Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
१९६|
चंदवडिंसयं-चन्द्रावतंसकं-चन्द्रविमानम्। जम्बू. ५३३॥ | चंदावली- चन्द्रावली-तडाकादिषु चंदवडिंसो-नियमस्थिरो नृपः। मरण।
जलमध्यप्रतिबिम्बितचन्द्र-पक्ति। जीवा० १९१| चंदवण्णं- देवविमानविशेषः। सम०८1
तटागादिषु जलमध्ये प्रतिबिम्बिता चन्द्रपङ्क्तिः । चंदसंवच्छर-चन्द्रसंवत्सरः 'ससिसमगे'
जम्बू. ३५ त्यादिलक्षणगाथा। सूर्य. १६८, १७१।
चंदिमा-चन्द्रमा-ज्ञातायां दशममध्ययनम्। सम० ३६| चंदशाला-चन्द्रशाला। आव० १२३।
उत्त०६९४। ज्ञाता०१० आव०६५३। चंदसालिआ- चन्द्रशालिका-शिरोगृहम्। जम्बू. १०७ अनुत्तरोपपातिकदशानां तृतीयवर्गस्य षष्ठमध्ययनम्। चंदसालिय-चन्द्रशालिका-प्रासादोपरितनशाला। प्रश्न. अनुत्त०२
चंद्त्तरवडिंसगं-देवविमानविशेषः। सम०८। चंदसालिया-चन्द्रशालिका। शिरोगृहम्। जीवा. २६९। | चंदोत्तरणं-कोशाम्ब्यामुद्यानविशेषः। विपा०६८। चंदसिगं-देवविमानविशेषः। सम०८1
चंदोदयं-चन्द्रोदय-चन्द्राननापर्यां चन्द्रावतंसराज्ञ चंदसिटुं-देवविमानविशेषः। सम०८।
उद्यानम्। पिण्ड ७६। चंदसिरी-भथुरानगर्यां चन्द्रप्रभगाथापतेर्भार्या। ज्ञाता० चंदोयरणंसि-उइंडपुरनगरे चैत्यविशेषः। भग०६७५ २५३
चंदोवतरणे-कौशाम्बीनगर्यां चैत्यविशेषः। भग. ५५६। चंदसूरदंसणं- चन्द्रसूरदर्शनं। अन्वर्थानुसारी चंदोवराग-चन्द्रोपरागः-चन्द्रग्रहणम्। जीवा० २८३। भग.
तृतीयदिवसो-त्सवः। विपा० ५११ चंदसूरदंसणिय-चन्द्रसूर्यदर्शनं-उत्सवविशेषः। ज्ञाता० चंदोवराते-चन्द्रस्य-चन्द्रविमानस्योपरागो४१। चन्द्रसूर्यदर्शनिकाभिधानं सुतजन्मोत्सवविशेषः। राहविमानतेज-सोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः। औप० १०२
स्था०४७६| चंदसूरपरिवेसा- चन्द्रादित्ययोः परितो वलयाकारपुद्गल- । | चंपं- चम्पा-यत्र वासुपूज्यस्वामिपादमूले तरुणधर्मा परिणतिरूपाः सुप्रतीता। अनुयो० १२१॥
पद्मरथो राजा प्रव्रजितुं गतः। आव० ३९१। नगरीविशेषः। चंदसूरोवरागा- चन्द्रसूर्योपरागाः-राहुग्रहणानि। अनुयो आव०२१३, २२५
चंपकच्छल्ली-स्वर्णचम्पकत्वा। जीवा. १९१| चंदा-चन्द्रः-चन्द्रमाः सोमस्याज्ञोपपातवचननिर्देशवर्ती | चंपकदमनक- गन्धद्रव्यविशेषः। जीवा. १९११ देवः। भग० १९५१ चन्द्राः -चन्द्रराजधानी। जंबू० ५३३। चंपकपट्ट- फलकविशेषः। उत्त० ४३४१ चन्द्राः-ज्योतिष्कभेदविशेषः। प्रज्ञा०६९।
चंपकप्पिओ- चम्पकप्रियः-पार्श्वस्थदृष्टान्ते कुमारः। चंदाणण-जम्बूदवीपे ऐरावतक्षेत्रे प्रथमो जिनः। सम. आव. ५२० १५३। चन्द्राननं-चन्द्रप्रभजन्मभूमिः। आव०१६० चंपकभेद-सुवर्णचम्पकच्छेदः। जीवा. १९११ चंदाणणा- शश्वती प्रतिमानाम। स्था० २३०
चंपकलया- लताविशेषः। प्रज्ञा० ३० चन्द्राननाच-न्द्राननप्रतिमा। जीवा० २२८।
चंपगकुसुम- चम्पककुसुम-सुवर्णचम्पककुसुमम्। जीवा. चंदाभ-देवविमानविशेषः। सम. १४| चन्द्राभः-कुलकर- १९१| नाम। जम्बू. १३२पञ्चमं लोकान्तिकविमानम्। भग. | चंपगजीइ-गुल्मविशेषः। प्रज्ञा० ३२॥ २७१। स्था० ४३२॥
चंपगपट्ट- फलयविसेसो। निशी. ३५७ आ। चंदायण-चान्द्रायणः-अभिग्रहविशेषः। व्यव० ३३४ आ। चंपगपड- पुष्पजातिविशेषः। गन्धद्रव्यविशेषः। ज्ञाता० चंदालगं-चन्दालकं-देवतार्चनिकादयर्थं ताममयं
ર૩રા भाजनम्। सूत्र० १९८१
चंपगवण-चम्पकवनं, वनखण्डनाम। जम्बु. ३२० स्था० चंदावत्तं-देवविमानविशेषः। सम०८1
२३०
१२॥
मुनि दीपरत्नसागरजी रचित
[138]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200