Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
दृष्टान्तः। आव० ३४२। चन्द्रगुप्तमन्त्री। निशी० ४ आ। | चारद्विइए-चारस्य-यथोक्तस्वरूपस्य स्थितिः-अभावो नीतिकारः-कौटिल्यः। चूर्णद्वारविवरणे
यस्य स चारस्थितिकः-अवगतचारः। सूर्य. २८१। चन्द्रगुप्तमन्त्री। पिण्ड. १४२। उपायेनार्थोपार्जनकारको | चारहिइओ-चारकस्थितिकः-चारस्य स्थितिः-अभावो ब्राहमणः। दशवै. १०७। विमर्शदृष्टान्ते नीतिकारो यस्य सः, अपगतचारः। जीवा० ३४६) द्विजन्मा। आव० ४०५। प्रशंसाविषये पाटलीपुत्रे चारद्वितीया-चारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चन्द्रगुप्तराजमन्त्री। आव०८१७। गोब्बरग्रामे सुबन्धुना चार-स्थितिकाः-समयक्षेत्रबहिर्वतिनो घण्टाकृतय दग्धः। मरण| सुबन्धुप्रदीपितः। भक्त०| पाडलीपुत्ते इत्यर्थः। स्था० ५७ मंती। निशी. १०२| निशी० ११९| चाणक्यः
चारणगणे-नव गणे चर्चा गणः। स्था० ४५११ पाटलीपुत्रनगरे मन्त्री। व्यव० १४० आ। चाणक्यः- चारणा-अतिशयचरणाच्चारणाःशचूदग्धोऽनशनी। संस्ता| चाणक्यः-संन्यासे विशिष्टाकाशगमनलब्धि-युक्ताः। प्रश्न. १०५। दृष्टान्तः। व्यव० २५६। स्था० २८२ पारिणामिकबुद्धौ चारणाः-जङ्घाचारणादयः। ज्ञाता० १००| चरणंद्वादशो दृष्टान्तः। नन्दी. १६७
गमनमतिशयवदाकाशे एषामस्ति इति चारणाः। भग. चाणूरः- कंसराजसम्बन्धी एतदभिधानो मल्लः। प्रश्न. ७९४। ऋद्धिप्राप्तार्यभेदः। प्रज्ञा० ५५। जङ्घाचारणा ७४।
विद्याचारणाश्च। सम० ३४| चारणाचातुरंतसंसारकंतारो- चातुरंतसंसारकान्तारः। आव. जङ्घाचारणविदयाधराः। जीवा० ३४४। चरणं-गमनं ७९३।
तद्विद्यते येषां ते चारणाः। प्रज्ञा० ४२४। चामरगंडा- चामरदण्डाः। ज्ञाता० ५८१
चारणिका-अनेकशो भिन्नाः। ओघ. २६| चामरच्छायं-चामरच्छायनं-स्वातीगोत्रम्। जम्बू. ५०० चारते-चारकं-गुप्तिगृहम्। स्था० ३९८१ चामरधारपडिमाओ-चामरधारप्रतिमाः। जम्बू० ८११ | चारपुरिसो-चारपुरुषः। उत्त० २१४। चारंचरइ-चारञ्चरति-मण्डलगत्या परिभ्रमति। जीवा. | चारभट-सूर। प्रश्न. ११६| भटः, बलात्कारप्रवृत्तिः ।
औप० २। शूरः। उत्त० ३४९, ४३४। आचा० ३५३| चार-चरन्ति-भ्रमन्ति, ज्योतिष्कविमानानि यत्र स चारो- | चारभड-अबलगकादयः। ओघ. ९२| चारभटः। प्रश्न. ज्योतिश्चक्रक्षेत्रं समस्तमेव। स्था० ५८ नियुक्ताः। ३०, ५६। औघ० १६३। निशी० १०६ अ। चरणं चारः-अनुष्ठानम्। आचा० २१२१ चारभडओ-चारभटः। आव०८३१| विहारः। भग० ३। ज्योतिषामवस्थानक्षेत्रम्। भग० ३९४१ | चारभडा-स्वामिभटाः। पिण्ड० १११। सेवगा। निशी० ३५८ स्था० ५८१ चारः-ज्योतिश्चारस्तविज्ञानम्। जम्बू. | चारभटाः-राजपुरुषाः। बृह० ३११ अ। १३९। मण्डलगत्यापरिभ्रमणम्। जीवा० ३७८। जम्बू० | चारविसेसे- चारविशेषः। सूर्य. २७६) ४६२ चरणम्। प्रश्न. ९५। फलविशेषः। प्रज्ञा० ३२८१ चारवृक्षः- यस्मिन् चारकुलिका उत्पद्यन्ते। अनुयो० ४७। चार-परिभ्रमणम्। सूर्य. ११। चारः। ज्ञाता० ३८। चारस्थितिकाः- समयक्षेत्रबहिर्वत्तिनो घण्टाकृतयः। चारग-चारकः-गुप्तिः । प्रश्न० ६० औप० ८७।
स्था० ५८५ गुप्तिगृहम्। प्रश्न. ५६। बन्धनगृहम्। आव० ११४। चारा-हेरिकाः। भग०४॥ चारगपरिसोहणं- चारगशोधनम्। ज्ञाता० ३७
चारि-तणाति। आव. १८९। चारिकः। आव. २०२। चरः। चारगपाले-चारकपालः-प्तिपालकः। विपा०७१। उत्त० १२२। हेरिकः। बृह० ४०आ। चारगबंधणं-चारकबन्धनम्। सूत्र० ३२८१
चारिए-चारिकः। आचा० ३८८१ चारगभंडे- चारकभाण्डः-गप्त्य्प करणम्। विपा०७१। चारिगा-चारिका। उत्त. १६२ चारगभडिया-चारकभट्टिनी, भर्तृका। आव० ९३। चारित-चरन्त्यनिन्दितमनेनेति चरित्रं-क्षयोपशमरूपं चारगवसहि- चारकवसति-गुप्तिगृहम्। प्रश्न० १६| | तस्य भावः चारित्रं,
اوایا3
मुनि दीपरत्नसागरजी रचित
[151]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200