Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 134
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] घंटिउ-पीत्वा। तन्दु । चट्टा। बृह० ९९ आ। बृह० ३११ अ। बृह. ३०आ। घट्टति-पिबन्ति। नन्दी०६३ घोडो-घोटः-एकखुरचतुष्पदविशेषः। जीवा० ३८५ घुट्टग-घुट्टकः-लेपितपात्रमसृकारकः पाषाणः। पिण्ड० ९।। घोण-नासा। प्रश्न० ८२ घुणः-काष्ठनिश्रितो जीवविशेषः। आचा० ५५ घोणसो- सर्पः। आव०४२६| घुणकीटकः- सचित्ताचित्तवनस्पतिशरीरेऽपि घोणा-नासिका। जम्बू. २३६। कीटविशेषः। सूत्र० ३५७ घोर-घोरः-अतिनिघृणः, घुणक्खर-घुणाक्षरः-न्यायविशेषः। दशवै०१११| परीषहेन्द्रियादिरिपुगणविनाशमा-श्रित्य निर्दयः, घुणखइयं-घुणखादितं-कालवासः। आव०६५६। आत्मनिरपेक्षः। भग० १२। घोरः-निघृणः घुणाक्षरकरणं-न्यायविशेषः। दशवै० १५८1 परीषहेन्द्रियादिरिपुगणविनाशमधिकृत्य निर्दयः, घुणितं-घुणाणं आवासो घुणितं काष्टमित्यर्थः। निशी. अन्यैर्दुरनु-चरो वा। सूर्य० ५। घूर्णयतीति घोरः२५५ आ। निरनुकम्पः। उत्त० २१७। प्राणसंशयरूपम्। आचा० १९४। घरघरायमाणं-अन्तर्नदन्तं-गलमध्ये रवं कुर्वन्तम्। आत्मनिरपेक्षम्। स्था० २३३। घोरं-हिंस्त्रा। भग. १७५ सम० ५२ रौद्रम्। दशवै० १९७। घोरो-निघृणः घुलति- भ्राम्यति। उत्त० १५० परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये। घुल्ला- घुल्लिका। जीवा० ३१| घुल्लाः-घुल्लिकाः अन्ये त्वात्मनिरपेक्ष घोरम्। ज्ञाता०८1 द्वीन्द्रिय-जीवविशेषः। प्रज्ञा०४१| घोरगत्त-घोरगात्रम्। उत्त० ३०३। घूय-घूकः-कौशिकः। ज्ञाता० १३८१ घोरगुणे-घोराः-अन्यैर्दुरनुचरा गुणा ज्ञानादयो यस्स स। घूरा-जङ्घा खलका वा। सूत्र० ३२४| सूर्य०४। अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य सः। घृत-स्निग्धस्पर्शपरिणता घृतादिवत्। प्रज्ञा० १० भग० १२१ घृतपूपः-घृतनिष्पन्नः पूपः। आव० ४५८१ घोरतवस्सी-घोरतपस्वी-घौरैस्तपोभिस्तपस्वी। भग. घृतपूर्ण- सुपक्ववस्तुविशेषः। उत्त०६१। अशनम्। आव० | १२॥ सूर्य० ४१ ८११| घोरपरक्कमो-घोरपराक्रमः-कषायादिजयं प्रति घृतोदः-घृतवरद्वीपानन्तरं समुद्रः। प्रज्ञा० ३०७ रौद्रसामर्थ्यः। उत्त. ३६५ घृतरसा-स्वादः समुद्रः। अनुयो० ९०| घोरबंभचेरवासी-घोर-दारूणं अल्पसत्वैर्दुरनुचरत्वात् घेच्चिओ-पिट्टितः। आव० २०६। ब्रह्मचर्यं यत्तत्र वस्तु शीलं यस्य सा घोरब्रह्मचर्यवासी। घेच्छति- ग्रहीष्यति। आव. २३४१ सूर्य० ३। भग० १२॥ घेत्थिहि- ग्रहीष्यति। आव. २९३। घोरमहाविसदाहो- घोरा-रौद्रा महाविषा-प्रधानविषयक्ता। घोच्छामो- गर्हिताः स्म। आव. ९० दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः। आव० ५६६। घोड-घोटकः। गच्छा | घोटा डं(डि)गराः। व्यव. २३३ । | घोरविसं-परम्परया पुरुषसहस्रस्यापि हननसमर्थविषम्। घोडए- घोटकः-अश्वः। प्रज्ञा० २५२। भग०६७ घोडओ-घोटकः। सामान्योऽश्वः। जीवा. २८२। | घोरव्वओ- घोरव्रतः-घृतात्यन्तदुर्धरमहाव्रतः। उत्त. घोडगा- एकखुरचतुष्पदविशेषः। प्रज्ञा०४५।। ३६५ घोडगो-घोटकः-अश्वः। आस्व्व विसमपायं गायं ठावित्त | घोरा-झगिति जीवितक्षयकारिणी औदारिकवतां, ठाइ उस्सगे। आव० ७८९। बलीवर्दः। निशी. ३७ आ। परिजीवि-तानपेक्षा वा। प्रश्न. १७५ घोडमादी-असंखंडीदोषविशेषः। निशी० ३३२ अ। घोरासमं-घोराश्रमः-गार्हस्थ्यम्। उत्त. ३१५ घोडयगीवो-घोटकग्रीवः। आव. १७६) घोलण-घोलनंघोडा-घोट्टा-चट्टा जूअकारादिधुत्ता। निशी० २०७ आ| | अङ्गुष्ठकाङ्गुलिगृहीतसञ्चाल्यमानयूकाया इव। आव. मुनि दीपरत्नसागरजी रचित [134] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200