SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] चइया-त्याजिताः। ओघ. १५८१ तच्चतुष्प्रत्य-वतारः। भग० ९२६) चउक्क-चतुष्कं-रथ्याचतुष्कमेलकम्। औप०४। रथ्याच- | चउप्पय-चतुष्पदं-नवमं करणम्। जम्बू. ४९३। चत्वारि तुष्कमीलकः। औप० ५७। आव० १३६, २०७। रथ्या- पदानि येषां ते चतुष्पदाः-अश्र्वादयः। प्रज्ञा० ४४। जीवा० चतुष्कमीलनस्थानम्। भग० १३७, २००, २३८५ प्रश्न. ३८1 ५८ चतुष्पथयुक्तम्। ज्ञाता०२८१ जीवा० २५८। प्रभूत- चउप्पाइय-चतुष्प कः-भुजपरिसर्पः तिर्यग्योनिकः। गृहाश्रयश्चतुरस्रो भूभागः चतुष्पथसमागमो वा जीवा०४० चतुष्कम्। अनुयो० १५९। यत्र रथ्याचतुष्टयम्। स्था० चउप्फलं-कप्पं| निशी. १९१ आ। २९४१ चउप्फाला-| ज्ञाता०५३। चउक्का - | चक्रे। निशी० १२१ आ। चउफास-चतुःस्पर्श-सूक्ष्मपरिणामम्। भग० ९६| चउचरणगवी-चतुश्चरणगौः। आव० १०३। चउब्भाइय-घटकस्य-रसमानविशेषस्य चतुर्थभागमात्रोचउजमलपय- चतुर्यमल पदं-द्वात्रिंशदकस्थानलक्षणं, | मानविशेषः। भग० ३१३ चतुर्वि-शतेरकस्थानानामुपरितनाकाष्टकलक्षणं वा। | चउब्भागपलिओवम- चतुर्भागमात्रं पल्योपमं अनुयो० ३०६। चतुर्भागपल्यो-पमम्। जम्बू. ५३६। चउजायग- चतुर्जातकं चउब्भागमंडलं- चतुर्भागमण्डलम्। सूर्य० २१, २७। त्वगेलाकेसराख्यगन्धद्रव्यमरिचा-त्मकम्। जीवा० ३५५| | चउभाइया-चतुष्षष्ठिपलमाना चतुर्भागिका। अनुयो० चउत्थं- चत्वारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थं, इयं । १५२ चोपवासस्य संज्ञा। ज्ञाता०७३। चतुर्थं भक्तं यावद् भक्तं | चउभागपल्लोवम-चतुर्भागः पल्योपमस्य त्यज्यते यत्र तच्चतुर्थं, उपवासस्य संज्ञा। भग० १२५ चतुर्भागपल्योपमम्। जीवा० ३८५। मेहणं। निशी. १६९आ। चउमासिआ- चतुर्थी भिक्षुप्रतिमा। सम० २१| चउत्थगं- चतुर्थ-एकमुपवासम्। ओघ० १३९। चउमुहं- चतुर्मुखम्। आव० १३६| चउत्थभत्त- चतुर्थभक्तं-केवलं एकं पूर्वदिने द्वे उपवास | चउम्मुह-चतुर्मुखं-देवकुलादि। स्था० २९४१ भग० २३८५ दिने चतुर्थं पारणकदिने भक्तं-भोजनं परिहरति यत्र चतुर्मुखदेवकुलिकादि। अनुयो० १५९। तपसि तत् चतुर्थभक्तम्। स्था० १४७। चतुर्थभक्तं तथाविधदेवकुलकादि। औप० ५७। प्रश्न० ५८चतुद्वारं एकदिनान्तरितः। जम्बू० १३२१ देवकुलादि। भग० २३८, औप० ४। यस्माच्चतसृष्वपि चउत्थभत्तस्स-चतुर्थभक्ते एकस्मिन् दिवसेऽतिक्रान्ते दिक्षु पन्थानो निस्सरन्ति। जीवा० २५८। चतुर्मुखम्। इत्यर्थः। प्रज्ञा० ५०५ भग. २००१ चउदसभत्तं- चतुर्दशभक्तं-षड्रात्रोपवासः। आव० १६८१ | चउरंग-अश्वा गौः सगड पाइक्का। निशी ८९ आ। चउदसरुवी- चतुर्दशोपकरणधारी। बृह. २३७ आ। चउरंगिज्ज- चतुरङ्गीयं-उत्तराध्ययनेषु चउदिसि-चतुर्दिक्-चतस्रो दिशः समाहृताः। जीवा० २२२। तृतीयमध्ययनम्। उत्त०९। चउपुरिसपविभत्तगती- चतुःपुरुषप्रविभक्तगती:-चतुर्दा | चउरतं- चतुरन्तं-चतुर्विभागम्। प्रश्न० ६३। चतुरन्तंपुरु-षाणां प्रविभक्तगतिः, विहायोगतेश्चतुर्दशो भेदः।। दानादिभेदेन चतुर्विभागं, चतसृणां वा प्रज्ञा० ३२७ नरकादिगतीनामन्त-कारित्वाच्चतुरन्तम्। भग०७। चउप्पडोआरे- चतुर्भु-पूर्वापरविदेहदेवकुरुत्तरकुरुरुपेषु । चउरंतगमाइया- चतुरन्तगमादिका, शारिपट्टादिका। क्षेत्र-विशेषेषु प्रत्यवतारः-समवतारः, चतुर्विधस्य पर्यायो आव० ५८११ वा। जम्बू० ३१२। चउरंतचक्कवट्टी- चतुरन्तचक्रवर्तीचउप्पडोयारे- चतुर्पा भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु | त्रिसमुद्रहिमवत्परिच्छिन्नेषु चतुलन्तेषु चक्रेण वर्तितुं पदार्थेषु प्रत्यवतारः-समवतारो विचारणीयत्वेन यस्य शीलं यस्यासौ। जीवा० २७८। मुनि दीपरत्नसागरजी रचित [140] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy