________________
[Type text]
चंपगलया लताविशेषः प्रजा० ३१ चंपगेइ– चम्पमः-सामान्यतः सुवर्णचम्पको वृक्षः । जम्बू०
आगम-सागर- कोषः ( भाग : - २ )
३४|
चंपगो- चम्पकः वृक्षविशेषः जीवा. २२ चंपतो- किंपुरुषाणां चैत्यवृक्षः स्था० ४४२॥ चंपय मुनिसुव्रतस्वामिजिनस्य चैत्यवृक्षः सम० १५१ चंपयकुसुमं - चम्पककुसुमं सुवर्णचम्पकवृक्षपुष्पम् ।
प्रज्ञा० ३६१ |
चंपयछल्ली- चम्पकउल्ला सुवर्णचम्पकत्वक् प्रज्ञा०
३६१ |
चंपयभेदे चम्पकभेदः सुवर्णचम्पकस्य भेदो
द्विधाभावः । प्रज्ञा• ३६१।
चंपयवहिंस- चम्पकावतंसकः । भग० १९४१ चंपयवणं- चम्पकवनम्। भग० ३६ आव. १८६६ चंपरमणिज्ज- चम्परमणीय उद्यानविशेषः । आव०
२०२
चंपा - चम्पापुरी उत्त० ३७९, ३८० जितशत्रुराजस्य नगरी। ज्ञाता० १७३३ उत्त. १२२ शितिप्रतिष्ठितस्य पञ्चमं नाम । उत्त० १०५ पालितसार्थवाहवास्तव्या नगरी उत्त० ४८२॥ कपिलवासुदेवस्य नगरी। ज्ञाता० २२ उत्त० ३२१, ३२४१ नगरी, दत्तराजधानी । विपा० ९५ | संवेगोदाहरणे नगरी । आव ०७०९ | सङ्गपरिहरणविषये नगरी । आव० ७२३ | आर्जवोदाहरणे नगरी आव ७०४१ स्त्रीलोलुपसुवर्णकारवास्तव्यानगरी। आव० ६५॥ द्रव्यव्युत्सर्गे दधिवाहन नगरी आव ७१६। वासुपूज्यस्वामिनो जन्मभूमिः । आव० १६० | चतुरिन्द्रियान्तर्दृष्टान्ते नगरी आव ३९९| नगरी विशेषः । आव २१२ कुमारनन्दीवास्तव्या नगरी आव० २९६ । इहलोके कायोत्सर्गफलदृष्टान्ते पुरी। आव० ७९९। जिनदत्तस्य पुत्रीसुभद्रोदाहरणे नगरी दशकै ४६। कुणि-कराजो राजधानी। भग० ३१६। अङ्गेषु आर्यक्षेत्रम्। प्रज्ञा० ५५। अन्त० १| कोणिकराजधानी । ज्ञाता० १| अन्त० २५| ज्ञात ०२५२ | भग० ४८४, ६१८, ६२० | धन्नसार्थवाहवास्तव्या नगरी। ज्ञाता० १९३ । चम्पा । ज्ञाता० १२५, १३२॥ माकन्दीसार्थवाहवास्तव्या नगरी ज्ञाता० १५६ | सागरदत्तसार्थवाहवास्तव्या नगरी। ज्ञाता० २००, २०५
मुनि दीपरत्नसागरजी रचित
[Type text]
कुणिकराजधानी । निर० ४, १९ । नगरीविशेषः । उपा० १९। जितशत्रुराजो नगरी उपा० १९ सुभद्रावास्तव्या नगरी व्यव० ११७ अ अनंगसेन सुवर्णकारवास्तव्यं नगरम्। वृह. १०८ आ । अनङ्गसेनवास्तव्यं नगरम् । निशी ० ३४५ अ । खंधगरायरायहाणी । निशी० ४४ अ । योगसंग्रहे आपत्सु दृढधर्मदृष्टान्ते नगरी आव ०६६७। सुनन्दवणिग्वास्तव्या नगरी उत्त० १२३॥ दधिवाहन राजधानी । उत्त० ३००, ३०२ | शय्यम्भवसूरिविहारभूमिः । दशकै ११ । रविविषयप्रश्ननिर्णये नगरी भग० २०६ | लोभपिण्डदृष्टान्ते पुरी । पिण्ड० १३३, १३९ | कोणिकराजधानी | विपा० ३३ प्रश्न० १| भग० ६७५ | चंपाप्रविभक्ति- त्रयोदशनाट्यभेदः । जम्बू० ४१७ | चंपे- चम्पक:- वृक्षविशेषः। प्रज्ञा० ३६१।
चमं धर्ममयं तूलिकादयुपकरणम्। बृह० १००आ। चंमतियं
आस्तरप्रावरणोपवेशनोपयोगिकृत्तितूलिकावर्धरूपं वा ।
98 293371
च प्रकृतमनुकर्षति । उत्त० १९७१ वा उत्त० २०९ | जम्बू० ४५९| चशब्दश्चेदित्येतस्यार्थे वर्त्तते। भग० ४९८८ उक्तसमुच्चयार्थः । आव० ८ एवकारार्थः आव १०१ च आधिक्यार्थ आचा० १५% पूरणार्थ: आव० १२ च शब्द:समाहारेतरेतरयोगसमुच्चयान्वाचयावधारणपादपूरणा धिक वचनादिष्विति । स्था० ४९५ । अपिशब्दार्थः । उत्तः
४७६|
आभिनिबोधिक श्रुतज्ञानयोस्तुल्यकक्षतोद्भावनार्थः । आव० ७। पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः । आव० ९ ॥ इवादेशः । जम्बू० २०० | अधिकवचनः । आचा० १०२ चइओ त्याजितः। ओध० ६०|
चइत्ता- त्यक्त्वा, अथवा च्युत्वा कृत्वा भग० १२९ | चित्वा कृत्वेति । औप. १०१।
चइय– च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः । भग० २९३। त्याजिता-भोज्यद्रव्यात् पृथक्कारिता दायकेन । भग० २९३ च्यावितः ताभ्य एवायुः क्षेयेण भ्रंशितः । त्याजितः देयद्रव्यात्पृथक्कारितो दायकेन। प्रश्न.
१०८
[139]
"आगम- सागर-कोषः " [२]