________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
चमढ्यते-कदर्थ्यन्ते। ओघ० ९६।
पिष्पल-कादि। ओघ० २१८१ । चमर-द्विखुरविशेषः। प्रज्ञा०४५ चमरः-प्रथमो चम्मज्झामे-चर्मध्याम-चर्म च तद्ध्यामंच-अग्निना दक्षिणनि-कायेन्द्रः। भग० १५७। पञ्चमतीर्थकरस्य ध्याम-लीकृतं-आपादितपर्यायान्तरम्। भग० २१३| प्रथमः शिष्यः। सम० १५२
चम्महिल-चर्मास्थिलः-चर्मचटकः। प्रश्न । दक्षिणात्यासुरामाराणामधिपतिः। स्था०८४१ जीवा. चम्मपक्खी-चर्मात्मकौ पक्षौ चर्मपक्षौ तौ विद्यते येषां १७०| प्रज्ञा० ९४। ज्ञाता० १९१|
ते चर्म-पक्षिणः। प्रज्ञा०४९। चर्मरूपौ पक्षौ विदयेते यस्य चमरचञ्चा-देवस्थानविशेषः। भग० १४३।
स चर्मपक्षी। जीवा०४११ चमरेन्द्रराजधानी। सम० ३२जम्बू. ३३९। स्था०५२४। | चम्मपट्टो- चर्मपट्टः-वर्द्धः। विपा०७१। चमरचञ्चा-चमरेन्द्रराजधानी। भग० १७१। जम्बू०४०७। चम्मपणयं- चर्मपञ्चकंभग०६१७ दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा- अजैडकगोमहिषमृगाजिनलक्षणम्। आव०६५२ चञ्चाख्या-नगरी चमरचञ्चा। स्था० ३७६)
चम्मपाय-चर्मपात्रं-स्फुरकः खड़गकोशको वा। भग. चमरा-चमरा-आरण्यगौः। प्रश्न. ७ आटव्यो गावः। १९१ जम्बू०४३।
चम्मयरु-श्रेणिविशेषः। जम्बू. १९४१ चमरो-चमरी-विखुरश्चतुष्पदविशेषः। जीवा० ३८५ चम्मरयणे-चक्रवतरकेन्द्रियं तृतीयं रत्नम्। स्था० ३९८ गोविशेषः। प्रश्न०७६]
चम्मरुक्ख-वृक्षविशेषः। भग०८०३। चमरुप्पातो-चमरस्य-असुरकुमारराजस्योत्पतनं- चम्मिय-चर्मणि नियुक्ताश्चार्मिकाः। भग० ३१७ उर्ध्वगमनं चमरोत्पातः। स्था० ५२४।
चम्मे-चर्मपक्षिणः-चर्मचटकाप्रभृतयः, चर्मरूपा एव हि चमसो-चमसः-दर्विका। औप. ९४१
तेषां पक्षा इति। उत्त०६९९। चम्म- चर्म-अगुष्ठाङ्गुल्योराच्छादनरूपम्। जीवा. चम्मेद्व- लोहमयः प्रतलायतो लोहादिकट्टनप्रयोजनो २६०| राज० ११३। पुद्गलविशेषः। आव० ८५४।
लोहका-रादयुपकरणविशेषः। भग० ६१७ चर्मेष्टःसिंहादीनां चर्माणि। दशवै० १९३॥ स्फकः। भग० १९४१ चर्मनद्धपाषाणः। प्रश्न०४८। चर्मेष्टःत्वक्। प्रश्न
चर्मवेष्टितपाषाणविशेषः। प्रश्न. २११ चम्मए-चर्मकृति-छवडिया। ओघ. २१७)
चम्मेद्वग-चर्मेष्टकं-चर्मपरिणद्धकट्टनोपगरणविशेषः। चम्मकडे- चर्मकटः-कटस्य तृतीयभेदः। आव २८९। जम्बू० ३८७। चर्मेष्टिकावर्द्धव्यूतमञ्चकादिः। स्था० २७३।
इष्टकाशकलादिभृतचर्मकुतपरूपा यदाक-र्षणेन धनुर्धरा चम्मकारा- पदकारा। निशी. ४३ आ 41
व्यायाम कुर्वन्ति। उपा० ४७। चर्मेष्टकम्। राज० २२। चम्मकिड्डं-चर्मव्यूतं-खट्वादिकम्। भग०६२८१ चर्मेष्टका। अनुयो० १७७। चर्मेष्टकम्। जीवा० १२१। चम्मकोसए-चर्मकोशकः। ओघ. २१७। चर्मकोश:- चयं-अधिकत्वेन वृद्धिः। सूर्य. १६। शरीरम्। भग० १२९। पाष्णित्रं खल्लकादिः। आचा० ३७०
चयइ- ददाति। भग० २८९। त्यजति-विरहयति। भग. चम्मखंड- चर्मखण्डम्। निशी. २२७ आ।
२८९। चम्मखंडिअ-चर्मपरिधानाश्चर्मखण्डिकाः, अथवा चयणं-वैमानिकज्योतिष्कमरणम्। स्था० ४६६। चयनंचर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः। अनयो. कषायपरिणतस्य कर्मपुद्गलोपादानमात्रम्। प्रज्ञा० २५१
२९२। चम्मखंडिए-चर्मखण्डकः-चर्मपरिधानः चर्मोपकरण चयति-च्यवते। जीवा० ११० चीयते-सामान्यतश्चयमाइति। ज्ञाता० १९५४
गच्छति। प्रज्ञा० २२८१ चम्मचडिया-चर्मचटकाः-चर्मपक्षिणः। उत्त० ६९९। चयनं- व्याख्यानान्तरेणासकलनम्। स्था०४१७। कषायचम्मच्छदन-चर्मच्छेदः-वर्द्धपट्टिका, चर्मच्छेदनकं परिणतस्य कर्मपद्गलोपादानमात्रम्। स्था० १९५। कषा
मुनि दीपरत्नसागरजी रचित
[145]
"आगम-सागर-कोषः" [२]