________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
यादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्। स्था० १०१, ५० ५२७
चरगपरिव्वायय-चरकपरिव्राजकः-धाटिभैक्ष्योपजीवी चयमाणे-च्यवमानः-जीवमानः जीवन्नेव मरणकाल त्रिदण्डी। प्रज्ञा०४०५१ त्यजन् इत्यर्थः। भग० ८६।
चरगा-धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते, ये च चयिका-पीठिका। पिण्ड० १०७
भूजा-नाश्चरन्ति वा ते चरकाः। अन्यो. २५। कणदाः, चयो-चीयते चयनं वा चयः, परिग्रहस्य तृतीयं नाम। धाटिवाहका वा। बृह. २४२ आ। प्रश्न. ९
चरण- चारित्रं-क्रिया। व्यव० ४५७ आ। चतुर्वेदब्राह्मणः। चयोवचयं-चयोपचयं-चयेन अधिकत्वेन वृद्धिरपचयेन बृह. ५६ अ। गमनम्। आव० ५५२। गवेषणम्। प्रश्न. हीन-त्वेनापवृद्धिः। सूर्य. १३
१०६। नित्याऽनुष्ठानम्। ओघ०७। व्रतश्रमणधर्मसंयमाचरः- उपचरकः। आचा० ३७७)
द्यनेकविधम्। सम० १०९। महाव्रतादि। ज्ञाता०७) चरंतं- चरत्-विश्वं व्याप्नुवत्, अब्रह्मणस्तृतीयं नाम। औप. ३३। विशिष्टं गमनम्, गमनम्। नन्दी. १०६। प्रश्न०६६।
उत्तराध्ययनेष एकत्रिंशतममध्ययनम्। उत्त०९। चरंतमेसणं-परिशुद्धाहारादिना वर्तमानम्। आचा० ४२९। व्रतादि। भग. १२२१ ज्ञाता०६१। उत्त०५६७। चरंति-आचरन्ति। प्रश्न. ९५ चरन्ति-प्रवर्तन्ते। जम्बू. उच्चावचकुलेष्वविशेषेण पर्य-टनम्। उत्त०६०७। २२७ भिक्षानिमित्तं पर्यटन्ति। उत्त० ३६२ आसेवन्ते। गतिचरणं भक्खणाचरणं, आचरणाचरणं च। निशी. १ उत्त०३६३।
अ। आचारः। उत्त० ५३२ चारित्रं, सच्चेष्टेतियावत्। चरंतिअ-चरन्ति यस्यां दिशि तीर्थंकरादयो यावद उत्त० ५१९| चरणं-व्रतश्रमणधर्मादि। भग० १३६। चारित्रंयुगप्रधाना विहरन्ति सा दिक। आवा०४७०
समग्रविरतिरूपम्। दशवै. ११० चरंतिया-सा इमा जाए दिसाए तित्थकरो केवली चरणकरणपारविऊ-चर्यत इति चरणं मूलगुणाः, क्रियत मणपज्ज-वणाणी ओहिणाणी चोद्दसप्व्वी जाव इति करणं-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तगमनं णवपव्वी जो जम्मि वा जगपहाणो आयरियो जत्तो तवेत्तीति चरणकरणपारवित्। सूत्र. २९८१ विहरति ततो हत्तो पडिच्छति। निशी. ९९ आ। चरणकरणानुयोगः- अर्हद्वचनानुयोगस्य चतुर्थो भेदः, चरंती-विहरन्ति। व्यव० ६२आ।
आचा-रादिकः। आचा० १। अनुयोगस्य प्रथमो भेदः। चर- सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरण:- स्था०४८११ प्रथम उद्देशकः। भग०६३०
चरणगुणहिओ- चरणगुणस्थितः-सर्वनयविशुद्धः। उत्त चरइ-चरति-करोति। सम. ९६। आचरति। सम० १६, २१॥ ६९। चर्यत इति चरणं-चारित्रं, चरति-अटित्वा आनीतं भङ्क्ते। दशवै. २५३।
गुणःसाधनमुपकारकमित्यनर्था-न्तरं, ततश्च चरणं चरए- धाटिभिक्षाचरः। ज्ञाता० १९५१
चासौ गुणश्च निर्वाणात्यन्तोपकारितयाः चरकः- मतविशेषः। उत्त० २४१। जीवा० १४३। निशी० चरणगुणस्तस्मिन् स्थितः-तदासेवितया निविष्टः। १८६अ।
उत्त०६९। चरग-चरकः-धाटिभिक्षाचरः। जम्बू० २३६। चरकः- चरणगुणा- चरणान्तर्गता गुणाः, चरणं-व्रतादि गुणाः मतविशेषः। आव० ८५६। चरतीति चरकः-दंशमशकादिः। | पिण्ड-विशुद्ध्यादयश्चरणगुणाः।उत्त० १६७। सूत्र०६५। चरकः-कच्छोटकादयः। भग. ५०| कच्छोट- चरणग्गो-चरणेन अग्रः-प्रधानः चरणाग्रः। पिण्ड० ४१। कादिकः। प्रज्ञा०४०५१
चरणमालिया-चरणमालिका-भूषणविधिविशेषः। जीवा० चरगपरिव्वायग-चरकपरिव्राजकःधाटिभैक्ष्योपजीविनस्त्रि-दण्डी, अथवा चरकः
चरणरिया-चरणेर्या-चरतेर्भावे ल्युट चरणं तद्रपेर्या कुच्छोटकादिः परिव्राजकस्तु कपिल-मुनिसूनुः। भगः | चरणेर्या, चरणं गतिर्गमनमित्यर्थः। आचा० ३७५)
२६९।
मुनि दीपरत्नसागरजी रचित
[146]
"आगम-सागर-कोषः" [२]