________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
चक्रवाल-प्रत्युपेक्षणादि नित्यकर्मा। बह० २२१ ।। चडावणा-आरोपणा। स्था० ३२५ जं दव्वादि परिसविभाचक्रवालसामाचारी-सामाचारीविशेषः। आव० ८३३। प्रति गेण दाणं सा आरोवणा। निशी० ८५अ। दिनक्रियाकलापरूपा। बृह. २०७ आ।
चडाविओ-आरोहितः। आव०४३४| चक्रार्द्धचक्रवालं- चतुर्थनाट्यविशेषः। जम्बू० ४१५) चडाविज्जइ-चटाप्यते। ओघ० ८४ चक्षुर्मेलः- यदेकं चक्षुरुन्मीलयति। व्यव० १०१ आ। चडाविया-चटापितः। आव० ५०६। चच्चपुडा-चच्चपुटाः-आघातविशेषाः। जम्बू. २३६) चडुगे-अपवृत्य। व्यव० ३०२ आ। चच्चरं- चत्वरं-सीमाचतुष्कम्। उत्त० १०९। त्रिपथभेदि चण-चणकं-चणकक्षेत्रं, योगसंग्रहे शिक्षा दृष्टान्ते यद चत्वरम्। ज्ञाता०२८ स्थानविशेषः। विपा० ५७ आव० वास्तु-पाठकैश्चणकाभिधनगरं निवेशितम्। अपरनाम १३६, ४०२। चत्वरं-बहुतररथ्यामीलनस्थानम्। भग. क्षितिप्रतिष्ठितं, वृषभपुरं, कुशाग्रपुरं, राजगृहं च। आव० १३७। चत्वरम्। भग० २००, २३८। चतुष्पथसमागमः, ६७० षट्पथसमागमो वा चत्वरम्। अनुयो० १५९। चणगपुरं- चणकपुरं-क्षितिप्रतिष्ठितस्य द्वितीयं नाम। रथ्याष्टकमध्यम्। स्था० २९४१
उत्त० १०५ चच्चरसिवंतरितो- चत्वरशिवान्तरितः। उत्त. २२१।। चणगा-चणकाः-धान्यविशेषाः। अन्यो० १९२२ चच्चागा- उपरागाः। जम्बू. ४९| चर्चाकाः-चन्दनकृतोप- | चणगो-चणकाः, पारिणामिकीबुद्धौ गोल्लविषये रागाः। राज०६४
चणकग्रामे ब्राह्मणः, श्रावकः। आव०४३३। चच्चिअ-चर्चितं-समण्डनकृतम्। जम्बू. २७८१
चणयग्गामो-चणकग्रामः, गोल्लविषये ग्रामः। आव. चटकसूत्रं-कोशकारभवं सूत्रम्। अनुयो० ३४।
४३३॥ चटुल-चन्टुलः-विविधवस्तुषु क्षणे क्षणे
चतुरंगः-सेना। आव०७६७| आकाङ्क्षादिप्रवृत्तेः। प्रश्न. ३०|
चतुरय-चतुरकाः-सभाविशेषाः, ग्रामप्रसिद्धाः। सम० चटुलीः- पर्यन्तज्वलिततृणपूलिका। नन्दी० ८४
१३८ चट्टवेसो-विप्रवेषः-चक्षुरिन्द्रियान्तर्दृष्टान्तः। आव० ३९९। चतुर्विधशब्दः- चतुष्प्रत्यवतारम्। भग० ९२६) चट्टा- जूअकारादिधुत्ता। निशी. २०७ आ।
चतुष्कल्पसेकसिक्तः- चत्वारः कल्पाः सेकविषया चट्टो-विप्रः। आव०४००
रसवती-शास्त्राभिशेभ्यो भावनीयाः। जीवा० २६८1 चडतो-आरुहन्। निशी. १३३ आ।
चतुःकल्याणकं-तत्र चत्वारि चतुर्थभक्तानि चडकर-चटकरप्रधानः-विस्तरवान्। विपा० ३६। चटकर- चत्वार्याचाम्लानि चत्वारि एकस्थानानि चत्वारि वृन्दम्। जम्बू० १४५
पूर्वार्द्धानि चत्वारि निर्वृतिकानि च भवन्ति। ब्रह. १२८ चडगर-चटकर-आडम्बरः। बृह. १३० अ। विस्तारवृन्दं अ। (देशीशब्दः)। जम्बू. १९६। विस्तारवन्तः। जम्बू. २०० चत्त-जेण सरीरविभूसादिणि निमित्तं चटकरप्रधानं-विच्छईप्रधानम्। ज्ञाता० ३६। समु-दायः। हत्थपादपक्खालगादीहिं परिकम्म वदंति तं। दशवै. ज्ञाता० २००| चटकरः-विस्तारवान्। भग०३१९।
१५०| त्यक्तं-निर्दयतया दत्तम्। बृह. २०० आ। च्युतःचडगरत्तण- चडकरत्त्वं-अतिप्रपञ्चकथनम्। दशवै. जीववत् क्रियातो भ्रष्टः। २९३। ११५
चत्तदेह-त्यक्तदेहःचडत्ति-झटिति। आव० ३५७।
परित्यक्तजीवसंसर्गजनिताहारप्रभवोप-चयः। भग. चडप्फडत-कम्पमानम्। उत्त० ५२२
२९३। परित्यक्तजीवसंसर्गसमत्थशक्तिजनिताचडप्फड-प्रलपसि। निशी. १३२ ।
हारादिपरिणामप्रभवोपचयः। प्रश्न. १०८, १५५। चडप्फाडेतो- करपादौ भूमौ आस्फोटयन। निशी० २६।। चत्तरं- चत्वरं-बहरथ्यापात्तस्थानम्। जीवा० २५८ औप. चडवेला-चपेटाः। प्रश्न. १७।
४। यत्र बहवो मार्गा मिलन्ति। औप० ५७।
मुनि दीपरत्नसागरजी रचित
[143]
"आगम-सागर-कोषः" [२]