SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] चंडमेहो-चण्डभेघः-अश्वग्रीवराज्ञो दूतः। आव० १७४। चन्द्रोवक्षस्कार-पर्वतः। जम्बू० ३५७। चन्द्रःचंडरुद्दो- चण्डरुद्रः-कायदण्डोदाहरणे चन्द्राकारमर्द्धदलम्। प्रज्ञा०४११। देवविशेषः। जीवा. उज्जयिन्यामाचार्यः। आव० ५७७ चण्डरुद्रः-परुषवचने २९२ द्वीपविशेषः। जीवा० ३१७। देवविमानविशेषः। उदाहरणम्। बृह. २१८ । साधुविशेषः। ओघ० ३८।। सम०८1 चंडरुद्राचार्यः- खरपरुषवचने दृष्टान्तः। व्यव० ११८ । | चंदऊडू-चन्द्रः । सूर्य. २०९। चंडवडंसओ-चन्द्रावतंसकः-साकेतनगरे राजा, यो चंदकंतं-देवविमानविशेषः। सम० ८। माघमासे प्रतिमयास्थितः सन् कालगतः। आव० ३६६। चंदकंता-द्वितीकुलकरस्य भार्या। सम० १५० आव० १२ चंडवडिंसओ-चन्द्रावतंसकः-कोशलदेशे साकेतनगरे स्था० ३९८ नृपतिः । उत्त० ३७५ चंदकुडं-देवविमानविशेषः। सम०८1 चंडविसं-दष्टकनरकायस्य झगिति व्यापकविषम्। भग | चंदग-चन्द्रकः દીકરા. चक्राष्टकोपरिवर्तिपुत्तलिकायामाक्षिगोलकः। बृह) चंडा-वेगवती-झटित्येव मूर्योत्पादिका। स्था० ४६१। १०० अ। चण्डा-चमरासुरेन्द्रस्य मध्यमिका पर्षत्। जीवा० १६४॥ | चंदगविज्झं- राधावेधोपमम्। आउ | चमरस्य द्वितीया पर्षत्, चंदगविज्झयं-चन्द्रावेध्यकं-प्रकीर्णकविशेषः। आव. तथाविधमहत्त्वाभावेनेषत्कोपादिभा-वाच्चण्डा। भग० ७४० २०२। चण्डौ क्रोधनत्वात्। ज्ञाता०९९। स्था० १२७।। | चंदगवेज्झं-चक्राष्टसुपरिपुतलिकाक्षिचंडिकावेधयत्। चण्डा-शक्रदेवेन्द्रस्य मध्यमिका पर्षत्। जीवा० ३९०| निशी. १७ आ। चंडाए-चण्डया-रौद्रयाऽत्यत्कर्षयोगेन। ज्ञाता० ३६। चंदगवेज्झो-चन्द्रकवेधः। ओघ० २२७। चंडाल-चाण्डालः-ब्रह्मस्त्रीशूद्राभ्यां जातः। आचा०८१ चंदगुत्त-चन्द्रगुप्तः। दशवै० ९१। नन्दी. १६७। चंडालरूवे- चण्डालस्येव रूपं-स्वभावः यस्य सः। ज्ञाता० विमर्शदृष्टान्ते राजा। आव०४०५। प्रशंसाविषये ८० पाटलीपुत्रराजा। आव०८१८ चूर्णद्वारविवरणे क्समपरे चंडालियं- चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, राजा। पिण्ड० १४२| निशी० ६अ। बिन्दुसारपिता। बृह. स चातिक्रूरत्वाच्चण्डालजातिस्तस्मिन् भवं ४७ । निशी० २४३ अ। पाडलिपूत्ते राया। निशी० १०२ चाण्डालिकम्। उत्त०४७। चण्डः-क्रोधस्तद्वशादलीकं- अ। बृह. ४७ अ। अशोकस्य पितामहः। बृह. १५४ अ। अनृतभाषणं चण्डालिकम्। उत्त० ३७) चंदगोमी- चन्द्रगोमी-व्याकरणकर्ता कोऽपि। सूर्य. २९२। चंडिक्कं-चाण्डिक्यं-रौद्ररूपत्वम्। प्रश्न०१२०१ चाण्डि- । चंदघोसे- चन्द्रघोषः-चन्द्रध्वजः संवेगोदाहरणे क्यम्। सम०७१। आरक्षुराभि-धप्रत्यन्तनगरे मित्रप्रभमनुष्यः। आव. चंडिक्किए- चाण्डिकितः-सञ्जातचाण्डिक्यः प्रकटितरौद्र ७०९। रूपः। भग० ३२२। ज्ञाता०६८। चाण्डिक्यः-रौद्ररूपः। चंदच्छाए-चन्द्रच्छायः। ज्ञाता०१२४, १३२ जम्बू. २०२ चाण्डिक्यितः-दारूणीभूतः। विपा. ५३ चंदच्छाये- चन्द्रच्छायः-अङ्गजनपदराजश्चम्पानिवासी। चंडिक्किय-प्रकटितरौद्ररूपः। भग० १६७। स्था०४०११ चंडी- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। चंदजसा- चन्द्रयशाः कुलकरपत्नी। आव० ११२१ चंडीदेवगा-चण्डीदेवकाः-चक्रधरप्रायाः। सूत्र. १५४| संवेगोदा-हरणे चन्द्रध्वजभगिनी। आव० ७०९। चंद- तृतीयवर्गस्य प्रथममध्ययनम्। निर० २११ चन्द्रः। विमलवाहनकुलकरस्य भार्या। सम० १५० स्था० ३९८। निर० ३६। धर्मकथाश्रुतस्कन्धेऽष्टमवर्गे देवः। ज्ञाता० चंदज्झयं-देवविमानविशेषः। सम०८1 २५३। स्था० ३४४| चन्द्रः। प्रज्ञा० ३६१। चान्द्रः-प्रथमो | चंदण-चंदणं मलयजम्। प्रश्न० १६२। चन्दनंद्वितीयश्चतुर्थश्च युगसंवत्सरः। सूर्य. १५४। उपकारकम्। प्रश्न. १५७ भग०८०३। चन्दनः मुनि दीपरत्नसागरजी रचित [136] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy