Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
१०६।
शेषः। जम्बू. १६८। भग० ३०७। विजयविभागकारिणः । | चित्तलया-विविधवर्णवस्त्राणि। गच्छा। पर्वतविशेषः। प्रश्न. ९६।
चित्तलिणो-मुकली-अहिभेदविशेषः। प्रज्ञा०४६। चित्तगरसेणी-चित्रकृच्छ्रेणि। आव०६४।
चित्तविचित्त-चित्रविचित्रं-मनोहारिचित्रोपेतम्। जीवा. चित्तगा-सनखपदचतुष्पदविशेषाः। प्रज्ञा०४५। चित्रकाः- | १९ एगतरेण वा णणण्णउज्जलो विचित्तो दोहिं सनखपदचतुष्पदविशेषाः, आरण्यजीवविशेषाः। जीवा.. वण्णेहिं चित्तवि-चित्तो। निशी० २२९ अ। ३८1
चित्तविभ्रमः-चित्तविल्प्तिः । ओघ. २११। चित्तगुत्ता-चित्रगुप्ता-दक्षिणरुचकवास्तव्या
चित्तविलुत्ती- चित्तविलुप्तिः-चित्तविभ्रमः। ओघ. दिक्कुमारी। आव० १२२। दक्षिणरुचकवास्तव्या सप्तमी २१११ दिक्कुमारीमह-त्तरिका। जम्बू० ३९१। भग० ५०३। स्था० | चित्तसंभूइ-चित्रसंभूतिः-उत्तराध्ययनेषु २०४१
त्रयोदशमध्ययनम्। उत्त० ९। चित्तघरगं-चित्रगृहकं-चित्रप्रधानं गृहकम्। जीवा० २०० | चित्तसंभूयं- उत्तराध्ययनेषु त्रयोदशमध्ययनम्। सम० चित्तघरगा-चित्रप्रधानानि गृहकाणि। जम्बू०४५। ६४१ चित्तजीवो-चित्तमंतो। दशवै. ६०
चित्तसभा-चित्रसभा-चित्रकर्मवन्मण्डपः। प्रश्न. ८ चित्तनिवाई-चित्तं-आचार्याभिप्रायस्तेन निपतितूं- आव०६३। क्रियायां प्रवर्तितं शीलमस्येति चित्तनिपाती। आचा. | चित्तसालं-चित्रशालम्। जीवा० २६९। २१५
चित्तसालयघर-चित्रशालगृह-चित्रकर्मवद्गृहम्। जम्बू. चित्तपक्खा- चतुरिन्द्रियजीवविशेषाः। जीवा० ३२ प्रज्ञा० ४२। स्था० १९७
चित्तसेणओ-चित्रसेनकः-ब्रह्मदत्तपत्न्या भद्रायाः चित्तपडयं-चित्रपटकम्। आव०६७७।
पिता। उत्त० ३७९ चित्तपत्तए-चतुरिन्द्रियजीवभेदः। उत्त०६९६) चित्तसुद्धे-चैत्रशुक्लः। ज्ञाता० १५४| चित्तफलयं-चित्रफलकम्। आव० १९९।
चित्ता-नानारूपा आश्चर्यवन्तो वा। जम्बू. ५४। चित्तभित्ति-चित्रभित्तिः-चित्रगता स्त्री। दशवै. २३७ | चित्राविदि-ग्रुचकवास्तव्याविद्युतकुमार्यः स्वामिनी। चित्तमंत-चित्रमात्रा-स्तोकचित्तेत्यर्थः। दशवै. १३८1 आव० १२२। मुसिता। निशी० ४० आ। चित्रा-चित्रवन्तः चित्तवान्-आत्मवान्। दशवै० १४०
आश्चर्य-वन्तो वा। सम० १३९। भग० ५०५ चित्राचित्तरक्खडा-चित्तरक्षार्थ-मनोऽन्यथाभावनिवारणार्थं द्वादशं नक्षत्रम्। स्था० ७७। सूर्य. १३०| प्रथमा दाक्षि-ण्याद्युपेतः। पिण्ड० ४६।
विद्युत्कुमारीमहत्तरिका। स्था० १९८, २०४। चित्रा। चित्तरसा-चित्रो-मधुरादिभेदभिन्नत्वेनानेकप्रकार जम्बू० ३९१। कर्बुरा। ज्ञाता० १३९।
आस्वाद-यितृणामाश्चर्यकारी वा रसो ये ते। जम्बू० | चित्ताचिल्लडय-आरण्यो जीवविशेषः। आचा० ३३८॥ १०४| चित्रा-विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते | चित्ताणुय-चित्तानुगः-चित्तं-हृदयं प्रेरकस्यानुगच्छतिचित्तरसा भोज-नाङ्गा इति भावः। स्था० ५१७। अनु-वर्तयतीति। उत्त० ४९। भोजनदायिनः। सम. १८१ आव० १११। चित्रा
चित्तानुशयः- मनःप्रवेषः। उत्त० ३६८१ विचित्रारसा मधुरादयो मनोहारिणो येभ्यः सकाशात् | चित्तामूलं-चित्रमूलम्। प्रज्ञा० ३६४। सम्पद्यन्ते ते चित्ररसाः। स्था० ३९९। चित्ररसः- चित्तारा-शिल्पार्यभेदः। प्रज्ञा० ५६। द्रमगणविशेषः। जीवा. २६८१
चित्तावरक्खा-चित्तावरक्षा। आव. २२११ चित्तलंग-चित्तलाङ्गाः-कर्बावयवाः। भग० ३०८। चित्रक-एकवर्णः। निशी. पं०२२९ आ। चित्तलगा-सनखपदश्चतुष्पदविशेषाः।
चित्रक्षुल्लकः- लब्धकामार्थे दृष्टान्तः। आचा. २०१। आरण्यजीवविशेषाः। जीवा० ३८
चित्रा-त्वाष्ट्रीत्यपरनाम। जम्ब० ४९९|
मुनि दीपरत्नसागरजी रचित
[155]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200