Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 145
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] चमढ्यते-कदर्थ्यन्ते। ओघ० ९६। पिष्पल-कादि। ओघ० २१८१ । चमर-द्विखुरविशेषः। प्रज्ञा०४५ चमरः-प्रथमो चम्मज्झामे-चर्मध्याम-चर्म च तद्ध्यामंच-अग्निना दक्षिणनि-कायेन्द्रः। भग० १५७। पञ्चमतीर्थकरस्य ध्याम-लीकृतं-आपादितपर्यायान्तरम्। भग० २१३| प्रथमः शिष्यः। सम० १५२ चम्महिल-चर्मास्थिलः-चर्मचटकः। प्रश्न । दक्षिणात्यासुरामाराणामधिपतिः। स्था०८४१ जीवा. चम्मपक्खी-चर्मात्मकौ पक्षौ चर्मपक्षौ तौ विद्यते येषां १७०| प्रज्ञा० ९४। ज्ञाता० १९१| ते चर्म-पक्षिणः। प्रज्ञा०४९। चर्मरूपौ पक्षौ विदयेते यस्य चमरचञ्चा-देवस्थानविशेषः। भग० १४३। स चर्मपक्षी। जीवा०४११ चमरेन्द्रराजधानी। सम० ३२जम्बू. ३३९। स्था०५२४। | चम्मपट्टो- चर्मपट्टः-वर्द्धः। विपा०७१। चमरचञ्चा-चमरेन्द्रराजधानी। भग० १७१। जम्बू०४०७। चम्मपणयं- चर्मपञ्चकंभग०६१७ दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा- अजैडकगोमहिषमृगाजिनलक्षणम्। आव०६५२ चञ्चाख्या-नगरी चमरचञ्चा। स्था० ३७६) चम्मपाय-चर्मपात्रं-स्फुरकः खड़गकोशको वा। भग. चमरा-चमरा-आरण्यगौः। प्रश्न. ७ आटव्यो गावः। १९१ जम्बू०४३। चम्मयरु-श्रेणिविशेषः। जम्बू. १९४१ चमरो-चमरी-विखुरश्चतुष्पदविशेषः। जीवा० ३८५ चम्मरयणे-चक्रवतरकेन्द्रियं तृतीयं रत्नम्। स्था० ३९८ गोविशेषः। प्रश्न०७६] चम्मरुक्ख-वृक्षविशेषः। भग०८०३। चमरुप्पातो-चमरस्य-असुरकुमारराजस्योत्पतनं- चम्मिय-चर्मणि नियुक्ताश्चार्मिकाः। भग० ३१७ उर्ध्वगमनं चमरोत्पातः। स्था० ५२४। चम्मे-चर्मपक्षिणः-चर्मचटकाप्रभृतयः, चर्मरूपा एव हि चमसो-चमसः-दर्विका। औप. ९४१ तेषां पक्षा इति। उत्त०६९९। चम्म- चर्म-अगुष्ठाङ्गुल्योराच्छादनरूपम्। जीवा. चम्मेद्व- लोहमयः प्रतलायतो लोहादिकट्टनप्रयोजनो २६०| राज० ११३। पुद्गलविशेषः। आव० ८५४। लोहका-रादयुपकरणविशेषः। भग० ६१७ चर्मेष्टःसिंहादीनां चर्माणि। दशवै० १९३॥ स्फकः। भग० १९४१ चर्मनद्धपाषाणः। प्रश्न०४८। चर्मेष्टःत्वक्। प्रश्न चर्मवेष्टितपाषाणविशेषः। प्रश्न. २११ चम्मए-चर्मकृति-छवडिया। ओघ. २१७) चम्मेद्वग-चर्मेष्टकं-चर्मपरिणद्धकट्टनोपगरणविशेषः। चम्मकडे- चर्मकटः-कटस्य तृतीयभेदः। आव २८९। जम्बू० ३८७। चर्मेष्टिकावर्द्धव्यूतमञ्चकादिः। स्था० २७३। इष्टकाशकलादिभृतचर्मकुतपरूपा यदाक-र्षणेन धनुर्धरा चम्मकारा- पदकारा। निशी. ४३ आ 41 व्यायाम कुर्वन्ति। उपा० ४७। चर्मेष्टकम्। राज० २२। चम्मकिड्डं-चर्मव्यूतं-खट्वादिकम्। भग०६२८१ चर्मेष्टका। अनुयो० १७७। चर्मेष्टकम्। जीवा० १२१। चम्मकोसए-चर्मकोशकः। ओघ. २१७। चर्मकोश:- चयं-अधिकत्वेन वृद्धिः। सूर्य. १६। शरीरम्। भग० १२९। पाष्णित्रं खल्लकादिः। आचा० ३७० चयइ- ददाति। भग० २८९। त्यजति-विरहयति। भग. चम्मखंड- चर्मखण्डम्। निशी. २२७ आ। २८९। चम्मखंडिअ-चर्मपरिधानाश्चर्मखण्डिकाः, अथवा चयणं-वैमानिकज्योतिष्कमरणम्। स्था० ४६६। चयनंचर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः। अनयो. कषायपरिणतस्य कर्मपुद्गलोपादानमात्रम्। प्रज्ञा० २५१ २९२। चम्मखंडिए-चर्मखण्डकः-चर्मपरिधानः चर्मोपकरण चयति-च्यवते। जीवा० ११० चीयते-सामान्यतश्चयमाइति। ज्ञाता० १९५४ गच्छति। प्रज्ञा० २२८१ चम्मचडिया-चर्मचटकाः-चर्मपक्षिणः। उत्त० ६९९। चयनं- व्याख्यानान्तरेणासकलनम्। स्था०४१७। कषायचम्मच्छदन-चर्मच्छेदः-वर्द्धपट्टिका, चर्मच्छेदनकं परिणतस्य कर्मपद्गलोपादानमात्रम्। स्था० १९५। कषा मुनि दीपरत्नसागरजी रचित [145] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200