Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयाय चरण- चारोपपन्नकाः-ज्योतिष्काः। स्था० ५८१ भावश्चारित्रं, सर्वसावययोगविनिवृत्तिरूपा क्रिया वा। चारोवगो-चारोपगः-चारुयक्तः। जीवा० ३४० आव० ५९ अण्णणोवचियस्स कम्मचयस्स
चारोववन्नगा-ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्नाः। रित्तीकरणं चारित्तं। निशी. १८आ। चयस्य-राशेः भग. ३९४। चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स प्रस्तावात्कर्मणां रिक्तं-विरेकोऽभाव इतियावत्
चारो-ज्योतिश्चक्रक्षेत्रं समस्तमेव। तत्करोतीत्येवंशीलं चयरिक्त-करं चारित्रम्। उत्त० ५६९। | तत्रोपपन्नकाश्चारोपपन्नकाः- ज्योतिष्काः। स्था० ५७ चयरिक्तीकरणाच्चारित्रम्। ओघ. ९| बाह्य
चारोववन्नो-चारः-मण्डलगत्या परिभ्रमणम्पपन्नाःसदनुष्ठानम्। ज्ञाता०७
आश्रि-तवन्तश्चारोपपन्नः। जीवा. ३४६। चारित्तबलिय-चारित्रबलिकः। औप० २८।
चार्वाकिः- यथा वृषनेत्रं वृषसागारिकं नीरसमरो चारित्तभट्ठो-चारित्रभ्रष्टः-अव्यवस्थितपुराणः। आव. वृषभश्चर्वयति एवं यः कार्यः रोमन्थायमाणो निष्फलं ५३३
रचयन् तिष्ठन्-चर्वण-शीलः चार्वाकिः। व्यव० २५६ अ। चारित्र-आर्यभेदः। सम० १३५ स्था० ३३७।
चालणा-क्वचित्किञ्चिदनवगच्छन् पृच्छति शिष्यः चारित्रतः- शापं ददत् चारित्रतः। स्था० ३३७।
कथमेत-दिति इयमेव चालना। दशवै० २१। दूषणं चारित्रधर्मः- चारित्रसम्बन्धी धर्मः। आव० ७८८1
चाल्यते-आक्षिप्यते यया वचनपद्धत्या सा चालना। बृह. चारित्रधर्माङ्गिनि-संयमात्मप्रवचनानि। भग० ९। १३६ अ। सूत्रार्थ-गतदूषणात्मिका। उत्त० २०| चारित्रभेदाः-क्षपणवैयावृत्त्यरूपाः। स्था० ३८१|
चालना-सूत्रस्य अर्थस्य वा अनुपपत्त्युद्धावनं चालना। चारित्रर्द्धिः-निरतिचारता। स्था० १७३।
अनुयो० २६३। चारित्रसमाधिप्रतिमा-समाधिप्रतिमाया दवितीयो भेदः।। चालनी- यया कणिक्कादि चाल्यते चालनी। आव० १०२ सम. ९६। स्था०६५
चालित्तए- भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तुम् चारित्रोपसम्पत्-वैयावृत्यकरणार्थं क्षपणार्थं
। ज्ञाता० १३९। चोपसम्पद्यमा-नस्य। स्था० ५०१। वैयावृत्त्यविषया चालिया-चालिताः-इतस्ततो विक्षिप्ता। जम्बू० ३७ क्षपणविषया च। आव. २६८
चालेति-चालयति-स्थानान्तरनयनेन। ज्ञाता०९४। चारिय-चारिकः-हैरिकः। प्रश्न. ३०। प्रणिधिपुरुषः। चालेमाणो-चलन्-शरीरस्य मध्यभागेन सञ्चरन्। जीवा. प्रश्न. ३८१
१२० चारिया-चारिका। आव० ३१६|
चाव- चापाः-कोदण्डः। जम्बू० २०६| चापं-धनुः। जीवा० चारी-चीर्णवान्-विहृतवान्। आचा० ३१०|
२७३। चारीभंडिय-चारीभण्डिकः। ओघ १४८१
चाववंसे- पर्वगविशेषः। प्रज्ञा० ३३| चारु-चारुः-प्रहरणविशेषः। राज० ११३। प्रहरणविशेषः। चावियं- च्यावितं-आयःक्षणेयं भ्रंशितम्। प्रश्न. १५५ जीवा० २६०
चास-पक्षिविशेषः। उत्त०६५२ चाषः-पक्षिविशेषः। चारुदत्त- यो वेत्रवती नदीमुत्तीर्य परकुलं गतः। आव०६८७। प्रज्ञा० ३६० किकिदीवी। पक्षिविशेषः। नामविशेषः। सूत्र० १९६| चारुदत्तः-ब्रह्मदत्तपत्न्या- प्रश्न.1 वच्छयाः पिता। उत्त. ३७९।
चासपिच्छए-चासस्य पत्रम्। प्रज्ञा० ३६० चारुपीणया- चारुपीनका। जम्बू. १०१।
चासा-लोमपक्षिविशेषः। प्रज्ञा०४१| चारुपीनकः-भाजनविधिविशेषः। जीवा० २६६। चिंचइअं- (देशी ) खचितम्। आव० १८० चारुवण्णो- चारुवर्णः सत्कीतिः
चिंचणिकामयी-अम्बिलिकामयी। ओघ.३० गौरायुदात्तशरीरवर्णयुक्तः सत्प्रज्ञो वा। औप० ३३ चिंचतिया-दीप्ताः। निशी० ३४८ अ। चारू- चारुः-शोभनः। सूर्य. २९४| सम० १५२। | चिंचापाणग-पानकविशेषः। आचा० ३४७)
मनि दीपरत्नसागरजी रचित
[152]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200