Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 140
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] चइया-त्याजिताः। ओघ. १५८१ तच्चतुष्प्रत्य-वतारः। भग० ९२६) चउक्क-चतुष्कं-रथ्याचतुष्कमेलकम्। औप०४। रथ्याच- | चउप्पय-चतुष्पदं-नवमं करणम्। जम्बू. ४९३। चत्वारि तुष्कमीलकः। औप० ५७। आव० १३६, २०७। रथ्या- पदानि येषां ते चतुष्पदाः-अश्र्वादयः। प्रज्ञा० ४४। जीवा० चतुष्कमीलनस्थानम्। भग० १३७, २००, २३८५ प्रश्न. ३८1 ५८ चतुष्पथयुक्तम्। ज्ञाता०२८१ जीवा० २५८। प्रभूत- चउप्पाइय-चतुष्प कः-भुजपरिसर्पः तिर्यग्योनिकः। गृहाश्रयश्चतुरस्रो भूभागः चतुष्पथसमागमो वा जीवा०४० चतुष्कम्। अनुयो० १५९। यत्र रथ्याचतुष्टयम्। स्था० चउप्फलं-कप्पं| निशी. १९१ आ। २९४१ चउप्फाला-| ज्ञाता०५३। चउक्का - | चक्रे। निशी० १२१ आ। चउफास-चतुःस्पर्श-सूक्ष्मपरिणामम्। भग० ९६| चउचरणगवी-चतुश्चरणगौः। आव० १०३। चउब्भाइय-घटकस्य-रसमानविशेषस्य चतुर्थभागमात्रोचउजमलपय- चतुर्यमल पदं-द्वात्रिंशदकस्थानलक्षणं, | मानविशेषः। भग० ३१३ चतुर्वि-शतेरकस्थानानामुपरितनाकाष्टकलक्षणं वा। | चउब्भागपलिओवम- चतुर्भागमात्रं पल्योपमं अनुयो० ३०६। चतुर्भागपल्यो-पमम्। जम्बू. ५३६। चउजायग- चतुर्जातकं चउब्भागमंडलं- चतुर्भागमण्डलम्। सूर्य० २१, २७। त्वगेलाकेसराख्यगन्धद्रव्यमरिचा-त्मकम्। जीवा० ३५५| | चउभाइया-चतुष्षष्ठिपलमाना चतुर्भागिका। अनुयो० चउत्थं- चत्वारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थं, इयं । १५२ चोपवासस्य संज्ञा। ज्ञाता०७३। चतुर्थं भक्तं यावद् भक्तं | चउभागपल्लोवम-चतुर्भागः पल्योपमस्य त्यज्यते यत्र तच्चतुर्थं, उपवासस्य संज्ञा। भग० १२५ चतुर्भागपल्योपमम्। जीवा० ३८५। मेहणं। निशी. १६९आ। चउमासिआ- चतुर्थी भिक्षुप्रतिमा। सम० २१| चउत्थगं- चतुर्थ-एकमुपवासम्। ओघ० १३९। चउमुहं- चतुर्मुखम्। आव० १३६| चउत्थभत्त- चतुर्थभक्तं-केवलं एकं पूर्वदिने द्वे उपवास | चउम्मुह-चतुर्मुखं-देवकुलादि। स्था० २९४१ भग० २३८५ दिने चतुर्थं पारणकदिने भक्तं-भोजनं परिहरति यत्र चतुर्मुखदेवकुलिकादि। अनुयो० १५९। तपसि तत् चतुर्थभक्तम्। स्था० १४७। चतुर्थभक्तं तथाविधदेवकुलकादि। औप० ५७। प्रश्न० ५८चतुद्वारं एकदिनान्तरितः। जम्बू० १३२१ देवकुलादि। भग० २३८, औप० ४। यस्माच्चतसृष्वपि चउत्थभत्तस्स-चतुर्थभक्ते एकस्मिन् दिवसेऽतिक्रान्ते दिक्षु पन्थानो निस्सरन्ति। जीवा० २५८। चतुर्मुखम्। इत्यर्थः। प्रज्ञा० ५०५ भग. २००१ चउदसभत्तं- चतुर्दशभक्तं-षड्रात्रोपवासः। आव० १६८१ | चउरंग-अश्वा गौः सगड पाइक्का। निशी ८९ आ। चउदसरुवी- चतुर्दशोपकरणधारी। बृह. २३७ आ। चउरंगिज्ज- चतुरङ्गीयं-उत्तराध्ययनेषु चउदिसि-चतुर्दिक्-चतस्रो दिशः समाहृताः। जीवा० २२२। तृतीयमध्ययनम्। उत्त०९। चउपुरिसपविभत्तगती- चतुःपुरुषप्रविभक्तगती:-चतुर्दा | चउरतं- चतुरन्तं-चतुर्विभागम्। प्रश्न० ६३। चतुरन्तंपुरु-षाणां प्रविभक्तगतिः, विहायोगतेश्चतुर्दशो भेदः।। दानादिभेदेन चतुर्विभागं, चतसृणां वा प्रज्ञा० ३२७ नरकादिगतीनामन्त-कारित्वाच्चतुरन्तम्। भग०७। चउप्पडोआरे- चतुर्भु-पूर्वापरविदेहदेवकुरुत्तरकुरुरुपेषु । चउरंतगमाइया- चतुरन्तगमादिका, शारिपट्टादिका। क्षेत्र-विशेषेषु प्रत्यवतारः-समवतारः, चतुर्विधस्य पर्यायो आव० ५८११ वा। जम्बू० ३१२। चउरंतचक्कवट्टी- चतुरन्तचक्रवर्तीचउप्पडोयारे- चतुर्पा भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु | त्रिसमुद्रहिमवत्परिच्छिन्नेषु चतुलन्तेषु चक्रेण वर्तितुं पदार्थेषु प्रत्यवतारः-समवतारो विचारणीयत्वेन यस्य शीलं यस्यासौ। जीवा० २७८। मुनि दीपरत्नसागरजी रचित [140] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200