Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 157
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] اواه 3 दवर-कमयी इतरा वा दृष्टव्या। व्यव. २९९ अ। चीणंसुयाणि-चीनांशुकादीनि। आचा० ३९३। चिलिमिलिणी-जवनिका। ओघ०७५ चीण-चीनः-चिलातदेशनिवासी म्लेच्छविशेषः। प्रश्न चिलिमिली-चिलिमिलिः। ओघ०१६। यमनिका। आचा. | १४| चीनः-ह्रस्वः। ज्ञाता० १३८ ३७० चीणअंसुअ-वल्कस्य यान्यभ्यन्तरहीरिभिर्निष्पाद्यन्ते चिलिमिलीए- यवनिकाव्यावधानं कृत्वा। ओघ०४३। सूक्ष्मा-न्तराणि भवन्ति तानि चीनांशुकानि। जम्बू. चिलिमिलीपणगं-वालवल्ककटसूत्रदणुमय्यः चिलिमिल्यः पञ्चः। बृह० २५३ । चीणपिट्ठ- सिन्दूरम्। दशवै०४७। चीनपिष्टं-सिन्दूरम्। चिलीए-चिलिमिलिका। बृह. १८१ अ। जम्बू० ३४। चिल्लग-शिशुः। आव०६७० लीनं दीप्यमानं वा। चीणापिट्ठ- चीनपिष्टम्। प्रज्ञा० ३६११ प्रश्न०७१ चीत्कारः- घोषः-ध्वनिविशेषः। जम्बू. २१२। चिल्लणा- श्रेणिकनृपस्य पट्टराणी। बृह० ३१ अ। चीनपट्टः-चीनांशकम्। नन्दी. १०२ चिल्लल-आरण्यकः पशुविशेषः। जीवा० २८२। चित्तलः- | चीनांशुकः- वस्त्रनामविशेषः। प्रज्ञा० ३०७। चीनदेशोद्भवं नाखरविशेषः। चित्रलः-हरिणाकृतिविखुरविशेषः। अंकुशम्। दशवै. ९१। चीनदेशोत्पन्नपतङ्गकीटजम्। प्रश्न. ७० चिल्ललं-चिक्खिल्लमिश्रः। ज्ञाता०६७ अनुयो० ३७। दुकूलविशेषरूपम्। जीवा० २६९। चिक्खलमिश्रोदको जलस्थानविशेषः। भग. २३८। चीनांशुकादि-विकलेन्द्रियनिष्पन्नम्। आचा० ३९२। म्लेच्छविशेषः। प्रज्ञा० ५५ चीनांसुए- कोशिकारः तद्वस्त्रं चीनदेशोद्भवं वा चिल्ललए-चिल्ललकः। आरण्यपशुविशेषः। प्रज्ञा० २५४। | जाङ्गमिकम्। बृह. २०१ आ। चिल्लालएस-छिल्लराणि-अखाताः स्तोकजलाश्रयभूता | चीयइ-चीयते-चयमुपगच्छति। जीवा० ३०६, ३२२,४०० भूप्रदेशा गिरिप्रदेशा वा। प्रज्ञा०७२। चीरं-वस्त्रम। ओघ०५३। चीरमास्तीर्य। ओघ.५३ घणं। चिल्ललग-देदीप्यमान्। राज०४९। प्रज्ञा० ९६) निशी. २२७ आ। दीप्यमानम्। ज्ञाता०२१९। सनखपदचतुष्पदविशेषाः।। चीराजिण-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म प्रज्ञा० ४५ आरण्यजीवविशेषः। ज्ञाता०७०। चीराजिनम्। उत्त. २५० चिल्लिआ-दिप्यमानाः (देशी) जम्बू. १०२ चीरिए-चीरिकः-रथ्यापतितचीवरपरिधानः चीरोपकरण चिल्लिका-लीनाः-दीप्यमाना वा। प्रश्न. ७७। इति। ज्ञाता० १९५ चिल्लिय-दीप्यमानम्। भग० १४०। सूर्य. २९३। लीनं चीरिका-स्फोटकः। आव०६८० दीप्तं वा। औप. ५११ चीरिग-रथ्यापतितचीरपरिधानाचीरिकाः, येषां चिल्लिया-दीप्यमानाः। जीवा० २६७ दीप्यमाना लीना चीरमयमेव सर्वमुपकरणं ते चीरिकाः। अनुयो० २५४ वा। भग०४७८ औप०६८ भग० ८०२ चीरिय-चीरिकः-मतविशेषः। आव०८५६| चिल्ली- हरितभेदः। आचा० ५७ चीवराणि-सङ्घाट्यादिवस्त्राणि। उत्त० ४९३। चिल्लोद्रं- हट्टद्रव्यम्। निशी० ११६ आ। चुंबण- चुम्बनं-चुम्बनविकल्पः, सम्प्राप्तकामस्य चिवड-चिपटा-निम्ना। ज्ञाता० १३८ अष्टमो भेदः। दशवै० १९४१ चिहुर- केशः। व्यव० १२५ आ। चुंबनं- मुखेन चुम्बनम्। निशी० २५६ आ। चीडं- जूवयं। निशी. १९॥ चुआचुअसेणियापरिकम्मे-च्युताच्युतश्रेणिकापरिकम। चीडा-कुन्द्रुक्कः । सम० १३८ प्रज्ञा० ८७५ सम० १२८१ चीणंसुए- कोशीरः चीनविषये वा यद् भवति। स्था० ३३८1 | चुए- च्यवेत्-भ्रश्येत्। त्यजेत्। सूत्र० ३४च्युतः-निर्गतः। चीणंसुय- सुहुमतरं चीणंसुयं भण्णति, चीणविसए वा जं | जम्बू. १५५) च्युतं-विनष्टः। आचा० १६) तं चीणंसुयं। निशी० २५५अ। चीनांशुकम्। भग०४६०| | चुओ- च्युतः-आयातः। ओघ० ५०| मुनि दीपरत्नसागरजी रचित [157] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200