________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
२७३।
| चंगेरी-चङ्गेरी-ग्रथितपुष्पसशिखाकरूपा। प्रज्ञा० ५४२। घोलिओ-घूर्णितः। आव० ३०३।
महतीकाष्ठापात्री बृहत्पट्टलिका वा। प्रश्न.1 घोलियया-घोलितका दधिघट इव पट इव वा। औप० ८७ | चंगोडए-नाणककोष्ठागारम्। बृह. ९३ आ। घोषविशुद्धिकरणता
चंचरिकः- भ्रमरः। प्रज्ञा० ३६१| उदात्तानुदात्तादिस्वरशुद्धिविधायिता। उत्त० ३९। चंचलायमाणं-चञ्चलायमानं सौदामिनीयमानं घोषातकी- कटुकवल्ली विशेषः। नन्दी० ७७।
कान्तिझा-त्कारेणेत्यर्थः। जम्बू. २०२२ घोसं-नर्दितम्। ज्ञाता० १६१। देवविमानविशेषः। सम० | चंचले- चञ्चलः-अनवस्थितचेतः। प्रज्ञा० ९६। विमुक्त१२, १७। ज्ञाता०२५११ गोउलं। निशी. ७०आ। घोषः- स्थैर्यम्। ज्ञाता० १३८१ गोकुलम् उत्त०६०५। बृह. १८१ आ। बृह. १८३ अ। चंचा-सप्तमदशा। निशी. २८ आ। घोषः-शब्दः। उपा० २५। उदत्तादिः। भग० १७ घोषः- | चंचु- चञ्चुः-शुकचञ्जः। जम्बू० ३६५। अनुनादः। जम्बू. ११७। गोष्ठः। स्था० ८५
चंचुच्चियं- चञ्चुरितं-कुटिलगमनं, अथवा चञ्चुःघोषः-दशमो दक्षिणनिकायेन्द्रः। भग० १५७। जीवा० शुकचञ्चुस्त-द्वद्वक्रतयेत्यर्थः, उच्चितं-उच्चिताकरणं१७०| स्तनितकुमाराणामधिपतिः। प्रज्ञा० ९४। निनादः। पादस्योत्पादनं चंचुच्चितम्। जम्बू. २६५। चञ्चुरितंजीवा. २०७४
कुटिलगमनम्। शुक-चञ्चुस्तद्वद्वक्रतयेत्यर्थः, घोसगसद्दो-घोषकशब्दः। आव० ४२४।
उच्चितं-उच्चताकरणं पादस्य उच्चितं वा-उत्पाटनं घोसण-घोषणं। आव० ११५४
पादस्यैवं चञ्चूच्चितम्। औप०७०। जम्बू. ५३०| घोसवई-घोषवती सेनाविशेषः। आव०५१४।
चञ्चुरितं-कुटिलगमनम्। चञ्चुः-शुकचञ्चुघोसवती-घोषवती-प्रद्योतराज्ञो वीणा। आव०६७४। स्तदवदवक्रतया उच्चितं-उच्चताकरणं पादस्योत्पाटनं घोससम-घोषा-उदात्तादयस्तैर्वाचनाचार्याभिहितघोषैः वा (शुक) पादस्येवेतिचञ्चूच्चितम्। भग० ४८० सम-घोषसमम्। अनुयो० १५)
चंचुमालइय- पुलकिता। भग० ५४१। पुलकितः। औप० घोसा- निनादः। जम्बू० ५३|
ર૪. घोसाइ-घोषा-गोष्ठानि। स्था० ८६)
चंड-रौद्रः। भग०४८४ चण्डः-कोपनः परुषभाषी वा। घोसाडइ-वल्लीविशेषः। प्रज्ञा० ३२
उत्त०४९। चण्डः-चारभटवृत्त्याश्रयणतः। उत्त०४३४| घोसाडए-घोषातकी। प्रज्ञा०६३४।
क्रोधः। भक्त० चण्डं-झगिति व्यापकत्वात्। ज्ञाता० घोसाइयं-घोषातकम्। प्रज्ञा० ३७।
१६२। चण्डारौद्रा। भग० १६७, २३१, ४२७। चण्डत्वं घोसाडिफलं-घोषातकीफलम्। प्रज्ञा० ३६४।
संरम्भा-रब्धत्वात्। ज्ञाता०९९| चण्डः उत्कटरोषत्वात्। घोसाडियाकुसुम-घोषातकीकुसुमम्। जम्बू० ३४। जीवा० ज्ञाता०२३८५
चंडकोसिओ-चण्डकौशिकः। आव० १९६। प्रद्वेषे सर्पघोसेह-घोषयत-करुत। ज्ञाता० १०३
विशेषः। आव० ४०५। चंडकौशिकः-येन कर्मणां क्षये घ्राणं- पोथः। जम्बू० २३७)
कृतेऽवाप्तं सामायिकम्। आव० ३४७ __-x-x-x
दृष्टिविषसर्पविशेषः। आचा० २५५ नन्दी.१६७।
चंडगं-समूहः। आव० ६७१। चंकमंत-चङ्क्रममाणः। ज्ञाता० २२१।
चंडतिव्व- चण्डतीव्रः अत्यर्थतीव्रः। ज्ञाता० १६२ चंकमणं-चक्रमणं-गमनम्। आव० ५२९।
चंडपिंगल-मोहान्निदानकृत्। भक्त० चण्डपिङ्गलःचंकमणगं- प्रचङ्क्रमणकं-भ्रमणम्। ज्ञाता०४१।
अर्थोदा-हरणे चोरः। आव०४५२। चंकमणिया-चङ्क्रमणिका-गतागतादिका। आव० ५५८
चंडप्रदयोतः- उज्जयिन्यधिपतिः। नन्दी. १६६। प्रश्न. चंगबेरे- चङ्गबेरा-काष्ठपात्री। दशवै० २१८ चंगिकं-औदारिकम्। ओघ०९०१
१९११
९०
मुनि दीपरत्नसागरजी रचित
[135]
"आगम-सागर-कोषः" [२]