Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 153
________________ आगम-सागर- कोषः ( भाग : - २ ) [Type text] चिञ्चापानकम् बृह० २५३ अ चिंचियंत चिंचिकुर्वन् सर्पेण ग्रस्यमानः शब्दायमानो मण्डुकः । उत्त० ५२२ चिंचियायंतं चिंचिमिति कुर्वन्तम् । उत्त- ५२१ | चिंतनिका- परिभावनीयः स्था० ३४९१ चिंता चिन्ता पूर्वकृतानुस्मरणम्। भग० १८०१ मनश्र्चेष्टा। आव॰ ५८३। ततो मुहुर्मुहुक्षयोपशमविशेषतः स्वधर्मानुगत-सद्भूतार्थविशेषचिन्तनं चिन्ता | नन्दी ० १७६| कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यायलोचनम्। नन्दी. १९० चिंतापसंग चिन्ताप्रसंगः- चिन्तासातत्यम्। प्रश्न० ६१। औप० ४६१ चिंतासुविणे जाग्रदवस्थस्य या चिन्ता अर्थचिन्तनं तत्संद-र्शनात्मकः स्वप्नश्चिन्तास्वप्नः । भग० ७०९ | चिंतिए - चिन्तितः - स्मरणरूपः । भग० ११५, ४६३ । चिन्तितः। विपा० ३८] चिन्तितः चिन्तारूपश्र्चेतसोऽनव-स्थितत्वात् । जम्बू० २०३ | चिंतिय चिन्तितं- अपरेण हृदि स्थापितम्। ज्ञाता० ४१॥ चिंतियाइओ - चिन्तितवान् । आव० १५२ चिंतेमि- चिन्तयामि युक्तिद्वारेणापि परिभावयामि । प्रज्ञा० २४६ | चिंध - चिह्न स्वस्तिकादि। आव० ३२१ । लाञ्छनम् । ज्ञाता० २२२॥ चिंधत्थी - चिन्यते ज्ञायतेऽनेनेति चिह्न स्तननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री, अपगतस्त्रीवेदछद्मस्थः केवली वा अन्यो वा 7 स्त्रीवेषधारी । सूत्र १०२॥ चिंधद्वय चिह्नध्वजः चक्रादिचिह्नप्रधानध्वजः । भग० ३१९| चिंधपट्ट - चिह्नपट्ट:- योधतासूचको नेत्रादिवस्त्ररूपःसौवर्णो वा पट्टो येन सः । भग० १९३ । ध्वजपटः । ज्ञाता० २७| चिह्नपट्टः योधचिह्नपट्टः । भग० ३१८ | नेत्रादिमयः । विपा० ४७ | नेत्रादिचीवरात्मकः । प्रश्न० ४७ | चिंधपुरिसे पुरुषचिन्हे:- श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्र्चि-ह्नपुरुषः। स्था० ११३ | चिंधिअ- दर्शितः आव० ९२२ चिंधे- चिंधपुरिसे- चिह्नपुरुषः । अपुरुषोऽपि मुनि दीपरत्नसागरजी रचित [Type text] पुरुषचिह्नोपल-क्षितः। आव०२७७ चिह्न - केतम् । आव० ८४१ | चिअं- चितं इष्टिकादिरचितं प्रासादपीठादि । अनुयोग १५४| चिअत्ते मनः प्रणिधानम् । दश० १८० | चिह्न - कुशलकर्मणश्चयनं चितिः, रजोहरणाद्युपधिसंहतिः। आव० ५११। चिड़या - चितिका-शस्त्रविशेषः । आव० ६५१ | चिई- चयनं चितिः- प्रवेशनम् । आव० ४७४ | चियन्ते मृतक - दहनाय इन्धनानि अस्यामिति चितिःकाष्ठरचनात्मिका । उत्त० ३८९ ॥ चिउरंगरागो - चिकुराङ्गरागः- चिकुरसंयोगनिमितो वस्त्रादौ रागः । जीवा० १९९| चिउरंगराते- चिकुराङ्गरागः चिकुरसंयोगनिर्मितो वस्त्रादौ रागः । राज० ३३ | चिउर- चिकुरः- रागद्रव्यविशेषः । जम्बू. ३४ जीवा. १९१। पीतद्रव्यविशेषः। प्रज्ञा॰ ३६१ | चिकुरो - रागद्रव्य - विशेषः । राज० ३३| चिउररागे- चिकुररागः- चिकुरनिष्पादितो वस्त्रादौ रामः । प्रज्ञा० ३६१ | चिए - चयः प्रदेशानुभागादेर्वर्धनम्। भग० ५३| चिक्कण- अन्योन्यानुवेधेन गाढसंश्लेषरूपः । पिण्ड २७| चिक्कणं-दुर्विमोचम्। प्रश्नः २२॥ दारुणम्। दशवै० २०६। चिक्कणिका– नोकर्मद्रव्यलोभः, आकारमुक्तिः । आव ० ३९७ | चिक्कणीकय- चिक्कणीकृतं सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतम् । भग० २५१| चिक्खल - सकर्दमः प्रदेशः । ओघ० २१९ | चिक्खलगोल - कर्दमगोलः । दशवै० ९४ चिक्खल्ल- शुष्कः ओघ० २९| यत्र निमज्जनं स्यातु सः चिक्खल्लः | ओघ० २९| चिदिति करोति खल्लं च भवतीति चिक्खल्लम्। अनुयो० १५० | कर्दमः संसार पक्षे विषयधनस्व जनादिप्रतिबन्धः समः १२७| कर्दमः । दशवै० ८७ | उत्त० १२८ प्रज्ञा० ८० आव० १९९, ६२१, ६२४ | व्यव० ९ आ । [153] "आगम- सागर-कोषः " (२)

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200