Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
८९०
चारित्रे कशीलः। भग० ८९०
भव्यविशेषः। जीवा० ४४४॥ चरित्तधम्मे-चयरिक्तीकरणाच्चारित्रं तदेव
चरिमभव- चरमभवः-पश्चिमभवः। प्रज्ञा० १०८। धर्मश्चारित्रधर्मः। स्था० ५१५ चरित्रधर्म:
चरिमभवत्थ-चरमभवस्थः-भवचरमभागस्थः। भग. क्षान्त्यादिश्रमणधर्मः। स्था० १५४१
१८१ चरित्तधम्मो-चरन्त्यनिन्दितमनेनेति चरित्रं
चरिमा- वद्धमाणसामिणो सिस्सा। निशी. ३५३ अ। क्षयोपशमरूपं तस्य भावश्चारित्रं अशेषकर्मक्षयाय चरिमाचरमो-नारकभवेष स एव भवो येषां ते चरमाः, चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्मः। दशवै. नारक-भवस्य वा चरमसमये वर्तमानाश्चरमाः। भग० २३। प्राणातिपातादिनिवृत्तिरूपः। दशवै०१२०/
६०० चरित्तपज्जवे-चरित्रपर्यवाः-चारित्रभेदाः क्षायोपशमिका चरिय-चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्गः। इति। उत्त०५९
सम० १३७। चरिका-अष्टहस्तप्रमाणो मार्गः। राज०३। चरित्तपुलाए- पुलाकस्य तृतीयो भेदः,
चरितं-चेष्टनम्। प्रश्न. ६श चरितः-सेवितः। प्रश्न. ५१| मूलोत्तरगुणप्रतिसेवनया चारित्रं विराधयति। भग० चरितं-यवृत्तम्। दशवै० ३४।
चरियव्वगं-चरण-तणादनम्। आव. २२६। चरित्तपुलात- चारित्रपुलाकः-पुलाकस्य तृतीयो भेदः। चरिया-चरणं चर्या ग्रामानुग्रामविहरणात्मिका। उत्त. चारि-निस्सारत्वं य उपैति स पुलाकः। उत्त० २५६) ८३। नवमः परिषहः वर्जितालस्यो मूलोत्तर-गुणप्रतिसेवनातश्चरणप्लाकः। स्था० ३३७ ग्रामनगरकुलादिष्वनियतव-सतिर्निर्ममत्वः प्रतिमासं चरित्तभावभासा-चारित्रभावभाषा-भावभाषाभेदः, चारित्रं चर्यामाचरेदिति। आव०६५६। विहितक्रियासेवनम्। प्रतीत्योपयुक्तैर्या भाष्यते सा। दशवै. २०८।
उत्त० ८११ दशविधचक्रवालसामाचारी चरित्तविणओ-चारित्रादविनयः, चारित्रविनयः। दशवै. इच्छामिच्छेत्यादिका। सूत्र०८८ चरिका२४१।
नगरप्रकारयोर-न्तरालेऽष्टहस्तप्रमाणो मार्गः। प्रश्न.1 चरित्तवीरियं-असेसकम्मविदारणसामत्थं
अष्टहस्तप्रमाणो नगर प्राकारान्तरालमार्गः। औप० ३। खीरादिलद्धप्पाद-णसामत्थं च। निशी. १९ अ।
जीवा० २५८, २६९। ज्ञाता०२। चरिका। आव० ६४० चरित्तसंकिलेसे- चारित्रस्य सङ्क्लेशः अविशुद्धमानता स | चरिका-परिव्राजिका। व्यव. २०५आ। ग्रहप्राकारान्तरो चारित्रसङ्क्लेशः। स्था० ४८९।
हस्त्यादिप्रचारमार्गः। भग० २३८। नगरप्राकारान्तराले चरित्तायारे-चारित्राचारः-समितिगप्तिभेदोऽष्टधा। हस्ताष्टकमानो मार्गः। बृह. ५३।
स्था० ३२५। समितिगुप्तिरूपोऽष्टधा। स्था०६५। चरियाचरिए-चारित्राचारित्रं-देशविरतिः चरित्तिंदे-चरित्रेन्द्रः-यथाऽऽख्यातचारित्रः। स्था० १०४। | स्थूलप्राणातिपाता-दिनिवृत्तिलक्षणम्। आचा०६८। चरिमंत-चरमान्तः-अपान्तराललक्षणः। जीवा. ९४| चरियारए-चर्यारताःचरम-रूपः पर्यन्तः । जीवा. २८६।
निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः। आचा० ३६९। चरिमंतपएसा
चरिसामि-चरिष्यामि-अनुष्ठास्यामि। उत्त०४०९। चरिमाण्येवान्तवर्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशाः चरु- बलम्। निर० २७। स्थालीविशेषः। औप. ९४| चरु:चरिमान्तप्रदेशाः। भग० ३६६।
भाजनविशेषः। भग. ५२० चरिम-चरमोऽनन्तरभावी भवो यस्यासौ चरमः। राज. चरे-चरेः-आसेवस्व। उत्त०३४१| चरेत्-आसेवेत। उत्त. ४७। चरमः-यस्य चरमो भवः संभवी योग्यतयाऽपि सः, ५९। चरति-आचरति। दशवै० २५५। चरेत्-उद्युक्तो भव्यः। प्रज्ञा० १४३। चरमो भवो भविष्यति यस्य भवेत्। आचा० १२२१ विदध्यात्। आचा० १८०| चरेत्सोऽभेदाच्चरमो भव्यः। प्रज्ञा० ३९५ चरमसमयभावी- गच्छेत्। प्रवर्तेतेतियावत्। उत्त० ४३०| चतुर्थसमयभावीति। प्रज्ञा० ५९९। चरमभववान् चरेज्ज-चरेत्-सेवेत। भग० ३६८।
मुनि दीपरत्नसागरजी रचित
[148]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200