Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
घट्टिओ-घट्टितः-मुद्रितः। दशवै. ९२
घडमुहपवत्तिए-घटमुखेनेव कलशब्दनेनेव प्रवर्तितः घट्टित-घट्टितः-प्रेरितः। प्रश्न. ५९। सष्ठतरं परितापितः। प्रेरितः घटमुखप्रवर्तितः। सम० ८५। बृह० ९१ आ।
घडा-गोष्ठी। बृह. १८८आ। गोट्ठी। निशी. १५६ आ। घट्टितघट्टनं-घट्टितानि-संबद्धानि घट्टनानि जालादीनि महत्तरानुमहत्तरादिगोष्ठीपुरुषसमवायलक्षणा। बृह. ९
चल-नानि यस्य सः। आव० ५४०, ५४६। ओघ० १८१। आ। घटा-समुदायः। भग० ८३। घट्टिय-घट्टितः-सुविहितोपायः। धीवरादिकृत उपायः। घडाविओ-योजितः। आव०६८८१ पिण्ड० १७१। घट्टितः-स्पष्टः। प्रश्न. ६०| परस्परं घडिगा-घटिका-मृन्मयकल्लडिका। सूत्र० ११८ घर्षयुक्ता। जम्बू० ३७
घडितव्वं-घटितव्यं-अप्राप्तु योगः कार्यः। स्था० ४४१। घट्टे-घट्टयति अगुल्या मसृणानि करोति। ओघ. १४३ | घडिय-घटितं-संयोगो जातः। आव० ८२४। कुपितम्। घट्टेइ-घट्टयति स्पृशति। ओघ० २११। हस्तस्पर्शनेन दशवै. १९५४ घट्टय-ति। ज्ञाता०९६।
घडियनाती-घटितज्ञातिः-दृष्टाभाषितः। व्यव० ८५अ। घट्टे-घट्टयित्वा-तिरस्कृत्य। ओघ. १९२
घडियल्लय-घटितः। आव०४१०| घट्ट-घृष्टं पाषाणादिना उपरि घर्षिते। सूर्य. २९३। जीवा. | घडियव्वं-अप्तानां संयमयोगानां प्राप्तये घटना कार्या। १६०
भग० ८४८1 अप्राप्तप्राप्तये घटना कार्या। ज्ञाता०६० घट्ठा-घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्। | घडीमत्तयं-घटीमात्रकं-घटीसंस्थानं सम० १३८ प्रज्ञा० ८७ घृष्टा इव घृष्टा खरशाणया मृन्मयभाजनविशेषः। बृह. २६ आ। पाषाणवत्। जम्बू. २०॥ येषां-जङ्घे लक्ष्णीकरणार्थं | घडेति-घटयन्ति संयोजयन्ति। जम्बू० ३९४। फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घडेमि-घटयामि। आव० ४२० धृष्टाः। अनुयो० २६। घृष्टा इव घृष्टा खरशाणया घणंगुले-घनाङ्गुलम्। अनुयो० १७३। प्रतरश्च सूच्या प्रतिमेव। औप० १० घृष्टाजवास् दत्तफेनका। ओघ० गणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं ५५ घृष्टा। स्था० २३२॥
घनाङ्गुलम्। अनुयो० १५८ घड-घटकारः-कर्मजायां बुद्धौ दृष्टान्तः। नन्दी. १६५। | घणं-अन्यान्यशाखाप्रशाखानप्रवेशतो निबिडा। जीवा. घटा-समुदायरचना। भग० २१५
१८७| घनं-वादित्रविशेषः। जम्बू०४१२ घनम्। आव० घडओ-घटः। आव०४२३| घटकः। आव० ५५९।
२०८, ८४८ घनं-कांस्यतालादि। जीवा० २६६। निविडा। घटक- घटकः। अनुयो० १५२।
ओघ० ३०| निश्छिद्रम्। ज्ञाता० २ घनं-कंसकादि। जीवा. घडणं-घटनं-अप्राप्तसंयमयोगप्राप्तये यत्नः। प्रश्न. २४७। देवविमानविशेषः। सम० ३७ कोटगपड़गादिगंधा। १०९।
निशी० १ अ। कलषः। बृह. १३८ । घनः- यस्य राशेर्यो घडण-घटकः-लघुर्घटः। जम्बू. १०१।
वर्गः स तेन राशिना गुण्यते ततो घनो भवति। प्रज्ञा० घडणजयणप्पहाणी-घटनं-संयमयोगविषयं चेष्टनं २७५) निविडप्रदेशोपचयः। सूर्य २८६। घनाकारं यतनं-तत्रैवोपयुक्तत्त्वं ताभ्यां प्रधानः-प्रवरः
वादित्रम्। सूर्य. २६७। व्याप्ताः । प्रज्ञा० ३६। घनःघटनयतनप्रधानः। उत्त० ५२२॥
सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ। स्था० ४९६। घनःघडदास-घटदास। आचा० ३८८1
बहुलत्तरः। जीवा० २०७। स्त्यानीभूतोदकः पिण्डभूतो घडदासी-घटदासी-जलवाहिनी। सूत्र. २४५)
वा। जीवा० ९१| घनं-काश्यतालादिकम्। भग० २९७) घडभिंगारो-घटभृङ्गारः-जलपरिपूर्णः कलशभृङ्गारः। जम्बू. १०२। चतुःषष्टिपदात्मकं तपः घनतपः। उत्त. औप०६९।
६०१ घडमुह- घटमुखं, घटकमुखमिव मुखं
घणकडियकडिच्छा-अन्योऽन्यं शाखानप्रवेशाद तुच्छदशनच्छदत्वात्। भग० ३०८५
बहलनिरन्त-रच्छायः। भग०६२८।
मुनि दीपरत्नसागरजी रचित
[131]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200