Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 137
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ९६॥ मणिभेदः। उत्त०६८९। द्रव्यविशेषः। निशी. २७६ आ। | कुण्डला-कारस्तेजः परिधि। भग० १९५५ चंदणकथा- चन्दनकन्था-गोशीर्षचन्दनमयी भेरी। आव० | चंदपरिवेसो-चन्द्रस्य परितो वलयाकारपरिणतिरूपः। जीवा. २८३ चंदणकयचच्चागा-चंदनकृतचर्चाकः-चन्दनकृतोपरागः। चंदपव्वत-वक्षस्कारपर्वतविशेषः। स्था० ३२६, ८० जीवा.२०५१ चंदपुत्तो-चन्द्रपुत्रः। आव० ३९७।। चंदणकलसा-चन्दनकलशाः-मांगल्यघटाः। जम्बू०४९, चंदप्पभ-देवविमानविशेषः। सम० ८मथुरायां ४२० औप.५ जीवा० २०५। चन्दनकलशा:-माङ्गल्य- गाथापती। ज्ञाता० २५३। चन्द्रप्रभा-सुराविशेषः। आव० कलशाः। प्रज्ञा०८६| जीवा० १६० ६९५। शीत-लनाथजिनस्य शिबिकानाम। सम० १५१। चंदणग-चन्दनकः-अक्षः। प्रश्न. २४।। चन्द्रकान्तः। जम्बू. ५१। जीवा० २३४। चन्द्रप्रभः। प्रज्ञा. चंदणघडो-चन्दनघटः-चन्दनकलशः। जीवा० २२७। २७। चन्द्रप्रभः-एकोरुकद्वीपे द्रमविशेषः। जीवा० १४६। चंदणज्जा-महावीरस्वामिनः प्रथमशिष्या। सम० १५२ चन्द्रकान्तः। मथु-रानगर्यां भिण्डवडेंसकोद्याने चंदणथिग्गलिया- चन्दनथिग्गलिका। आव० ९८५ गाथापती। ज्ञाता० २५३। धर्मकथाश्रतस्कंधेऽष्टमवर्गे चंदणपायवे-चन्दपादपः-मृगग्रामनगरे उद्यानविशेषः। देवीचन्द्रप्रभाया सिंहासनम्। ज्ञाता० २५३। विपा० ३५ चंदप्पभा-चन्द्रस्येवप्रभा-आकारो यस्याः सा चन्द्रप्रभा चंदणपुड- गन्धद्रव्यविशेषः। ज्ञाता० २३२१ सुराविशेषः। जीवा०३५१जम्बू.१००| चन्द्रस्य ज्योचंदणा-चन्दनकाः-अक्षाः। उत्त०६९४| चन्दना-शीलच- तिषेन्द्रस्य प्रथमाऽग्रमहिषी। जीवा० ३८४| चन्द्रस्येव न्दनाया द्वितीयं नाम। आव० २२५। चन्दनकाः-अक्षाः, प्रभा-आकारो यस्याः सा चन्द्रप्रभा मद्यविधिविशेषः। द्वीन्द्रियजीवविशेषः। प्रज्ञा०४१। जीवा. २६५। चन्द्रस्य प्रथमाऽग्रमहिषी। स्था० २०४। चंदणि- वक़गृहम्। आव०६८१। जम्बू. ५३२ शिबिकाविशेषः। आव०१८४१ भग०५०५ चंदणिउदय-आचमनोदकप्रवाहभूमिः। आचा० ३४१| चन्द्र-प्रभा-चन्द्रस्येव प्रभा-आकारो यस्याः सा। प्रज्ञा० चंदणिका-चन्दनिका-व!गृहम्। उत्त० १०६। ३६४। वर्धमानजिनस्य शिबिकानाम। सम० १५१| चंदणिया-व!गृहम्। आव० ३५८, ६९६) चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा। जम्बू० चंदणो-चन्दनकः-अक्षः, वीन्द्रियजीवविशेषः। जीवा. १०० धर्मकथायाः अष्टमाध्ययने प्रथममध्ययनम्। ३१| ज्ञाता०२५२, २५३। मथुरानगर्यां चंद्रप्रभगाथापतेर्दारिका। चंददहे-द्रहविशेषः। स्था० ३२६| ज्ञाता० २५३। धर्म-कथाश्रुतस्कंधेऽष्टमवर्गे प्रथमाध्ययने चंददिण-चन्द्रदिन-प्रतिपदादिका तिथिः। सम० ५० देवी। ज्ञाता० २५३। चंददीवो-चन्द्रद्वीपः-जन्बूद्वीपसत्कचन्द्रस्य द्वीपः। । | चंदप्पह-चन्द्रप्रभः-मणिभेदः। उत्त०६९८ पृथिवीभेदः। जीवा० ३१७ आचा. २९। चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्याऽस्येति, चंदद्दह-चन्द्रहृदः, चन्द्रहृदाकाराणि चन्द्रहृदवर्णानि अष्टमजिनः, यस्मिन् गर्भगते देव्याश्चन्द्रपाने दोहदः चन्द्रश्चात्र देवः स्वामीति चन्द्रहृदः। जम्बू० ३३० चन्द्रसदृ-शवर्णश्च तेन चन्द्रप्रभः। आव० ५०३। चंददं- चन्द्रा -अष्टमीचन्द्रः। जीवा० २०७१ चंदमग्गा-चन्द्रमार्गाः-चन्द्रमण्डलानि। सूर्य ९| चन्द्रस्य चंदन- चंदन-मणिविशेषः। जीवा० २३। काष्ठविशेषः। मार्गाः-चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा मण्डलरूपा जीवा० १३६। गन्धद्रव्यविशेषः। जीवा. १९१| वा मार्गा आख्याता इति चन्द्रमार्गाः। सूर्य. १३७ चंदनकं-अक्षम्। ओघ० १३५ चंदमसं- चान्द्रमसं-सौम्यापरनाम, मृगशिरोदेवता। चंदनघड-चन्दनघटः, चन्दनकलशः। प्रज्ञा०८६) जम्बू० ४९९ चंदपडिमा-चन्द्राकारा प्रतिमा चन्द्रपतिमा। व्यव० ३५६| | चंदलेसं-देवविमानविशेषः। सम०८1 चंदपरिवेस- चन्द्रपरिवेषः-चन्द्रसमन्ताज्जायमानः चंदलेहिकं-आभरणविशेषः। निशी० २५५ अ। मुनि दीपरत्नसागरजी रचित [137] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200