Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
चक्कवालसामायारि- सामाचारीविशेषः। निशी० २६३ आ । निशी० ३९ आ ।
चक्कवाला—– चक्रवाला-वलयाकृतिः । स्था० ४०७ मण्डलबन्धेन स्थिताः । ओघ ५५ चक्रवालं मण्डलं ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा
आगम- सागर - कोषः ( भाग :- २)
चक्रवाला। भग० ८६६ ।
चक्कवालानि - पृष्ठस्योपरिमण्डललक्षणानि व्यव०
२३अ ।
चक्कवूह चक्रव्यूहः-चक्राकारः सैन्यविन्यासविशेषः । प्रश्न० ४७ | ज्ञाता० ३८ \
चक्काइडो चक्राविद्धः आव० २१७
चक्कागं चक्राकं चक्राकारं एकान्तेन समम्। प्रज्ञा• ३६। चक्राकारः सम इत्यर्थः । बृह० १६१ आ । चक्रकंचक्राकारः समच्छेदो मूलकन्दादिनां भङ्गः आचा० ५११ पक्षिविशेषः । ज्ञाता० २३१ | लोमपक्षिविशेषः । प्रज्ञा० ४९ | जस्स चक्कागारा भंगो समोत्ति वृत्त भवति । निशी.
१४१ अ
चक्कारबद्ध- चक्रारबद्धं गन्त्र्यादि। दशवै० १९३ । चक्कियति सक्किज्जति। निशी. ७९ चक्किया— चाक्रिकाः-चक्रप्रहरणाः कुम्भकारतैलिकादयो वा। औप० ७३| चक्रिकाः-चक्रप्रहरणाः कुम्भकारादयो वा भग- ४८१। कुम्भकारतैलिकादयः । ज्ञाता० ५९॥ शक्नुयात्। भगः ३२५
चक्कलेंडा— चक्रौ लण्डिका-द्विमुखसर्पः । आव० ३५७ चक्खल्लाउडुओ- दतिको येन तीर्यते । ओघ० ३३ | चक्खिदिअत्योवगहे चक्षुषः प्रथममेव
स्वरुपद्रव्यघुणक्रिया
कल्पनातीतमनिर्देश्यसामान्यमात्रस्वरूपार्थावग्रहणं
चक्षुरर्थावग्रहः । प्रज्ञा० ३११ ।
चक्खिदिए- चक्षुरिन्द्रियम् । प्रज्ञा० २९३॥
चक्खिय दृष्ट्वा आव० ४९७५
चक्खु चक्षुः विशिष्ट आत्मधर्मः तत्त्वावबोधनिबन्धनः श्रद्धा-स्वभावः । राज० १०९ । चक्षुः शब्दोऽत्र दर्शनपर्यायः । आचा० ३०२| चक्षुः-ज्ञानम्। आचा० २०८ । चक्षुरिव चक्षुःश्रुत ज्ञानम् । सम० ४१ लोचनम्। भग० ४३९ । चक्षुःश्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात् । भग० जा चक्छुकता - पञ्चमकुलकरस्य भार्यानाम सम० २५०
मुनि दीपरत्नसागरजी रचित
आव० ११२ | स्था० ३९८ । चक्षुः कान्तः
कुण्डलसमुदेऽपरार्द्धा-धिपतिर्देवः । जीवा ३६८ चक्खुदंसणं- सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनंरूपसामान्यपरिच्छेदः चक्षुदर्शनम्। जीवा १८॥ चक्खुदंसणि चक्षुदशनी चक्षुदशनलब्धिमान्। अनुयो०
२२०१
चक्खुद चक्षुर्दय: चक्षुरिव चक्षुः श्रुतज्ञानं शुभाशुभार्थवि-भागकारित्वात्तद्दयते इति चक्षुर्दयः।
[Type text]
सम० ४|
चक्खुदये चक्षुरिव चक्षुः श्रुतज्ञानं दयत इति चक्षुर्दयः ।
भग०७/
चक्खुदो चक्षुरिव चक्षु विशिष्ट आत्मधर्मस्तत्त्वावबोधनिबन्धनं श्रद्धास्वभावः तद् ददातीति चक्षुदः । जीवा० २५५|
चक्खुप्फास चक्षुस्पर्श:- दृष्टिस्पर्शः । भग० ७७। चक्षुःस्पर्शं स्थूलपरिणतिमत्पुद्गलद्रव्यम् । उत्त० १९६| चक्षुः स्पर्शः चक्षुर्विषयः । आचा० ३० जम्बू. ४४१ | दृष्टिपातः। भग० १३८ | दर्शनम् । ज्ञाता० ४६ । औप० ६० सूर्य० ६१। चक्षुः स्पर्शे दृग्गोचरे चक्षुः स्पर्शगो वा दृग्गोचरगतः । उत्त ५१
चक्खुभीया - चक्षुशब्दोऽत्र दर्शनपर्यायः दर्शनादेव भा दर्शनभीताः । आचा० ३०२ |
चक्खुम चक्षुष्मान् द्वितीयः कुलकरनाम सम० १५०१ जम्बू० १३२ | स्था० ३९८ \ आव० १११ | चक्खुमेंटा एक्कं अत्यं उम्मल्लेति बितियं णिमिल्लेति । निशी. १२४ आ
चक्खुविक्खेवो चक्षुर्विक्षेपः चक्षुर्भ्रमः । भग० १७५ चक्खुसुभ- चक्षुः शुभः कुण्डलसमुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८
[142]
-
चक्खुसे चाक्षुषः चक्षुरिन्द्रियग्राहयः दशकै २०१ चक्खुहरं चक्षुर्हरति आत्मवशं नयति विशिष्टरूपातिशय-कलितत्वाच्चक्षुर्हरम् यत्तत्। जीवा० २५३ | चक्षुर्हरं चक्षुर्द्धरं चक्षुरोधकम्। जम्बु० २०५१ चक्षुर्हरं लोचनानन्ददायक-त्वात् । चक्षू रोधकं वा घनत्वात् । भग० ४७७ |
चक्खू - चक्षुः - विशिष्टआत्मधर्मस्तत्त्वावबोधनं श्रद्धास्वभावः । जीवा० २५५ |
-
"आगम- सागर-कोषः " [२]

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200