Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम- सागर- कोषः (भाग - २)
१५७ |
चाउक्कालं— चतुष्कालंदिवसरजनीप्रथमचरमप्रहरेष्वित्यर्थः । आव० ५७६ । चाउग्घंट- चतस्रो घण्टा अवलम्बमाना यस्मिन् सः । ज्ञाता० ४५। चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च यस्य सः । ज्ञाता० १३२ |
चाउजामो - चातुर्यामः-निर्वृत्तिधर्म एव । आव० ५६३ | चाउज्जामा- चतुर्महाव्रतानि । भग० १०१। चातुर्यामःमहा-व्रतचतुष्टयात्मको यो धर्मः । उत्त० ४९९| चाउज्जायग– चातुर्जातकं-सुगन्धद्रव्यविशेषः। उत्त॰
२१९|
चाउज्जायगा- सुगंधदव्वं । निशी० ३१८ आ । चाउत्थजरो - चातुर्थज्वरः । आव० ५५९ । चाउत्थहिय- चातुर्थाहिकः- ज्वरविशेषः । भग० १९८ चाउद्दसी - चतुर्द्दशी तिथिः । ज्ञाता० १३९ ।
चाउप्पायं - चतुष्पदा
भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा-(त्मकगा)ग चतुष्टयात्मिका । उत्त० ४७५| चाउम्मासियं– चातुर्मासिकं-चतुर्मासातिचारनिर्वृत्तं प्रतिक्र मणम् । आव० ५६३ | चाउरंगिज्जं- उत्तराध्ययनेषु तृतीयमध्ययनम् । सम ६४| निशी॰ ९अ। चातुरङ्गीयम्। दशवै० १०५| चाउरंत- चातुरन्तं-चतुर्गतिकम् । प्रश्र्न० ९१। चतुर्विभागंसंसारः। ज्ञाता० ८९| चतुरन्तः संसारः । आव० ५४६ । चतुरन्तः चतसृष्वपि दिश्र्वन्तः- पर्यन्तः, एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः स्वसम्बन्धितयाऽस्येति । चतुर्भिर्वा हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स । उत्त ३५०। चतुर्विभागं नरकादिगतिविभागेन । स्था० ४४ चाउरंतचक्कवट्टि– चतुर्षु-दक्षिणोत्तरपूर्वापररूपेषु पृथिवीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य स चातुरन्तचक्रवर्ती। जम्बू॰ ५८ चाउरंतचक्कवट्टी- दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्
पर्वतपर्य-न्तसीमाचतुष्टयलक्षणा ये
चत्वारोऽन्तास्तांश्चतुरोऽपि चक्रेण वर्त्तयति पालयतीति-चतुरन्तचक्रवर्ती-परिपूर्णषट्खण्डभरतभोक्ता । अनुयो० १७१ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
चाउरंतमुक्ख- चतुरन्तमोक्षः- संसारविनाशः । आव० ५४६ । चाउरक्क- चातुरक्यं चतुःस्थानपरिणामपर्यन्तम् । जीवा०
२७८, ३५३।
चाउलं - तन्दुलधावनम् । बृह० २४६ आ ।
चालणा- जहा आफासुयं अणेसणिज्जंति तेसिं चालणा कहिज्जति । निशी० १४८ आ ।
चाउलपलंवं- अर्द्धपक्वशाल्यादि
कणादिकमित्येवमादिकम्। आचा० ३४२ | तन्दुलाःशालिव्रीह्यादेः त एव चूर्णीकृता-स्तत्कणिका वा। आचा०
३२३|
चाललोट्टो - रोट्टः | ओघ० १३७ ।
चाउला- तन्दुलाः-शालिव्रीह्यादेः । आचा० ३२३1 चाउलोदग– तण्डुलोदकम् । पिण्ड० १०। तन्दुलोदकंअट्ठिकरकम्। दशवै० १७७ ।
चाउलोदयं - तन्दुलधावनोदकम्। आचा॰ ३४६। चाउवण्णं- चातुर्वर्ण्य-ब्राह्मणादिलोकः । भग० ६९०| चावन्न - चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाण्विधानाच्चातुर्वर्णः । स्था० ३२१ | चाउव्वण्णाइण्णे- चत्वारो वर्णाः श्रमणादयः समाहता इति चतुर्वर्णं तदेव चातुर्वर्ण्यं तेनाकीर्णःआकुलश्र्चातुर्वर्ण्याकीर्णः, अथवा चत्वारो वर्णाः प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृत्वात्, चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः। स्था० ५०३ | चाउव्वण्णाइन्ने – चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः । भग० ७११। चाउवेज्ज - चातुर्वैद्यः । आव० १०३, ६९५ । चाउव्वेज्जभत्तं- चातुर्वैद्यभक्तम् । आव० ८२४| चाउसालए- चतुःशालकं-भवनविशेषः। जम्बू० ३९१। चाउस्सा- - चतुःशालम् । ओघ० ४६। गृहम् । बृह० १४८। चाएइ - शक्नोति । आव० ७०३ |
चाक्रिकः- यान्त्रिकः । ओघ० ७५।
चाटुयार- चाटुकरः मुखमङ्गलकरः । प्रश्र्न० ३०| चाडु चाटु | आव० ९३ ।
चाटुकर- चाटुकरः । प्रश्र्न० ५६ |
चाडुयं - हावभावम् । जीवा० ६९६ ।
चाणक्क— चाणक्यः कौटिल्यः । दशवै० ५२, ९१। पाशके
[150]
“आगम- सागर- कोषः " [२]

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200