SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [Type text] चक्कवालसामायारि- सामाचारीविशेषः। निशी० २६३ आ । निशी० ३९ आ । चक्कवाला—– चक्रवाला-वलयाकृतिः । स्था० ४०७ मण्डलबन्धेन स्थिताः । ओघ ५५ चक्रवालं मण्डलं ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा आगम- सागर - कोषः ( भाग :- २) चक्रवाला। भग० ८६६ । चक्कवालानि - पृष्ठस्योपरिमण्डललक्षणानि व्यव० २३अ । चक्कवूह चक्रव्यूहः-चक्राकारः सैन्यविन्यासविशेषः । प्रश्न० ४७ | ज्ञाता० ३८ \ चक्काइडो चक्राविद्धः आव० २१७ चक्कागं चक्राकं चक्राकारं एकान्तेन समम्। प्रज्ञा• ३६। चक्राकारः सम इत्यर्थः । बृह० १६१ आ । चक्रकंचक्राकारः समच्छेदो मूलकन्दादिनां भङ्गः आचा० ५११ पक्षिविशेषः । ज्ञाता० २३१ | लोमपक्षिविशेषः । प्रज्ञा० ४९ | जस्स चक्कागारा भंगो समोत्ति वृत्त भवति । निशी. १४१ अ चक्कारबद्ध- चक्रारबद्धं गन्त्र्यादि। दशवै० १९३ । चक्कियति सक्किज्जति। निशी. ७९ चक्किया— चाक्रिकाः-चक्रप्रहरणाः कुम्भकारतैलिकादयो वा। औप० ७३| चक्रिकाः-चक्रप्रहरणाः कुम्भकारादयो वा भग- ४८१। कुम्भकारतैलिकादयः । ज्ञाता० ५९॥ शक्नुयात्। भगः ३२५ चक्कलेंडा— चक्रौ लण्डिका-द्विमुखसर्पः । आव० ३५७ चक्खल्लाउडुओ- दतिको येन तीर्यते । ओघ० ३३ | चक्खिदिअत्योवगहे चक्षुषः प्रथममेव स्वरुपद्रव्यघुणक्रिया कल्पनातीतमनिर्देश्यसामान्यमात्रस्वरूपार्थावग्रहणं चक्षुरर्थावग्रहः । प्रज्ञा० ३११ । चक्खिदिए- चक्षुरिन्द्रियम् । प्रज्ञा० २९३॥ चक्खिय दृष्ट्वा आव० ४९७५ चक्खु चक्षुः विशिष्ट आत्मधर्मः तत्त्वावबोधनिबन्धनः श्रद्धा-स्वभावः । राज० १०९ । चक्षुः शब्दोऽत्र दर्शनपर्यायः । आचा० ३०२| चक्षुः-ज्ञानम्। आचा० २०८ । चक्षुरिव चक्षुःश्रुत ज्ञानम् । सम० ४१ लोचनम्। भग० ४३९ । चक्षुःश्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात् । भग० जा चक्छुकता - पञ्चमकुलकरस्य भार्यानाम सम० २५० मुनि दीपरत्नसागरजी रचित आव० ११२ | स्था० ३९८ । चक्षुः कान्तः कुण्डलसमुदेऽपरार्द्धा-धिपतिर्देवः । जीवा ३६८ चक्खुदंसणं- सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनंरूपसामान्यपरिच्छेदः चक्षुदर्शनम्। जीवा १८॥ चक्खुदंसणि चक्षुदशनी चक्षुदशनलब्धिमान्। अनुयो० २२०१ चक्खुद चक्षुर्दय: चक्षुरिव चक्षुः श्रुतज्ञानं शुभाशुभार्थवि-भागकारित्वात्तद्दयते इति चक्षुर्दयः। [Type text] सम० ४| चक्खुदये चक्षुरिव चक्षुः श्रुतज्ञानं दयत इति चक्षुर्दयः । भग०७/ चक्खुदो चक्षुरिव चक्षु विशिष्ट आत्मधर्मस्तत्त्वावबोधनिबन्धनं श्रद्धास्वभावः तद् ददातीति चक्षुदः । जीवा० २५५| चक्खुप्फास चक्षुस्पर्श:- दृष्टिस्पर्शः । भग० ७७। चक्षुःस्पर्शं स्थूलपरिणतिमत्पुद्गलद्रव्यम् । उत्त० १९६| चक्षुः स्पर्शः चक्षुर्विषयः । आचा० ३० जम्बू. ४४१ | दृष्टिपातः। भग० १३८ | दर्शनम् । ज्ञाता० ४६ । औप० ६० सूर्य० ६१। चक्षुः स्पर्शे दृग्गोचरे चक्षुः स्पर्शगो वा दृग्गोचरगतः । उत्त ५१ चक्खुभीया - चक्षुशब्दोऽत्र दर्शनपर्यायः दर्शनादेव भा दर्शनभीताः । आचा० ३०२ | चक्खुम चक्षुष्मान् द्वितीयः कुलकरनाम सम० १५०१ जम्बू० १३२ | स्था० ३९८ \ आव० १११ | चक्खुमेंटा एक्कं अत्यं उम्मल्लेति बितियं णिमिल्लेति । निशी. १२४ आ चक्खुविक्खेवो चक्षुर्विक्षेपः चक्षुर्भ्रमः । भग० १७५ चक्खुसुभ- चक्षुः शुभः कुण्डलसमुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ [142] - चक्खुसे चाक्षुषः चक्षुरिन्द्रियग्राहयः दशकै २०१ चक्खुहरं चक्षुर्हरति आत्मवशं नयति विशिष्टरूपातिशय-कलितत्वाच्चक्षुर्हरम् यत्तत्। जीवा० २५३ | चक्षुर्हरं चक्षुर्द्धरं चक्षुरोधकम्। जम्बु० २०५१ चक्षुर्हरं लोचनानन्ददायक-त्वात् । चक्षू रोधकं वा घनत्वात् । भग० ४७७ | चक्खू - चक्षुः - विशिष्टआत्मधर्मस्तत्त्वावबोधनं श्रद्धास्वभावः । जीवा० २५५ | - "आगम- सागर-कोषः " [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy