Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 132
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] घणकडियकडिच्छाए- अन्योऽन्यं शाखान्प्रवेशाद् बहल | घत्तेह-प्रक्षिपत। जम्बू. २४०। निरन्तरच्छायः। औप०६। घत्थं- ग्रस्त-अभिभूतम्। आव० ५८८ घणकरणं-घनकरणं-यथायोगं निधत्तिरूपतया घत्थे- गृहीताः। पिण्ड० ४७। निकाचना-रूपतया वा व्यवस्थापनम्। पिण्ड०४१। घत्थो- ग्रस्तः। मरण | घणकुड्डा-घनकड्या-पक्वेष्टकादिमयभित्तिकाः। बहः । घन-घनतपः। उत्त०६०१|स्त्यानो हिमशिलावत्। स्था० ३१० आ। १७७ वाद्यकशब्दविशेषः। स्था०६३। हस्ततालकं घणगणियभावणा-घनगणितभावना। जीवा० ३२५१ साला-दि। आचा० ४१२। घणघणाइय- घनघनायितः घणघणायितः घनकडियकडच्छाए-कटः सजातोऽस्येति कटितःघणघणायितरूपः। जम्बू. १४४१ कटान्त-रेणोपरि आवृत इत्यर्थः कटितश्चासौ कटश्च घणदंतदीवे- अन्तरद्वीपविशेषः। स्था० २२६। कटितकटः घना-निविडा कटिततटस्येवाधो भूमौ छाया घणदंता-घनदन्तनामा अन्तरद्वीपः। प्रज्ञा० ५०। घनकटितकटच्छायः। जीवा. १८७ घणदन्तो-घनदन्तः-अन्तरदद्वीपविशेषः। जीवा० १४४।। घनतपः-षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया घणमुइं-जस्स मुइंगस्स घणसद्दसारित्थो सद्दो सो श्रेण्या गुणितो-घनो भवति, आगतं चतुःषष्ठिः ६४ घणमुई। निशी. १७१ आ। स्थापना तु पूर्विकैव नवरं बाहल्यतोऽपि घणमुइंग- मेघसदृशध्वनिर्मुरजः। जम्बू०६३। पदचतुष्टयात्मकत्वं विशेषः, एतद्पलक्षितं तपो घनतप घणमुयंगो-घनमृदङ्गः-घनसमानध्वनिर्यो मृदङ्गः। उच्यते। उत्त०६०११ जीवा० २१७। पटुना पुरुषेण प्रवादितः घनसमानध्वनिर्यो | घनपरिमंडलं- चत्वारिंशत्प्रदेशावगाढं मृदङ्गः। जीवा० १६२ चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एव विंशतेरुपरि घणवट्टे-सर्वतः समं घनवृत्तम्। भग०८६१| तथैवान्या विंशतिरवस्थाप्यते। प्रज्ञा० १२१ घणवाए-घनवातः-घनपरिणामो वातो घनोदधि-धनः-स्त्यानो हिमशिलावत् उदधिःरत्नप्रभापृथिव्याद्य-घोवर्ती। जीवा० २९। घनवातो- जलनिचयः स-चासौ चेति घनोदधिः। स्था० १७७ घनपरिमाणो रत्नप्रभापृथि-व्यादयभोवत्र्ती। प्रज्ञा० ३०, । घनोपलः-करकः। प्रज्ञा०२८। घम्मपक्कं-धर्मपक्वम्। विपा०८० घणवाय-घनवातः-अत्यन्तघनः पृथिवाद्याधारतया घम्मो -घर्मः। आव० ३४९। व्यव-स्थितः हिमपटलकल्पः। आचा०७४। घय-धर्मः। आव. ३४९। घणवाया- रत्नप्रभायधोवर्तिनां घनोदधिनां विमानानां | घय-घृतवरः-क्षीरोदसमुद्रानन्तरं द्वीपः। प्रज्ञा० २०७। वाऽऽधारा हिमपटलकल्पा वायवो घनवातः। उत्त०६९४| द्वीप-विशेषः। अनुयो० ९०। घृतं-आज्यम्। दशवे. १८० घणसंताणिया- घनस्तानिका-घनतन्तुका। ओघ० ११८५ | घृतवि-क्रयी, कर्मजायां बुद्धौ दृष्टान्तः। नन्दी० १६५ घणसंमद्दे- घनसम्मर्दः-यत्र चन्द्रः सूर्यो वा ग्रहस्य | घयउरा-घृतपूर्णाः। उत्त० २१०। नक्षत्रस्य वा मध्ये गच्छति स योगः। सूर्य २३३। घटकुडो-घृतकुटः-घृतकुम्भः । आव० ३१०| घणोदधिवलए-घनोदधिवलयः-वलयाकारघनोदधिरूपः। | घयणं-भाण्डः, औत्पत्तिकीबद्धौ दृष्टान्तः। नन्दी. १५३। जीवा० ९५ घयणो-घृतान्नः। आव० ४१९। भाण्डः। बृह० २१३। घत्तह-यतध्वम्। तन्दु। घयपुण्णो-घृतपूर्णाः। उत्त० २०९। घत्तामो-क्षिमापः-दिशो दिशि विकीर्णसैन्यं कर्मः | घयमंडो-घतमण्डः-घतसारः। जीवा० ३५४॥ जम्बू. २३३ घयमेहे-घृतवत् स्निग्धो मेघो घृतमेघः। जम्बू. १७४। घत्तिय-प्रेरितः। ओघ० १३७५ घयवरो-घृतवरः द्वीपविशेषः, घृतोदकवाप्यादियोगाद् घत्तिहामि- यतिष्ये। विपा० ८३॥ घृतवर्णदेवस्वामीकत्वाच्च दवीपः। जीवा० ३५४ اواوا मुनि दीपरत्नसागरजी रचित [132] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200