________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
घंटिउ-पीत्वा। तन्दु ।
चट्टा। बृह० ९९ आ। बृह० ३११ अ। बृह. ३०आ। घट्टति-पिबन्ति। नन्दी०६३
घोडो-घोटः-एकखुरचतुष्पदविशेषः। जीवा० ३८५ घुट्टग-घुट्टकः-लेपितपात्रमसृकारकः पाषाणः। पिण्ड० ९।। घोण-नासा। प्रश्न० ८२ घुणः-काष्ठनिश्रितो जीवविशेषः। आचा० ५५
घोणसो- सर्पः। आव०४२६| घुणकीटकः- सचित्ताचित्तवनस्पतिशरीरेऽपि
घोणा-नासिका। जम्बू. २३६। कीटविशेषः। सूत्र० ३५७
घोर-घोरः-अतिनिघृणः, घुणक्खर-घुणाक्षरः-न्यायविशेषः। दशवै०१११| परीषहेन्द्रियादिरिपुगणविनाशमा-श्रित्य निर्दयः, घुणखइयं-घुणखादितं-कालवासः। आव०६५६। आत्मनिरपेक्षः। भग० १२। घोरः-निघृणः घुणाक्षरकरणं-न्यायविशेषः। दशवै० १५८1
परीषहेन्द्रियादिरिपुगणविनाशमधिकृत्य निर्दयः, घुणितं-घुणाणं आवासो घुणितं काष्टमित्यर्थः। निशी. अन्यैर्दुरनु-चरो वा। सूर्य० ५। घूर्णयतीति घोरः२५५ आ।
निरनुकम्पः। उत्त० २१७। प्राणसंशयरूपम्। आचा० १९४। घरघरायमाणं-अन्तर्नदन्तं-गलमध्ये रवं कुर्वन्तम्। आत्मनिरपेक्षम्। स्था० २३३। घोरं-हिंस्त्रा। भग. १७५ सम० ५२
रौद्रम्। दशवै० १९७। घोरो-निघृणः घुलति- भ्राम्यति। उत्त० १५०
परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये। घुल्ला- घुल्लिका। जीवा० ३१| घुल्लाः-घुल्लिकाः अन्ये त्वात्मनिरपेक्ष घोरम्। ज्ञाता०८1 द्वीन्द्रिय-जीवविशेषः। प्रज्ञा०४१|
घोरगत्त-घोरगात्रम्। उत्त० ३०३। घूय-घूकः-कौशिकः। ज्ञाता० १३८१
घोरगुणे-घोराः-अन्यैर्दुरनुचरा गुणा ज्ञानादयो यस्स स। घूरा-जङ्घा खलका वा। सूत्र० ३२४|
सूर्य०४। अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य सः। घृत-स्निग्धस्पर्शपरिणता घृतादिवत्। प्रज्ञा० १० भग० १२१ घृतपूपः-घृतनिष्पन्नः पूपः। आव० ४५८१
घोरतवस्सी-घोरतपस्वी-घौरैस्तपोभिस्तपस्वी। भग. घृतपूर्ण- सुपक्ववस्तुविशेषः। उत्त०६१। अशनम्। आव० | १२॥ सूर्य० ४१ ८११|
घोरपरक्कमो-घोरपराक्रमः-कषायादिजयं प्रति घृतोदः-घृतवरद्वीपानन्तरं समुद्रः। प्रज्ञा० ३०७
रौद्रसामर्थ्यः। उत्त. ३६५ घृतरसा-स्वादः समुद्रः। अनुयो० ९०|
घोरबंभचेरवासी-घोर-दारूणं अल्पसत्वैर्दुरनुचरत्वात् घेच्चिओ-पिट्टितः। आव० २०६।
ब्रह्मचर्यं यत्तत्र वस्तु शीलं यस्य सा घोरब्रह्मचर्यवासी। घेच्छति- ग्रहीष्यति। आव. २३४१
सूर्य० ३। भग० १२॥ घेत्थिहि- ग्रहीष्यति। आव. २९३।
घोरमहाविसदाहो- घोरा-रौद्रा महाविषा-प्रधानविषयक्ता। घोच्छामो- गर्हिताः स्म। आव. ९०
दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः। आव० ५६६। घोड-घोटकः। गच्छा | घोटा डं(डि)गराः। व्यव. २३३ ।
| घोरविसं-परम्परया पुरुषसहस्रस्यापि हननसमर्थविषम्। घोडए- घोटकः-अश्वः। प्रज्ञा० २५२।
भग०६७ घोडओ-घोटकः। सामान्योऽश्वः। जीवा. २८२। | घोरव्वओ- घोरव्रतः-घृतात्यन्तदुर्धरमहाव्रतः। उत्त. घोडगा- एकखुरचतुष्पदविशेषः। प्रज्ञा०४५।।
३६५ घोडगो-घोटकः-अश्वः। आस्व्व विसमपायं गायं ठावित्त | घोरा-झगिति जीवितक्षयकारिणी औदारिकवतां, ठाइ उस्सगे। आव० ७८९। बलीवर्दः। निशी. ३७ आ। परिजीवि-तानपेक्षा वा। प्रश्न. १७५ घोडमादी-असंखंडीदोषविशेषः। निशी० ३३२ अ। घोरासमं-घोराश्रमः-गार्हस्थ्यम्। उत्त. ३१५ घोडयगीवो-घोटकग्रीवः। आव. १७६)
घोलण-घोलनंघोडा-घोट्टा-चट्टा जूअकारादिधुत्ता। निशी० २०७ आ| | अङ्गुष्ठकाङ्गुलिगृहीतसञ्चाल्यमानयूकाया इव। आव.
मुनि दीपरत्नसागरजी रचित
[134]
"आगम-सागर-कोषः" [२]