SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] १९६| चंदवडिंसयं-चन्द्रावतंसकं-चन्द्रविमानम्। जम्बू. ५३३॥ | चंदावली- चन्द्रावली-तडाकादिषु चंदवडिंसो-नियमस्थिरो नृपः। मरण। जलमध्यप्रतिबिम्बितचन्द्र-पक्ति। जीवा० १९१| चंदवण्णं- देवविमानविशेषः। सम०८1 तटागादिषु जलमध्ये प्रतिबिम्बिता चन्द्रपङ्क्तिः । चंदसंवच्छर-चन्द्रसंवत्सरः 'ससिसमगे' जम्बू. ३५ त्यादिलक्षणगाथा। सूर्य. १६८, १७१। चंदिमा-चन्द्रमा-ज्ञातायां दशममध्ययनम्। सम० ३६| चंदशाला-चन्द्रशाला। आव० १२३। उत्त०६९४। ज्ञाता०१० आव०६५३। चंदसालिआ- चन्द्रशालिका-शिरोगृहम्। जम्बू. १०७ अनुत्तरोपपातिकदशानां तृतीयवर्गस्य षष्ठमध्ययनम्। चंदसालिय-चन्द्रशालिका-प्रासादोपरितनशाला। प्रश्न. अनुत्त०२ चंद्त्तरवडिंसगं-देवविमानविशेषः। सम०८। चंदसालिया-चन्द्रशालिका। शिरोगृहम्। जीवा. २६९। | चंदोत्तरणं-कोशाम्ब्यामुद्यानविशेषः। विपा०६८। चंदसिगं-देवविमानविशेषः। सम०८1 चंदोदयं-चन्द्रोदय-चन्द्राननापर्यां चन्द्रावतंसराज्ञ चंदसिटुं-देवविमानविशेषः। सम०८। उद्यानम्। पिण्ड ७६। चंदसिरी-भथुरानगर्यां चन्द्रप्रभगाथापतेर्भार्या। ज्ञाता० चंदोयरणंसि-उइंडपुरनगरे चैत्यविशेषः। भग०६७५ २५३ चंदोवतरणे-कौशाम्बीनगर्यां चैत्यविशेषः। भग. ५५६। चंदसूरदंसणं- चन्द्रसूरदर्शनं। अन्वर्थानुसारी चंदोवराग-चन्द्रोपरागः-चन्द्रग्रहणम्। जीवा० २८३। भग. तृतीयदिवसो-त्सवः। विपा० ५११ चंदसूरदंसणिय-चन्द्रसूर्यदर्शनं-उत्सवविशेषः। ज्ञाता० चंदोवराते-चन्द्रस्य-चन्द्रविमानस्योपरागो४१। चन्द्रसूर्यदर्शनिकाभिधानं सुतजन्मोत्सवविशेषः। राहविमानतेज-सोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः। औप० १०२ स्था०४७६| चंदसूरपरिवेसा- चन्द्रादित्ययोः परितो वलयाकारपुद्गल- । | चंपं- चम्पा-यत्र वासुपूज्यस्वामिपादमूले तरुणधर्मा परिणतिरूपाः सुप्रतीता। अनुयो० १२१॥ पद्मरथो राजा प्रव्रजितुं गतः। आव० ३९१। नगरीविशेषः। चंदसूरोवरागा- चन्द्रसूर्योपरागाः-राहुग्रहणानि। अनुयो आव०२१३, २२५ चंपकच्छल्ली-स्वर्णचम्पकत्वा। जीवा. १९१| चंदा-चन्द्रः-चन्द्रमाः सोमस्याज्ञोपपातवचननिर्देशवर्ती | चंपकदमनक- गन्धद्रव्यविशेषः। जीवा. १९११ देवः। भग० १९५१ चन्द्राः -चन्द्रराजधानी। जंबू० ५३३। चंपकपट्ट- फलकविशेषः। उत्त० ४३४१ चन्द्राः-ज्योतिष्कभेदविशेषः। प्रज्ञा०६९। चंपकप्पिओ- चम्पकप्रियः-पार्श्वस्थदृष्टान्ते कुमारः। चंदाणण-जम्बूदवीपे ऐरावतक्षेत्रे प्रथमो जिनः। सम. आव. ५२० १५३। चन्द्राननं-चन्द्रप्रभजन्मभूमिः। आव०१६० चंपकभेद-सुवर्णचम्पकच्छेदः। जीवा. १९११ चंदाणणा- शश्वती प्रतिमानाम। स्था० २३० चंपकलया- लताविशेषः। प्रज्ञा० ३० चन्द्राननाच-न्द्राननप्रतिमा। जीवा० २२८। चंपगकुसुम- चम्पककुसुम-सुवर्णचम्पककुसुमम्। जीवा. चंदाभ-देवविमानविशेषः। सम. १४| चन्द्राभः-कुलकर- १९१| नाम। जम्बू. १३२पञ्चमं लोकान्तिकविमानम्। भग. | चंपगजीइ-गुल्मविशेषः। प्रज्ञा० ३२॥ २७१। स्था० ४३२॥ चंपगपट्ट- फलयविसेसो। निशी. ३५७ आ। चंदायण-चान्द्रायणः-अभिग्रहविशेषः। व्यव० ३३४ आ। चंपगपड- पुष्पजातिविशेषः। गन्धद्रव्यविशेषः। ज्ञाता० चंदालगं-चन्दालकं-देवतार्चनिकादयर्थं ताममयं ર૩રા भाजनम्। सूत्र० १९८१ चंपगवण-चम्पकवनं, वनखण्डनाम। जम्बु. ३२० स्था० चंदावत्तं-देवविमानविशेषः। सम०८1 २३० १२॥ मुनि दीपरत्नसागरजी रचित [138] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy