Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
लेपसिक्थाद्य-पनयेनेनात एव परमशुचिभूतः। भग. प्रथमं नाम। प्रश्न ४३। १६४। अहिंसायाः चतुष्पञ्चाशत्तमं नाम। प्रश्न. ९९। चोरियं-चौर्यम्। आव० ३५४। चोक्षाः- पिशाचभेदविशेषः। प्रज्ञा०७०
चोरी-चौरी। दशवै.४१ चोज्जपसंगी-चौर्यप्रसक्तः-आश्चर्येषु कुहेटकेषु प्रसक्त चोरोदरणिक-देसरक्खिओ। निशी. १९५आ। इत्यर्थः। ज्ञाता० २३८१
चोल-चोलपट्टकः। ओघ.११११ चोदना- प्रोत्साहकरणम्। व्यव. २० आ।
चोलक- बालचूडाकर्म, शिखाधारणमिति। प्रश्न. १४० चोद्दहजण- तरुणलोकः। ज्ञाता० २१९।
चोलकादीनि-संघातिमानि। आचा०४१४। चोप्पडं-स्नेहः। ओघ. १४५
चोलगं-चूडापनयनं-बालकप्रथमम्ण्डनम्। प्रश्न. ३९। चोप्पालगो-चोप्पालको नाम प्रहरणकोशः। जीवा० २५७। | चोलपट्टको-चोलपट्टकः-परिधानवस्त्रः। प्रश्न. १५६। चोप्पाले-प्रहरणकोशः। भग. १७२। प्रहरणकोशः-प्रहरण- चोलपट्टागारो-चोलपट्टाकारः। आव०८५४। स्थानम्। राज०९३।
चोला-चूडा-बालानां चूडाकर्म। आव० १२९। चोप्फाल-चोप्फालं नाम मत्तपारणम्। जम्बू. १२१| चोलोयणगं-चूडाधरणम्। भग० ५४४। चोयं- हारुणिभागाशे जे केसरा तं चोयं भण्णति। निशी० । | चोलोवणयं-चूडापनयनं-मुण्डनम्। ज्ञाता०४१। १२४ आ। भिन्नं चउभागादि तया चोयं भण्णति, चोल्लए-भोजनम्। उत्त० १४५ नक्खादिभिः अक्खं अंबसालमित्यर्थः। निशी. १२४ आ। चोल्लक-मनुष्यभवदृष्टान्ते ब्राह्मणविशेषः। आव. वंसहीरसंठितो चोयं भण्णति। निशी. २३ । त्वक्। ३४१५ बृह. १२६ । गन्धद्रव्यम्। जीवा० २६५, ३५१। त्वक्। चोल्लगं- परिपाटीभोजनम्। उत्त० १४५ प्रश्न०१६ भग०७१३
चोल्लग-चोल्लकं-भोजनम्। पिण्ड० ११३| निशी० २६९ चोयगं- गन्धद्रव्यम्। जीवा० १९१|
अ। भोजनम्। आव० ३४१| चोयगसमुग्गयं-चोयकसम्द्रकम्। जीवा० २३४। चौद्दसम-चतुर्दश-उपवासषट्कम्। जम्बू. १५८ चोयगो-पीलितेक्षुच्छोदिका। आचा० ३५४।
चौपग-चरः। निशी० ३२६ अ। चोयना-स्खलितस्य पुनः शिक्षणं चोदना। व्यव० ७२आ। | चौर्णं- बाहुलकविधिबहुलं, गमपाठबहुलं, निपातबहुलं, चोयपुड- त्वक्पुटं पत्रादिमयं तद्भाजनम्। ज्ञाता० २३२॥ | निपा-ताव्ययबहुलं ब्रह्मचर्याध्ययनवत्। जम्बू० २५९। चोयासव-चोयो-गन्धद्रव्यं तत्सारः आसवश्चोयासवः।
-x-x-xजीवा० ३५११ चोओ-गन्धद्रव्यं तन्निष्पादय आसवः चोयासवः। प्रज्ञा० ३६४।
छंटेउं-छण्टयति। आव० ८०० चोरकहा-चौरकथा-गृहीतोऽदय चौरं इत्थं च कदर्थितः
छंद-छन्द-गर्वभिप्रायः। आव० १००। अभिप्रायः। दशवै. इत्या-दिका। दशवै० ११४१
१७१। स्वाभिप्रायः। आचा० ७८ अभिप्रायोबोधः। भग. चोरग्गाहो-चोरग्राहः-आरक्षकः। आव०४३५ दशवै.५२
५०२अभिप्पाओ। निशी० २१७ आ। आयारो। निशी. उत्त. २१८
३४ अ। गम्यागम्यविभागः। गणि०२१०। देशछ-न्दःचोरपलिकोटुं- कोलिन्दकोहूँ। निशी. १२८ अ।
देशेष्ट, गम्यागम्यादिविचारः, देशकथायाः प्रथमभेदः। चोरपल्लि-चौरपल्ली। आव. ३७०।।
आव० ५८१। प्रार्थनाऽभिलाषः, इन्द्रियाणां स्वविषयाभिचोरवंदपागड़ढिको-चौरवृन्दप्रकर्षकः-तत्प्रवर्तकः।
लाषो वा। सूत्र. १९१। तत्तदवस्तुविषयाभिलाषात्मिका प्रश्न.५०
इच्छा वा। उत्त० २२३। पद्यवचनलक्षणशास्त्रम्। औप. चोराय-चोराकं नाम सन्निवेशः। आव. २०६। चौरा।
९३। छन्दः-पद्यवचनलक्षणनिरूपकः। ज्ञाता० ११०| आव० २०२
पद्यलक्षण-शास्त्रम्। भग० ११२। छन्दनं छन्दःचोरिक्कं-चोरणं चोरिका सैव चौरिक्यं, अधर्मदवारस्य
परानवृत्त्या भोगाभि-प्रायः। आचा० १२७। छन्दातस्वकीयादभिप्रायविशेषात्। स्था० ४७४।
मुनि दीपरत्नसागरजी रचित
[162]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200