Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
चिच्चं-चिच्चं नाम च्युतं वानमित्यर्थः, विशिष्टवानम। चित्तंतरलेसागा-चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते जीवा० २३१। चिच्चं नाम व्यूतं विशिष्टं वानमित्यर्थः। | चित्रान्तरलेश्याकाः। सूर्य २८१। जीवा० ३४१ जम्बू० २८५
चित्तं- चित्रं-अद्भुतम्। जीवा० १६४। आश्चर्यभूतम्। चिच्ची-चित्कारः। विपा. ५०
जीवा० १७५। आलेखः। जीवा० १८९, २१४। चित्रंचिज्जंति-चीयन्त बन्धनतः, निधत्ततो वा। भग० २५३। नानारूपम्। जीवा० २०५। इत्थीमादीरूवं दर्रा चिट्ठ-भृशमत्यर्थम्। आचा० १८४१
तदंगावयवसरुवचिंतणं चित्तं। निशी । चिट्ठइ-तिष्ठति-ऊध्वस्थानेन वर्तते। जीवा. २०११ किलिजादिकं वस्तु। अनुत्त० ५। चैतन्यम्। सम० १८१ चिट्ठा-चेष्टा-व्यापाररूपा। आव०७८५१
मनोविज्ञानं च। अनुयो० ३९| भावमनः। औप०६० चिहित्तु-स्थातुं-कायोत्सर्ग कर्तुम्। आव० २७१। चित्रं-अनेकरूपवत् आश्चर्यवद्वा। सूर्य० २६३। चिट्ठियव्वं- शुद्धभूमौ ऊध्वस्थानेन स्थातव्यम्। ज्ञाता० एगतरवण्णुज्जलं। निशी० २५३। चित्रः-श्रीदामराज६११
स्यालकारिविशेषः। विपा.७० चित्रकूटः - चिहिस्सामो-स्थास्यामः-वतिष्यामः। ज्ञाता० १५९। पर्वतविशेषः। प्रश्न. ९६। शङ्खराजभागिनेयः। चिढ़े-तिष्ठन्-
ऊर्ध्वस्थानेनासमाहितो हस्तपादादि आव०२१४। नानारूपः आश्चर्यवान् वा। जीवा० २०९। विक्षिपन्। दशवै. १५६। स्थातव्यम्। ओघ० २२१ पर्वतविशेषः। जम्बू. ३५४। वाराणस्यां चिद्वेज्जा-तिष्ठेत्-ऊर्ध्वस्थानेनाऽवतिष्ठेत्। प्रज्ञा० ६०६। ब्रह्मदत्तजीवसंभूतचण्डालज्येष्ठभ्राता। उत्त० ३७६। चिद्वेमाणे- चेष्टयन-व्यापारयन चेष्टमानो वा। भग०५४। चित्रः-कर्बरः। उत्त० ३०५। प्रदेशीराज्ञो मन्त्रि। निर०९, चिडगा- लोमपक्षिविशेषः। जीवा० ४११ प्रज्ञा०४९। १५,४० चित्रं-अनेकविधः। स्था० ५१७। चित्रः चिडिग-चिटिकाः-कलम्बिकाः, पक्षिविशेषः। प्रश्न ब्रह्मदत्तराज्ञीविदयुन्मालाविदयुन्मतीपिता। उत्त. चिण-आसंकलनतः चितवन्तः। स्था० १७९|
३७९| चित्तं-सामान्योपयोगरूपम्। भग० ८९। चिणविसए- देशविशेषः। निशी० २५५ अ।
प्रदेशीराज्ञः सारथिनाम। राज०११५ चित्तंचिणाइ-अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा। त्रिकालविषयं-ओघतोऽ-तीतानागतवर्तमानग्राहि। भग० १०२
दशवै० १२५। चित्रं-आलेखः। जम्बू३२ स्था० १९७१ चिणिंसु-तथाविधापरकर्मपद्गलैश्चित्तवन्तः- चेतयति येन तच्चित्तं-ज्ञानम्। आचा०६६। पापप्रकृतीर-ल्पप्रदेशा बहुप्रदेशीकृतवन्तः। स्था० २८९। चित्रकूटपर्वतः। भग० ६५४। चितं- बद्धम्। ओघ० १८०
चित्तकम्मे-चित्रकर्म-चित्रलिखितं रूपकम्। अन्यो. चिति-चयनं चितिः, इह प्रस्तावात् पत्रपुष्पाद्यपचयः। उत्त० ३०९। चितिः भित्यादेश्चयनं, मृतकदहनार्थं चित्तकणगा- द्वितीया विद्युत्कुमारीमहत्तरिकाया दारुविन्यासो वा। प्रश्न. ८०
नाम। स्था० १९८। चित्रकनका। जम्बू० ३९१। चितीकया-चैत्यत्वेन स्थापिता। ब्रह. २६ आ। विदिग्रुचकवास्तव्या-विद्युत्कुमारीस्वामिनी। आव. चित्तंग-चित्राङ्गाः-पुष्पदायिनः। सम०१८
१२ चित्तंगओ-चित्राङ्गकः-द्रमगणविशेषः। जीवा. २६७। चित्तकम्माणि-चित्रकर्माणि। आचा०४१४ चित्तंगा-चित्रस्य-अनेकविधस्य
चित्तकरसेणी-चित्रकरश्रेणिः। आव०५५८५ विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः। स्था० | चित्तकारे-चित्रकारः-शिल्पभेदः। अन्यो० १४९। ३४८, ५१७। चित्रस्य अने-कप्रकारस्य
चित्तकूड-चित्रकूटः-पर्वतविशेषः। आव० ८२७। चित्रकूटविवक्षाप्राधान्यान्माल्यस्य अङ्ग-कारणं तत्स
पर्वतः। जम्बू० ३०८, ३५४। स्था० ८०। सीतामहानद्यः म्पादकत्वाद् वृक्षा अपि चित्राङ्गाः। जम्बू. १०४। आव० उत्तरे दवितीयो वक्षस्कारपर्वतः। स्था० ३२६। चीत्रकुटम् १११
| जम्बू. ३४४| पर्वतनाम। स्था०७४, १२६। गिरिवि
१
मुनि दीपरत्नसागरजी रचित
[154]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200