Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
चंडमेहो-चण्डभेघः-अश्वग्रीवराज्ञो दूतः। आव० १७४। चन्द्रोवक्षस्कार-पर्वतः। जम्बू० ३५७। चन्द्रःचंडरुद्दो- चण्डरुद्रः-कायदण्डोदाहरणे
चन्द्राकारमर्द्धदलम्। प्रज्ञा०४११। देवविशेषः। जीवा. उज्जयिन्यामाचार्यः। आव० ५७७ चण्डरुद्रः-परुषवचने २९२ द्वीपविशेषः। जीवा० ३१७। देवविमानविशेषः। उदाहरणम्। बृह. २१८ । साधुविशेषः। ओघ० ३८।। सम०८1 चंडरुद्राचार्यः- खरपरुषवचने दृष्टान्तः। व्यव० ११८ । | चंदऊडू-चन्द्रः । सूर्य. २०९। चंडवडंसओ-चन्द्रावतंसकः-साकेतनगरे राजा, यो चंदकंतं-देवविमानविशेषः। सम० ८। माघमासे प्रतिमयास्थितः सन् कालगतः। आव० ३६६। चंदकंता-द्वितीकुलकरस्य भार्या। सम० १५० आव० १२ चंडवडिंसओ-चन्द्रावतंसकः-कोशलदेशे साकेतनगरे स्था० ३९८ नृपतिः । उत्त० ३७५
चंदकुडं-देवविमानविशेषः। सम०८1 चंडविसं-दष्टकनरकायस्य झगिति व्यापकविषम्। भग | चंदग-चन्द्रकः દીકરા.
चक्राष्टकोपरिवर्तिपुत्तलिकायामाक्षिगोलकः। बृह) चंडा-वेगवती-झटित्येव मूर्योत्पादिका। स्था० ४६१। १०० अ। चण्डा-चमरासुरेन्द्रस्य मध्यमिका पर्षत्। जीवा० १६४॥ | चंदगविज्झं- राधावेधोपमम्। आउ | चमरस्य द्वितीया पर्षत्,
चंदगविज्झयं-चन्द्रावेध्यकं-प्रकीर्णकविशेषः। आव. तथाविधमहत्त्वाभावेनेषत्कोपादिभा-वाच्चण्डा। भग० ७४० २०२। चण्डौ क्रोधनत्वात्। ज्ञाता०९९। स्था० १२७।। | चंदगवेज्झं-चक्राष्टसुपरिपुतलिकाक्षिचंडिकावेधयत्। चण्डा-शक्रदेवेन्द्रस्य मध्यमिका पर्षत्। जीवा० ३९०| निशी. १७ आ। चंडाए-चण्डया-रौद्रयाऽत्यत्कर्षयोगेन। ज्ञाता० ३६। चंदगवेज्झो-चन्द्रकवेधः। ओघ० २२७। चंडाल-चाण्डालः-ब्रह्मस्त्रीशूद्राभ्यां जातः। आचा०८१ चंदगुत्त-चन्द्रगुप्तः। दशवै० ९१। नन्दी. १६७। चंडालरूवे- चण्डालस्येव रूपं-स्वभावः यस्य सः। ज्ञाता० विमर्शदृष्टान्ते राजा। आव०४०५। प्रशंसाविषये ८०
पाटलीपुत्रराजा। आव०८१८ चूर्णद्वारविवरणे क्समपरे चंडालियं- चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, राजा। पिण्ड० १४२| निशी० ६अ। बिन्दुसारपिता। बृह. स चातिक्रूरत्वाच्चण्डालजातिस्तस्मिन् भवं
४७ । निशी० २४३ अ। पाडलिपूत्ते राया। निशी० १०२ चाण्डालिकम्। उत्त०४७। चण्डः-क्रोधस्तद्वशादलीकं- अ। बृह. ४७ अ। अशोकस्य पितामहः। बृह. १५४ अ। अनृतभाषणं चण्डालिकम्। उत्त० ३७)
चंदगोमी- चन्द्रगोमी-व्याकरणकर्ता कोऽपि। सूर्य. २९२। चंडिक्कं-चाण्डिक्यं-रौद्ररूपत्वम्। प्रश्न०१२०१ चाण्डि- । चंदघोसे- चन्द्रघोषः-चन्द्रध्वजः संवेगोदाहरणे क्यम्। सम०७१।
आरक्षुराभि-धप्रत्यन्तनगरे मित्रप्रभमनुष्यः। आव. चंडिक्किए- चाण्डिकितः-सञ्जातचाण्डिक्यः प्रकटितरौद्र
७०९। रूपः। भग० ३२२। ज्ञाता०६८। चाण्डिक्यः-रौद्ररूपः। चंदच्छाए-चन्द्रच्छायः। ज्ञाता०१२४, १३२ जम्बू. २०२ चाण्डिक्यितः-दारूणीभूतः। विपा. ५३ चंदच्छाये- चन्द्रच्छायः-अङ्गजनपदराजश्चम्पानिवासी। चंडिक्किय-प्रकटितरौद्ररूपः। भग० १६७।
स्था०४०११ चंडी- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। चंदजसा- चन्द्रयशाः कुलकरपत्नी। आव० ११२१ चंडीदेवगा-चण्डीदेवकाः-चक्रधरप्रायाः। सूत्र. १५४| संवेगोदा-हरणे चन्द्रध्वजभगिनी। आव० ७०९। चंद- तृतीयवर्गस्य प्रथममध्ययनम्। निर० २११ चन्द्रः। विमलवाहनकुलकरस्य भार्या। सम० १५० स्था० ३९८। निर० ३६। धर्मकथाश्रुतस्कन्धेऽष्टमवर्गे देवः। ज्ञाता० चंदज्झयं-देवविमानविशेषः। सम०८1 २५३। स्था० ३४४| चन्द्रः। प्रज्ञा० ३६१। चान्द्रः-प्रथमो | चंदण-चंदणं मलयजम्। प्रश्न० १६२। चन्दनंद्वितीयश्चतुर्थश्च युगसंवत्सरः। सूर्य. १५४।
उपकारकम्। प्रश्न. १५७ भग०८०३। चन्दनः
मुनि दीपरत्नसागरजी रचित
[136]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200