Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
चक्रवाल-प्रत्युपेक्षणादि नित्यकर्मा। बह० २२१ ।। चडावणा-आरोपणा। स्था० ३२५ जं दव्वादि परिसविभाचक्रवालसामाचारी-सामाचारीविशेषः। आव० ८३३। प्रति गेण दाणं सा आरोवणा। निशी० ८५अ। दिनक्रियाकलापरूपा। बृह. २०७ आ।
चडाविओ-आरोहितः। आव०४३४| चक्रार्द्धचक्रवालं- चतुर्थनाट्यविशेषः। जम्बू० ४१५) चडाविज्जइ-चटाप्यते। ओघ० ८४ चक्षुर्मेलः- यदेकं चक्षुरुन्मीलयति। व्यव० १०१ आ। चडाविया-चटापितः। आव० ५०६। चच्चपुडा-चच्चपुटाः-आघातविशेषाः। जम्बू. २३६) चडुगे-अपवृत्य। व्यव० ३०२ आ। चच्चरं- चत्वरं-सीमाचतुष्कम्। उत्त० १०९। त्रिपथभेदि चण-चणकं-चणकक्षेत्रं, योगसंग्रहे शिक्षा दृष्टान्ते यद चत्वरम्। ज्ञाता०२८ स्थानविशेषः। विपा० ५७ आव० वास्तु-पाठकैश्चणकाभिधनगरं निवेशितम्। अपरनाम १३६, ४०२। चत्वरं-बहुतररथ्यामीलनस्थानम्। भग. क्षितिप्रतिष्ठितं, वृषभपुरं, कुशाग्रपुरं, राजगृहं च। आव० १३७। चत्वरम्। भग० २००, २३८। चतुष्पथसमागमः, ६७० षट्पथसमागमो वा चत्वरम्। अनुयो० १५९। चणगपुरं- चणकपुरं-क्षितिप्रतिष्ठितस्य द्वितीयं नाम। रथ्याष्टकमध्यम्। स्था० २९४१
उत्त० १०५ चच्चरसिवंतरितो- चत्वरशिवान्तरितः। उत्त. २२१।। चणगा-चणकाः-धान्यविशेषाः। अन्यो० १९२२ चच्चागा- उपरागाः। जम्बू. ४९| चर्चाकाः-चन्दनकृतोप- | चणगो-चणकाः, पारिणामिकीबुद्धौ गोल्लविषये रागाः। राज०६४
चणकग्रामे ब्राह्मणः, श्रावकः। आव०४३३। चच्चिअ-चर्चितं-समण्डनकृतम्। जम्बू. २७८१
चणयग्गामो-चणकग्रामः, गोल्लविषये ग्रामः। आव. चटकसूत्रं-कोशकारभवं सूत्रम्। अनुयो० ३४।
४३३॥ चटुल-चन्टुलः-विविधवस्तुषु क्षणे क्षणे
चतुरंगः-सेना। आव०७६७| आकाङ्क्षादिप्रवृत्तेः। प्रश्न. ३०|
चतुरय-चतुरकाः-सभाविशेषाः, ग्रामप्रसिद्धाः। सम० चटुलीः- पर्यन्तज्वलिततृणपूलिका। नन्दी० ८४
१३८ चट्टवेसो-विप्रवेषः-चक्षुरिन्द्रियान्तर्दृष्टान्तः। आव० ३९९। चतुर्विधशब्दः- चतुष्प्रत्यवतारम्। भग० ९२६) चट्टा- जूअकारादिधुत्ता। निशी. २०७ आ।
चतुष्कल्पसेकसिक्तः- चत्वारः कल्पाः सेकविषया चट्टो-विप्रः। आव०४००
रसवती-शास्त्राभिशेभ्यो भावनीयाः। जीवा० २६८1 चडतो-आरुहन्। निशी. १३३ आ।
चतुःकल्याणकं-तत्र चत्वारि चतुर्थभक्तानि चडकर-चटकरप्रधानः-विस्तरवान्। विपा० ३६। चटकर- चत्वार्याचाम्लानि चत्वारि एकस्थानानि चत्वारि वृन्दम्। जम्बू० १४५
पूर्वार्द्धानि चत्वारि निर्वृतिकानि च भवन्ति। ब्रह. १२८ चडगर-चटकर-आडम्बरः। बृह. १३० अ। विस्तारवृन्दं अ। (देशीशब्दः)। जम्बू. १९६। विस्तारवन्तः। जम्बू. २०० चत्त-जेण सरीरविभूसादिणि निमित्तं चटकरप्रधानं-विच्छईप्रधानम्। ज्ञाता० ३६। समु-दायः। हत्थपादपक्खालगादीहिं परिकम्म वदंति तं। दशवै. ज्ञाता० २००| चटकरः-विस्तारवान्। भग०३१९।
१५०| त्यक्तं-निर्दयतया दत्तम्। बृह. २०० आ। च्युतःचडगरत्तण- चडकरत्त्वं-अतिप्रपञ्चकथनम्। दशवै. जीववत् क्रियातो भ्रष्टः। २९३। ११५
चत्तदेह-त्यक्तदेहःचडत्ति-झटिति। आव० ३५७।
परित्यक्तजीवसंसर्गजनिताहारप्रभवोप-चयः। भग. चडप्फडत-कम्पमानम्। उत्त० ५२२
२९३। परित्यक्तजीवसंसर्गसमत्थशक्तिजनिताचडप्फड-प्रलपसि। निशी. १३२ ।
हारादिपरिणामप्रभवोपचयः। प्रश्न. १०८, १५५। चडप्फाडेतो- करपादौ भूमौ आस्फोटयन। निशी० २६।। चत्तरं- चत्वरं-बहरथ्यापात्तस्थानम्। जीवा० २५८ औप. चडवेला-चपेटाः। प्रश्न. १७।
४। यत्र बहवो मार्गा मिलन्ति। औप० ५७।
मुनि दीपरत्नसागरजी रचित
[143]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200