Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 129
________________ [Type text] गोविंददत्त - गोपेन्द्रदत्तः सद्व्यवहारकाचार्यः। तगरायामाचार्यस्याष्टमः शिष्यः । व्यव. २५६अ। गोविंदनिज्जुत्ति हेतुशास्त्रभेदः । बृह० १४२ अ गोविंदवायगो-मिच्छादिट्ठी व्रतेसु पच्छा समत्तपडिवत्तस्स सम्म आउडुस मूलं निशी० १२६ अ निशी० पृ० ८३ अ । गोविन्दवाचकः मूलप्रायश्चित्ते दृष्टान्तः। व्यव० १०३ आ । वाचकविशेषः । निशी० २९३ | आगम- सागर - कोषः (भाग:-२ ) आ । गोवृषः- बलीवर्दविशेषः । बृह० २१३ अ । गोव्रतिका:- गोचर्यानुकारिणः। अनुयो० २५ गोशालः- आजीविकमतप्रवर्त्तकः । नन्दी० २३९ | गोशालकः- जिनोपसर्गकारीनिह्नवः । विपा० ६४॥ सूत्र ३८६ | ज्ञाता० १६२| उत्त० ४७ | गोशीर्ष- चन्दनविशेषः । सम० १३८ । गोशीर्षचन्दनं - चन्दनविशेषः । ज्ञाता० १२८ गोसंखी- गोशखी कौटुम्बिक आभीराणामधिपतिः । आव० २१२ | गोसंखो (ख) डी- उज्जूहिगा । निशी. ७१ अ गोसंधिओ गोसन्धिकः-गोष्ठाधिपः । आव० ८६३ | गोस- गोषः-प्रत्यूषः। आव० ७८१ । प्रातः । व्यव० २३६ । गोसाल- मङ्खलिपुत्रः । भग० ६५२, ६६० आव० १९९ । गोसालसिस्सा - आजीवगा। निशी० ९८अ । गोसाला - गोणादि जत्थ चिट्ठति सा गोसाला | निशी० २६५अ गोसीस - गोशीर्ष - उत्तमचन्दनविशेषः । प्रश्न० १३५ ॥ चन्दन विशेषः । जीवा २२७ गोशीर्षनामकचन्दनम्। प्रज्ञा० ८६ | गोसीसचंदणं- गोशीर्षचन्दनम् । आव० ११६ गोसीसावलिसंठिते- गोशीर्षावलिसंस्थितं गोः शीर्ष गोशीर्ष तस्यावली- तत्पुद्गलानां दीर्घरुपा श्रेणिः तत्समं संस्थानम्। सूर्य॰ १२९। गोसे - प्रातः । व्यव० २३५॥ उदयमादिच्चे | निशी० ७७अ । गोषो- प्रत्यूषः । आव० ३५१| गोस्तूपा - समुद्रमध्यवर्तिनः पर्वतविशेषाः प्रश्न. ९६ गोष्ठानि - घोषाः । स्था०८त गोष्ठामाहिलः– मिथ्यादर्शनशल्ये दृष्टान्तः । आव० ५७९ । स्वाग्रहग्रस्तः कश्चित् । सूत्र० २३३ | गोष्ठामाहिलः । मुनि दीपरत्नसागरजी रचित [Type text] आचा० २०९ | गोह- राजपुरुषः । उत्त० १७९ । गोधः- आरक्षः । आव० २९९, ३१६। उत्त० १६२| अधमः । आव० ४१५ | गोहः - जारः । ओघ० ४६१ दण्डिकः- आरक्षकः । आव• ६९२॥ कर्मकरः । दशवें० १८१| प्राकृतः । आव० ३०१ । उपपतिः । नन्दी० १४५| गोधः । दशवै० ८९ | गोहा - गोधा । उत्त० ६९९ | गोधा भुजपरिसर्पतिर्यग्योनिकः । जीवा० ४०| गोहिआ चर्मावनद्धवाद्यविशेषः । दर्दरिकेत्यपरनाम्ना प्रसिद्धा । अनुयो० १२९| गोहिका - भाण्डानां कक्षाहस्तगतातोद्यविशेषः । आचा० ४१२ गोहुम- गोधूमः धान्यविशेषः । ज्ञाता० २३१ दशवै० १२३ | औषधिविशेषः । प्रज्ञा० २३३ गोहे- गोधा सरीसृपविशेषः । भग० ३५६ । गोधा । आव० ९६ । व्यवहारी । दशवै० ५९| गौतम :- रागद्वेषादिसहभावविरहितो गणधरविशेषः । उत्त० २४१ | गौतमस्वामी - प्रथमगणधरः । आचा० २१ | गौतमादिः - सूत्रत आत्मागमवान् आव० ५७ गौरवं ऋद्धा नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया । सम० ९ गौरीपुत्रा भिक्षाका जम्बू० १४२१ गौर्गलिः- असञ्जातकिणस्कन्धः । आचा० ८७ ग्रन्थः- ग्रन्थ-काव्यं धर्मार्थकाममोक्षलक्षणपुरुषार्थनिबद्धं संस्कृतप्राकृतापभ्रंशसंकीर्णभाषानिबद्धं, गद्यपद्यगेयचीर्ण-पदबद्धं वा जम्बू. २५९| ग्रन्थविच्छेदविशेषः- वस्तु। नन्दी० २४१| ग्रहगृहीतः उन्मत्तः दृप्तः । पिण्ड० १६३ ग्रहणकं सूचकम्। उत्तः २४२ ग्रहणशिक्षा - प्रथा शिक्षा | नन्दी० २१० | ग्रहणाभ्यासः । आव० ८३३ | बृह० ६४ | ग्रहणा - शिक्षा आसेवनात्मिका । उत्त० २८२ ग्रहदण्डाः– दण्डाकारव्यवस्थिता ग्रहा-ग्रहदण्डाः ते चानर्थी पनिपातहेतुतया प्रतिषेध्या न स्वरूपतः । जीवा० २८२ ग्रहगर्जितानि - ग्रहचारहेतुकानि गर्जितानि, इ स्वरूपतोऽपि प्रतिषेध्यानि जीवा० २८रा [129] *आगम - सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200