Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 147
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] चरणविही- उत्तराध्ययनेषु एकत्रिंशत्तममध्ययनम्।। सः चर-मसमयनिर्ग्रन्थः। उत्त. २५७ सम०६४। चरमाइं-चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात्, चरति-उपपद्यते। सूर्य. १११ प्रज्ञापनाया दशमं पदम्। प्रज्ञा०६। चरमंतपएस-चरमाण्येवान्तवर्तित्वात चराइं- चराणि अनियततिथिभावित्त्वात्। जम्बू. ४९४। अन्ताश्चरमान्तास्तत्प्र-देशश्च चरमान्तप्रदेशः। प्रज्ञा० चरामि-आसेवयामि। आव. ५६७। २२९। चरि-चारिः-आजीविका। उत्त० ११९। अचारिच्चरित्वा चरम-चरम-पर्यन्तवतिः । प्रज्ञा. २२८। चरमम्। प्रज्ञा० च। उत्त० ४४८ २३४। चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः चरिअ-चरिका-नगरप्राकारान्तरालेऽष्टहस्तप्रमाणो परमामहा-स्थितयो महाकर्मतरा मार्गः-द्वारं व्यक्तम्। जम्बू. १०६। गृहाणां प्राकारस्य इत्याद्यर्थप्रतिपादनार्थः। एकोनविंश-तितमशतके चान्तरेऽष्टहस्त-विस्तारो हस्त्यादि पञ्चम उद्देशकः। भग०७६१। प्रान्तं पर्यन्त-वति। भग० सञ्चारमार्गश्चरिकाः। अनुयो० १५९| ३६५आव० ८५२। शैलेशीकालान्त्यसमय-भावी। प्रज्ञा० चरिअकामो- चरितुं कामः-भक्षयितुं कामः। ओघ० ३९। ३०३। अर्वाग्भागवति स्थित्यादिभिः। भग०६३० चरिआ- ग्रामादिष्वनियतविहारित्वम्। सम०४१। चरिका चरमः-यस्य चरमो भवो भविष्यति स चरमः। भग. संदेशकारीणी दासी। आव० ३४९। चरिका-परिव्राजिका। २५९। ओघ.१९४१ चरमअचरिमसमय-चरमास्तथैव अचरमसमयाश्च चरित्त-चारित्रं-विरतिपरिणामरूपेण क्षायिकभावापन्नम् प्रागुक्तयु-क्तेरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिनो | जम्बू. १५१। चर्यते-मुमुक्षुभिरासेव्यते तदिति, चर्यते ये ते चरमाचर-मसमयाः। भग० ९६९। वा गम्यते अनेन निर्वृत्ताविति चरित्रं, अथवा चयस्य चरमचरमनामनिबद्धनाम-चरमपूर्वं मनुष्यभव कर्मणां रिक्तीकर-णाच्चरित्रं निरुक्तन्यायादिति, चरमदेवलोक-भव-चरमच्यवन-चरमगर्भसंहरण चारित्रमोहनीयक्षयायाविर्भूत आत्मनो विरतिरूपः चरमभरतक्षेत्रावसर्पिणी-तीर्थकरजन्माभिषेक परिणामः। स्था० २४। चर्यते आसे-व्यते यत्तेन वा चरमबालभाव-चरमयौवन-चरमकाम-भोग चर्यते-गम्यते मोक्ष इति चरित्रं-मूलोत्तरगुण-कलापः। चरमनिष्क्रमण-चरमतपश्चरण-चरमज्ञानोत्पाद-चरम- स्था० ५२। चरन्त्यनिन्दितमनेनेति चारित्रम्। अनुयो. तीर्थप्रवर्तन-चरमपरिनिर्याणाभिनयात्मकः, २२१। चरन्तिगच्छन्त्यनेन क्तिमिति चरित्रम्। उत्त. दवात्रिंशत्तमो नाट्यविधिः। जीवा. २४७। ५५६। चारित्रं चारित्रमोहनीयक्षयक्षयोपशमोपशमजो चरमचरमसमय-चरमाश्च ते जीवप-रिणामः। भग० ३५०। मूलोत्तरगुणरूपम्। बृह. विवक्षितसङ्ख्यानुभूतेश्चरमसम-यवर्तित्वात् १७२। चारित्रं-बाह्यं सदनुष्ठानम्। राज० ११९। चरमसमयाश्च प्रागक्तस्वरूपा इति चरमचरम-समयाः। चारित्रं-सावद्ययो-गनिवृत्तिलक्षणम्। प्रश्न. १३२ भग०९६९ चयरिक्तीकरणाच्चारित्रम्। ओघ. ९। चरमनिदाघकालसमओ- चरमनिदाघकालसमयः- चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य ज्येष्ठमास-पर्यन्तः। जीवा० १२२ भावः। इहान्यजन्मोपाताष्टविधकर्मसञ्चयापचयाय चरमपाहडिआ- चरमप्राभृतिका-बादरा। दशवै० १६२१ चरणं चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियेत्यर्थः। चरमप्रदेशजीवप्ररूपी-जीवप्रदेशो निह्नवः। आव० ३११। आव० ७८। चारित्रम्। आव०७९३। चरमसमय-चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो चरन्त्यनिन्दितमनेनेति चरित्रं क्षयो-पशमरूपं तस्य विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च भावः चारित्रं अशेषकर्मक्षयाय चेष्टेत्यर्थः। दशवै. २३। वर्तमानाश्चरमस-मयाः। भग० ९६९। अनुष्ठानम्। ज्ञाता०८१। चरमसमयनियंठो- यश्चरमे-अन्तिमे समये वर्तमानः | चरित्तकसायकुसील- यः कषायाच्छापं प्रयच्छति स मुनि दीपरत्नसागरजी रचित [147] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200