Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
यादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्। स्था० १०१, ५० ५२७
चरगपरिव्वायय-चरकपरिव्राजकः-धाटिभैक्ष्योपजीवी चयमाणे-च्यवमानः-जीवमानः जीवन्नेव मरणकाल त्रिदण्डी। प्रज्ञा०४०५१ त्यजन् इत्यर्थः। भग० ८६।
चरगा-धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते, ये च चयिका-पीठिका। पिण्ड० १०७
भूजा-नाश्चरन्ति वा ते चरकाः। अन्यो. २५। कणदाः, चयो-चीयते चयनं वा चयः, परिग्रहस्य तृतीयं नाम। धाटिवाहका वा। बृह. २४२ आ। प्रश्न. ९
चरण- चारित्रं-क्रिया। व्यव० ४५७ आ। चतुर्वेदब्राह्मणः। चयोवचयं-चयोपचयं-चयेन अधिकत्वेन वृद्धिरपचयेन बृह. ५६ अ। गमनम्। आव० ५५२। गवेषणम्। प्रश्न. हीन-त्वेनापवृद्धिः। सूर्य. १३
१०६। नित्याऽनुष्ठानम्। ओघ०७। व्रतश्रमणधर्मसंयमाचरः- उपचरकः। आचा० ३७७)
द्यनेकविधम्। सम० १०९। महाव्रतादि। ज्ञाता०७) चरंतं- चरत्-विश्वं व्याप्नुवत्, अब्रह्मणस्तृतीयं नाम। औप. ३३। विशिष्टं गमनम्, गमनम्। नन्दी. १०६। प्रश्न०६६।
उत्तराध्ययनेष एकत्रिंशतममध्ययनम्। उत्त०९। चरंतमेसणं-परिशुद्धाहारादिना वर्तमानम्। आचा० ४२९। व्रतादि। भग. १२२१ ज्ञाता०६१। उत्त०५६७। चरंति-आचरन्ति। प्रश्न. ९५ चरन्ति-प्रवर्तन्ते। जम्बू. उच्चावचकुलेष्वविशेषेण पर्य-टनम्। उत्त०६०७। २२७ भिक्षानिमित्तं पर्यटन्ति। उत्त० ३६२ आसेवन्ते। गतिचरणं भक्खणाचरणं, आचरणाचरणं च। निशी. १ उत्त०३६३।
अ। आचारः। उत्त० ५३२ चारित्रं, सच्चेष्टेतियावत्। चरंतिअ-चरन्ति यस्यां दिशि तीर्थंकरादयो यावद उत्त० ५१९| चरणं-व्रतश्रमणधर्मादि। भग० १३६। चारित्रंयुगप्रधाना विहरन्ति सा दिक। आवा०४७०
समग्रविरतिरूपम्। दशवै. ११० चरंतिया-सा इमा जाए दिसाए तित्थकरो केवली चरणकरणपारविऊ-चर्यत इति चरणं मूलगुणाः, क्रियत मणपज्ज-वणाणी ओहिणाणी चोद्दसप्व्वी जाव इति करणं-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तगमनं णवपव्वी जो जम्मि वा जगपहाणो आयरियो जत्तो तवेत्तीति चरणकरणपारवित्। सूत्र. २९८१ विहरति ततो हत्तो पडिच्छति। निशी. ९९ आ। चरणकरणानुयोगः- अर्हद्वचनानुयोगस्य चतुर्थो भेदः, चरंती-विहरन्ति। व्यव० ६२आ।
आचा-रादिकः। आचा० १। अनुयोगस्य प्रथमो भेदः। चर- सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरण:- स्था०४८११ प्रथम उद्देशकः। भग०६३०
चरणगुणहिओ- चरणगुणस्थितः-सर्वनयविशुद्धः। उत्त चरइ-चरति-करोति। सम. ९६। आचरति। सम० १६, २१॥ ६९। चर्यत इति चरणं-चारित्रं, चरति-अटित्वा आनीतं भङ्क्ते। दशवै. २५३।
गुणःसाधनमुपकारकमित्यनर्था-न्तरं, ततश्च चरणं चरए- धाटिभिक्षाचरः। ज्ञाता० १९५१
चासौ गुणश्च निर्वाणात्यन्तोपकारितयाः चरकः- मतविशेषः। उत्त० २४१। जीवा० १४३। निशी० चरणगुणस्तस्मिन् स्थितः-तदासेवितया निविष्टः। १८६अ।
उत्त०६९। चरग-चरकः-धाटिभिक्षाचरः। जम्बू० २३६। चरकः- चरणगुणा- चरणान्तर्गता गुणाः, चरणं-व्रतादि गुणाः मतविशेषः। आव० ८५६। चरतीति चरकः-दंशमशकादिः। | पिण्ड-विशुद्ध्यादयश्चरणगुणाः।उत्त० १६७। सूत्र०६५। चरकः-कच्छोटकादयः। भग. ५०| कच्छोट- चरणग्गो-चरणेन अग्रः-प्रधानः चरणाग्रः। पिण्ड० ४१। कादिकः। प्रज्ञा०४०५१
चरणमालिया-चरणमालिका-भूषणविधिविशेषः। जीवा० चरगपरिव्वायग-चरकपरिव्राजकःधाटिभैक्ष्योपजीविनस्त्रि-दण्डी, अथवा चरकः
चरणरिया-चरणेर्या-चरतेर्भावे ल्युट चरणं तद्रपेर्या कुच्छोटकादिः परिव्राजकस्तु कपिल-मुनिसूनुः। भगः | चरणेर्या, चरणं गतिर्गमनमित्यर्थः। आचा० ३७५)
२६९।
मुनि दीपरत्नसागरजी रचित
[146]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200