Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 139
________________ [Type text] चंपगलया लताविशेषः प्रजा० ३१ चंपगेइ– चम्पमः-सामान्यतः सुवर्णचम्पको वृक्षः । जम्बू० आगम-सागर- कोषः ( भाग : - २ ) ३४| चंपगो- चम्पकः वृक्षविशेषः जीवा. २२ चंपतो- किंपुरुषाणां चैत्यवृक्षः स्था० ४४२॥ चंपय मुनिसुव्रतस्वामिजिनस्य चैत्यवृक्षः सम० १५१ चंपयकुसुमं - चम्पककुसुमं सुवर्णचम्पकवृक्षपुष्पम् । प्रज्ञा० ३६१ | चंपयछल्ली- चम्पकउल्ला सुवर्णचम्पकत्वक् प्रज्ञा० ३६१ | चंपयभेदे चम्पकभेदः सुवर्णचम्पकस्य भेदो द्विधाभावः । प्रज्ञा• ३६१। चंपयवहिंस- चम्पकावतंसकः । भग० १९४१ चंपयवणं- चम्पकवनम्। भग० ३६ आव. १८६६ चंपरमणिज्ज- चम्परमणीय उद्यानविशेषः । आव० २०२ चंपा - चम्पापुरी उत्त० ३७९, ३८० जितशत्रुराजस्य नगरी। ज्ञाता० १७३३ उत्त. १२२ शितिप्रतिष्ठितस्य पञ्चमं नाम । उत्त० १०५ पालितसार्थवाहवास्तव्या नगरी उत्त० ४८२॥ कपिलवासुदेवस्य नगरी। ज्ञाता० २२ उत्त० ३२१, ३२४१ नगरी, दत्तराजधानी । विपा० ९५ | संवेगोदाहरणे नगरी । आव ०७०९ | सङ्गपरिहरणविषये नगरी । आव० ७२३ | आर्जवोदाहरणे नगरी आव ७०४१ स्त्रीलोलुपसुवर्णकारवास्तव्यानगरी। आव० ६५॥ द्रव्यव्युत्सर्गे दधिवाहन नगरी आव ७१६। वासुपूज्यस्वामिनो जन्मभूमिः । आव० १६० | चतुरिन्द्रियान्तर्दृष्टान्ते नगरी आव ३९९| नगरी विशेषः । आव २१२ कुमारनन्दीवास्तव्या नगरी आव० २९६ । इहलोके कायोत्सर्गफलदृष्टान्ते पुरी। आव० ७९९। जिनदत्तस्य पुत्रीसुभद्रोदाहरणे नगरी दशकै ४६। कुणि-कराजो राजधानी। भग० ३१६। अङ्गेषु आर्यक्षेत्रम्। प्रज्ञा० ५५। अन्त० १| कोणिकराजधानी । ज्ञाता० १| अन्त० २५| ज्ञात ०२५२ | भग० ४८४, ६१८, ६२० | धन्नसार्थवाहवास्तव्या नगरी। ज्ञाता० १९३ । चम्पा । ज्ञाता० १२५, १३२॥ माकन्दीसार्थवाहवास्तव्या नगरी ज्ञाता० १५६ | सागरदत्तसार्थवाहवास्तव्या नगरी। ज्ञाता० २००, २०५ मुनि दीपरत्नसागरजी रचित [Type text] कुणिकराजधानी । निर० ४, १९ । नगरीविशेषः । उपा० १९। जितशत्रुराजो नगरी उपा० १९ सुभद्रावास्तव्या नगरी व्यव० ११७ अ अनंगसेन सुवर्णकारवास्तव्यं नगरम्। वृह. १०८ आ । अनङ्गसेनवास्तव्यं नगरम् । निशी ० ३४५ अ । खंधगरायरायहाणी । निशी० ४४ अ । योगसंग्रहे आपत्सु दृढधर्मदृष्टान्ते नगरी आव ०६६७। सुनन्दवणिग्वास्तव्या नगरी उत्त० १२३॥ दधिवाहन राजधानी । उत्त० ३००, ३०२ | शय्यम्भवसूरिविहारभूमिः । दशकै ११ । रविविषयप्रश्ननिर्णये नगरी भग० २०६ | लोभपिण्डदृष्टान्ते पुरी । पिण्ड० १३३, १३९ | कोणिकराजधानी | विपा० ३३ प्रश्न० १| भग० ६७५ | चंपाप्रविभक्ति- त्रयोदशनाट्यभेदः । जम्बू० ४१७ | चंपे- चम्पक:- वृक्षविशेषः। प्रज्ञा० ३६१। चमं धर्ममयं तूलिकादयुपकरणम्। बृह० १००आ। चंमतियं आस्तरप्रावरणोपवेशनोपयोगिकृत्तितूलिकावर्धरूपं वा । 98 293371 च प्रकृतमनुकर्षति । उत्त० १९७१ वा उत्त० २०९ | जम्बू० ४५९| चशब्दश्चेदित्येतस्यार्थे वर्त्तते। भग० ४९८८ उक्तसमुच्चयार्थः । आव० ८ एवकारार्थः आव १०१ च आधिक्यार्थ आचा० १५% पूरणार्थ: आव० १२ च शब्द:समाहारेतरेतरयोगसमुच्चयान्वाचयावधारणपादपूरणा धिक वचनादिष्विति । स्था० ४९५ । अपिशब्दार्थः । उत्तः ४७६| आभिनिबोधिक श्रुतज्ञानयोस्तुल्यकक्षतोद्भावनार्थः । आव० ७। पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः । आव० ९ ॥ इवादेशः । जम्बू० २०० | अधिकवचनः । आचा० १०२ चइओ त्याजितः। ओध० ६०| चइत्ता- त्यक्त्वा, अथवा च्युत्वा कृत्वा भग० १२९ | चित्वा कृत्वेति । औप. १०१। चइय– च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः । भग० २९३। त्याजिता-भोज्यद्रव्यात् पृथक्कारिता दायकेन । भग० २९३ च्यावितः ताभ्य एवायुः क्षेयेण भ्रंशितः । त्याजितः देयद्रव्यात्पृथक्कारितो दायकेन। प्रश्न. १०८ [139] "आगम- सागर-कोषः " [२]

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200