SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ९६॥ मणिभेदः। उत्त०६८९। द्रव्यविशेषः। निशी. २७६ आ। | कुण्डला-कारस्तेजः परिधि। भग० १९५५ चंदणकथा- चन्दनकन्था-गोशीर्षचन्दनमयी भेरी। आव० | चंदपरिवेसो-चन्द्रस्य परितो वलयाकारपरिणतिरूपः। जीवा. २८३ चंदणकयचच्चागा-चंदनकृतचर्चाकः-चन्दनकृतोपरागः। चंदपव्वत-वक्षस्कारपर्वतविशेषः। स्था० ३२६, ८० जीवा.२०५१ चंदपुत्तो-चन्द्रपुत्रः। आव० ३९७।। चंदणकलसा-चन्दनकलशाः-मांगल्यघटाः। जम्बू०४९, चंदप्पभ-देवविमानविशेषः। सम० ८मथुरायां ४२० औप.५ जीवा० २०५। चन्दनकलशा:-माङ्गल्य- गाथापती। ज्ञाता० २५३। चन्द्रप्रभा-सुराविशेषः। आव० कलशाः। प्रज्ञा०८६| जीवा० १६० ६९५। शीत-लनाथजिनस्य शिबिकानाम। सम० १५१। चंदणग-चन्दनकः-अक्षः। प्रश्न. २४।। चन्द्रकान्तः। जम्बू. ५१। जीवा० २३४। चन्द्रप्रभः। प्रज्ञा. चंदणघडो-चन्दनघटः-चन्दनकलशः। जीवा० २२७। २७। चन्द्रप्रभः-एकोरुकद्वीपे द्रमविशेषः। जीवा० १४६। चंदणज्जा-महावीरस्वामिनः प्रथमशिष्या। सम० १५२ चन्द्रकान्तः। मथु-रानगर्यां भिण्डवडेंसकोद्याने चंदणथिग्गलिया- चन्दनथिग्गलिका। आव० ९८५ गाथापती। ज्ञाता० २५३। धर्मकथाश्रतस्कंधेऽष्टमवर्गे चंदणपायवे-चन्दपादपः-मृगग्रामनगरे उद्यानविशेषः। देवीचन्द्रप्रभाया सिंहासनम्। ज्ञाता० २५३। विपा० ३५ चंदप्पभा-चन्द्रस्येवप्रभा-आकारो यस्याः सा चन्द्रप्रभा चंदणपुड- गन्धद्रव्यविशेषः। ज्ञाता० २३२१ सुराविशेषः। जीवा०३५१जम्बू.१००| चन्द्रस्य ज्योचंदणा-चन्दनकाः-अक्षाः। उत्त०६९४| चन्दना-शीलच- तिषेन्द्रस्य प्रथमाऽग्रमहिषी। जीवा० ३८४| चन्द्रस्येव न्दनाया द्वितीयं नाम। आव० २२५। चन्दनकाः-अक्षाः, प्रभा-आकारो यस्याः सा चन्द्रप्रभा मद्यविधिविशेषः। द्वीन्द्रियजीवविशेषः। प्रज्ञा०४१। जीवा. २६५। चन्द्रस्य प्रथमाऽग्रमहिषी। स्था० २०४। चंदणि- वक़गृहम्। आव०६८१। जम्बू. ५३२ शिबिकाविशेषः। आव०१८४१ भग०५०५ चंदणिउदय-आचमनोदकप्रवाहभूमिः। आचा० ३४१| चन्द्र-प्रभा-चन्द्रस्येव प्रभा-आकारो यस्याः सा। प्रज्ञा० चंदणिका-चन्दनिका-व!गृहम्। उत्त० १०६। ३६४। वर्धमानजिनस्य शिबिकानाम। सम० १५१| चंदणिया-व!गृहम्। आव० ३५८, ६९६) चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा। जम्बू० चंदणो-चन्दनकः-अक्षः, वीन्द्रियजीवविशेषः। जीवा. १०० धर्मकथायाः अष्टमाध्ययने प्रथममध्ययनम्। ३१| ज्ञाता०२५२, २५३। मथुरानगर्यां चंद्रप्रभगाथापतेर्दारिका। चंददहे-द्रहविशेषः। स्था० ३२६| ज्ञाता० २५३। धर्म-कथाश्रुतस्कंधेऽष्टमवर्गे प्रथमाध्ययने चंददिण-चन्द्रदिन-प्रतिपदादिका तिथिः। सम० ५० देवी। ज्ञाता० २५३। चंददीवो-चन्द्रद्वीपः-जन्बूद्वीपसत्कचन्द्रस्य द्वीपः। । | चंदप्पह-चन्द्रप्रभः-मणिभेदः। उत्त०६९८ पृथिवीभेदः। जीवा० ३१७ आचा. २९। चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्याऽस्येति, चंदद्दह-चन्द्रहृदः, चन्द्रहृदाकाराणि चन्द्रहृदवर्णानि अष्टमजिनः, यस्मिन् गर्भगते देव्याश्चन्द्रपाने दोहदः चन्द्रश्चात्र देवः स्वामीति चन्द्रहृदः। जम्बू० ३३० चन्द्रसदृ-शवर्णश्च तेन चन्द्रप्रभः। आव० ५०३। चंददं- चन्द्रा -अष्टमीचन्द्रः। जीवा० २०७१ चंदमग्गा-चन्द्रमार्गाः-चन्द्रमण्डलानि। सूर्य ९| चन्द्रस्य चंदन- चंदन-मणिविशेषः। जीवा० २३। काष्ठविशेषः। मार्गाः-चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा मण्डलरूपा जीवा० १३६। गन्धद्रव्यविशेषः। जीवा. १९१| वा मार्गा आख्याता इति चन्द्रमार्गाः। सूर्य. १३७ चंदनकं-अक्षम्। ओघ० १३५ चंदमसं- चान्द्रमसं-सौम्यापरनाम, मृगशिरोदेवता। चंदनघड-चन्दनघटः, चन्दनकलशः। प्रज्ञा०८६) जम्बू० ४९९ चंदपडिमा-चन्द्राकारा प्रतिमा चन्द्रपतिमा। व्यव० ३५६| | चंदलेसं-देवविमानविशेषः। सम०८1 चंदपरिवेस- चन्द्रपरिवेषः-चन्द्रसमन्ताज्जायमानः चंदलेहिकं-आभरणविशेषः। निशी० २५५ अ। मुनि दीपरत्नसागरजी रचित [137] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy