Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 144
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] अनेकरथ्यापत-नस्थानम्। प्रश्न. ५८१ जीवा० २४६। चत्ता-स्वयमेव दायकेन त्यक्ता-देवद्रव्यात्पृथक्कताः। चन्द्रावलि- प्रविभक्ति - पञ्चमो नाट्यभेदः। जम्बू० प्रश्न. १०८। स्वयमेव दायकेन त्यक्ता ४१६। चन्द्रावलिप्रविभक्ति-सूर्यावलि भक्ष्यद्रव्यात्पृथक्कृता। भग० २९३। प्रविभक्तिसूर्यावलि प्रविभक्ति-वलयावलि प्रविभक्ति चनिकः- मतविशेषः। बृह. १७३ आ। आचा० १४६| हंसावली प्रविभक्ति तारावलि प्रवि-भक्ति-मुक्तावलि चन्द्रः- रत्नविशेषः। जीवा० १९१। प्रविभक्ति रत्नावलि प्रविभक्ति पुष्पावलि प्रविभक्तिचन्द्रकान्तः- चन्द्रप्रभः। जीवा० २३४। नामापञ्चमो नाट्यविधि। जीवा० २४६। चन्द्रकान्तायाः-मणयः। सम० १३६। स्था० २६३ चन्द्रास्तमयनप्रविभक्ति-चन्द्रास्तमयनप्रविभक्तिचन्द्रगुप्तः- चाणक्यस्थापितो राजा। व्यव० १४० आ। सूर्यास्तम-यनप्रविभक्त्यभिनयात्मकःनृपतिर्नाम। जम्बू. २६३। स्था० २८१। अस्तमयनास्तमयनप्रविभक्ति-नामा नवमो चन्द्रनखा-खरदूषणपत्नी। प्रश्न० ८७ नाट्यविधिः। जीवा० २४६। चन्द्रप्रतिम-प्रकीर्णतपोविशेषः। उत्त०६०११ चन्द्रिका-आधाकर्मपरिभोगे गुणचन्द्रवेष्ठिनः स्त्री। चन्द्रप्रभः- मणिविशेषः। जीवा. २६) पिण्ड०७४। चन्द्रभागा नदीविशेषः। स्था०४७७ चन्द्रोद्गमपविभक्ति-चन्द्रोद्गमप्रविभक्तिचन्द्रमण्डलप्रविभक्ति-चन्द्रमण्डलप्रविभक्ति सूयोद्गमप्रविभ-क्त्यभिनयात्मकःसूर्यमण्डलप्रवि-भक्ति-नागमण्डलप्रविभक्ति उगमनोद्गमनप्रविभक्तिनामा षष्ठो नाट्यविधिः। जक्षमण्डलप्रविभक्ति-भूतम जीवा० २४६। ण्डलप्रविभक्त्यभिनयात्मकामण्डलप्रविभक्तिनामा चन्द्रोद्योतः- द्वीपः समुद्रोऽपि च। प्रज्ञा० ३०७ दशमो नाट्यविधिः। जीवा० २४६| चपलकाः- आलिसन्दकाः। जम्बू० १२४ चन्द्रमासः- मुहर्तपरिमाणमष्टौ शतानि चपलितः-भाजनविधिविशेषः। जीवा. २६६। पञ्चाशीत्यधिकानि। सूर्य. ११| चप्पडए-चप्पलकाः-चतुष्पलाः। बृह. २०३ अ। चन्द्रमुखा- मूलद्वारविवरणे धनदत्तपत्नी। पिण्ड० १४४१ | चप्पडग-चप्पडकः-काष्टयन्त्रविशेषः। प्रश्न. १७५ चन्द्ररुद्र-जो पुण खरफरुसं भणतो आयरिओ। निशी चप्पटिका-अप्सरो निपातो नाम चप्पटिका। प्रज्ञा० ६०० १३५ अ। जीवा० १०९। अङ्गुष्ठमध्यमाङ्गुलिकृतः आस्फोटः। चन्द्रहासं-परमासवविशेषः। जीवा. १९८१ भग. २६९। चन्द्रागमनप्रविभक्ति-चन्द्रागमन-सूर्यागमन- | चप्पुडिया-चप्पुटिका। आव० ५३६। अप्सरो निपातोचप्पुप्रविभक्त्यभिन-यात्मक-आगमनागमनप्रविभक्तिनामा टिका। जीवा० ३९९। चप्पुटिका अङ्गुलीद्वयोत्थः सप्तमो नाट्यविधिः। जीवा. २४६| शब्दः। उत्त. १०८ चन्द्रादि- गच्छविशेषः। प्रश्न. १२६। चप्फलिगाइय-कौतूहलिकं-आशीर्वादः। आव० ४३२॥ चन्द्रानना-आज्ञाऽऽराधनखण्डनादोषदृष्टान्ते चप्रलापः-नकुलः। उत्त० ६९९। पुरीविशेषः। पिण्ड०७६। मूलद्वारविवरणे चमक्कं-चमत्कारं। गच्छा० । धनदत्तनगरी। पिण्ड. १४४१ चमढण-प्रवचनोक्तैर्वचनैः खिंसनं करोति। ओघ०४३। चन्द्रावतंसः-आज्ञाराधनखण्डनादोषदृष्टान्ते राजा। निर्भर्त्सनम्। बृह. २१५ आ। पिण्ड०७६ चमढने-मर्दने। ओघ० १२६) चन्द्रावरणप्रविभक्ति-चन्द्रावरणप्रविभक्ति चमढिउं- मर्दित्वा। आव०४०५। सर्यावरणप्रविभ-क्त्यभिनयात्मक चमढियं-विनाशितम्। व्यव. १८४ अ। आवरणावरणप्रविभक्तिनामा अष्टमो नाट्यविधिः। चमत्ता -तिरस्कृत्य। आव. २०४। मुनि दीपरत्नसागरजी रचित [144] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200