Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 159
________________ [Type text] चुलसीइ - चतुरशीतं-चतुरशीत्यधिकम्। सूर्य॰ ८। चुलसीयं- चतुरशीतम् । सूर्य० ११। आगम-सागर-कोषः (भाग - २) चुल्ल - क्षुल्लः, क्षुद्रः, लघुः । जम्बू० २८१| महदपेक्षया लघुः। स्था० ७०। चुल्लशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो-महाहिमवदपेक्षाया लघुः। जम्बू० ६६। चुल्लकंवस्तु- वस्तुग्रन्थविच्छेदविशेषः तदेव लघुतरं चुल्लकं-वस्तु। नन्दी० २४१ | चुल्लपिउ - चुल्लपिता- चुल्लबप्पः, पितृव्यः । दशवै० २१६| चुल्लपिउए - लघुपिता- पितुर्लघुभ्रातेति। विपा० ५७। चुल्लपिता- पित्तियओ । दशवै० १०९ । चुल्लवप्प - पितृव्यः। दशवै० २१६ । चुल्लमाउगा - लघुमाता। आव० ६७५ । चुल्लमाउया - लघुमाता-पितृलघुभ्रातृजाया, मातुर्लघुसपत्नी वा । विपा० ५७। क्षुल्लमातृकाकोणिकराजपत्नी । अन्त० २५| लघुमाता । ज्ञाता० ३० अन्त० २५| चुल्लजननी-लघुमाता। निर०४। चुल्लसयए- उपासकदशानां पञ्चममध्ययम् । उपा० १। आल-भियानगर्यां गृहपतिनाम। उपा० ३६। महाशतकापेक्षया लघुः शतकः चुल्लशतकः । स्था० ५०९ | चुल्लहिमवंतकूडे - क्षुल्लहिमवद्गिरिकुमारदेवकूटम्। जम्बू० २९६ । चुल्लहिमवंत - क्षुल्लकहिमवान्। आव० १२३। क्षुल्लहिमवान्। आव० २९५| चुल्लो-महदपेक्षया लघुर्हिमवान् क्षुल्लहिमवान् । स्था० ७०| चुल्लु - चुल्ली। पिण्ड० ८४ | चुल्ल्यादीनि - मानुषरन्धनानि । आचा० ४११। चूअवण - चूतवनम् । आव० १८६ | आम्रवनं वनखण्डनाम | जम्बू० ३२० | चूए- चूतः- आम्रवृक्षः । जीवा० २२ चूचुय - चूचुकः । जीवा० २७५| मुनि दीपरत्नसागरजी रचित [Type text] शिरोऽलङ्काररत्नम्। उत्तः ४९०। मुकुटरत्नम् । प्रज्ञा० ८७ मुकुटे रत्नविशेषः । जीवा० १६१ । भूषणविधिविशेषः । जीवा० २६९| चूडामणिर्नाम सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृत निवासो निःशेषापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः । जीवा० २५३| चूडोवनयणं- चूडोपनयनं शिरोमुण्डनम्। जीवा० २८१ चूण्णं- वशीकारकद्रव्यसंयोगः । बृह० १० आ। चूत - वृक्षविशेषः । प्रज्ञा० ३०| चूतलता- लताविशेषः । प्रज्ञा० ३२॥ चूतवणं- चूतवनं आम्रवनम्। भग० ३६ । स्था० २३०| [159] चूय- चूतः- सहकारतरुः, आम्रवृक्षः । भग० ३०६ | आम्रवृक्षः । उत्त० ६९२| चूयफलं– चूतफलं-फलविशेषः। सूर्य० १७३। चूर्णभेदः- चूर्णनम्। स्था० ४७५ | चूर्णि - अर्थस्य पञ्चमो भेदः । सम० १११ | भग० २ चूलणी - चुलनी - ब्रह्मदत्तमाता। आव० १६१। चूलणीपिय- चुलनीपितृनाम्ना गृहपतिः । स्था० ५०९ | चूला - सिहा | निशी० २२ आ । इह चूला शिखरमुच्यते, चूला इव चला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्र ग्रन्थपद्धतयः, श्रुतपर्व्वते चूला इव राजन्ते इति चूला इत्युक्ताः। नन्दी॰ २४६। उक्तशेषानुवादीनी चूडा। आचा० ६ | चूलामणि- चूडामणिर्नाम सकलनृपरत्नसारो नरामरेन्द्रमौलि-स्थायी अमङ्गलामयप्रमुखदोषहृत् परममङ्गलभूत आभरण-विशेषः। जम्बू० १०६। चूलिअंगे - चूलिकाङ्गं चतुरशीत्यालक्षैः प्रयुतैः । अनुयोο १००| चूलिआ - चुलिका-चतुरशीत्या लक्षैश्चूलिकाङ्गैः । अनुयो० १००| चूडा। दशवै० २६९| चूचुसाए - चूचुशाकः । उपा० ५| चूडा– उक्तानुक्तार्थसङ्ग्राहिकाः । आचा० ३१८| उद्योत- चूलिआवत्थू - चूलावस्तुनि त्वचाराग्रवदिति। स्था॰ ४३४। साधनम्। आचा० ६१ | सम० १३१ | चूलिए - चूलिकाः | सूर्य० ९९| भग० ८८८ चूडामणि- चूडामणिः । जम्बू० २१३ | परममङ्गलभूत आभ-रणविशेषः । राज० १०४ | चूडामणिः चूलिका - द्वादशाङ्गस्य पञ्चमो भेदः । सम० ४१ | उक्तानुक्तार्थ-सङ्ग्रहात्मिका ग्रन्थपद्धतिः। नन्दी॰ “आगम-सागर-कोषः " [२]

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200