Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 128
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text]] गोरक्खरा- एकखुरचतुष्पदविशेषः। प्रज्ञा० ४५१ | गोलव्वायणं- गोलव्यायनं-अनुराधागोत्रम्। जम्बू० ५००। गोरखुरो- गोरखुरः-एकखरचतुष्पदः। जीवा० ३८१ गोलांगूल-गोलागूलं-वानरः। भग० ५८२। गोरव- गौरवं-अशुभाध्यवसायविशेषः। प्रश्न०६२। ऊर्ध्वा- | गोलाकारे- गोलाकारः-वृत्ताः। सूर्य. २६७। धस्तिर्यग्गमनस्वभावः। स्था० ४३४। गोलावलिछाया- गोलनामावलिर्गोलावलिस्तस्याः छाया गोरस- गोरसं-गोभक्तादि। आव० ९१। गोरसः। आव० गोलावलिच्छाया। सूर्य. ९५५ ३४३। सूत्र. २९३। गोलिकाः- भण्डिकाः। स्था० ४१९। गोरसकुंड- गोरसकुण्डः। आव० ६४१। गोलिगि-महियविक्कया। निशी० ४५ अ। गोरसदवा- गोरसद्रवः-दध्यादिपानकम्। पिण्ड० १५० गोलियधणुयं-गोलिकधन्ः। उत्त० २४५ गोरसघोवणं- गोरसधावनम्। आव०६२४१ गोलिया- गोलिका-गन्धप्रधाना शाला। व्यव० २४८। आ। गोरहत्ति- गोरहकः-कल्होटकः। आचा० ३९१। मथितविक्रायकाः। बृह. १५४ आ। गोरहग- गोरथकः-कल्होडः। दशवै.२१७। कल्होडकः।। गोलियालिंग-अग्नेराश्रयविशेषः। जीवा. १२३ बृह. १३८ आ। गोलोममेत्तो-अहस्तप्राप्या-गोलोममात्रा। निशी० ३१४१ गोरहसंठितो-पासातो। निशी० ६९ आ। गोलोमा-द्वीन्द्रियजन्तुविशेषः। जीवा० ३१| प्रज्ञा०४१| गोरा-नदीपाषाणभृङ्गिका। बृह. १६२ आ। गोधूमा। गोल्लविसओ- गोल्लविषयः-गोल्लदेशः। आव० ४३३। निशी. २७ आ। गौडविषयः-गौडदेशः। आव० ८३० गोरी- गौरी-कृष्णवासुदेवस्य राज्ञी। अन्त० १८१ गोल्हाफलं-बिम्बफलम्। प्रश्न० ८१जीवा० २७२। अन्तकृद्द-शानां पञ्चमवर्गस्य दवितीयमध्ययनम्। गोवगो- गोपः। आव० ३९० अन्त०१५। चत्वारि-महाविदयायां प्रथमा। आव० १४४। गोवग्गं- गोरूपाणि। स्था० ५०२। बलकोट्टज्येष्ठभार्या। उत्त० ३४५ गोवच्छय-गोवत्सः। उत्त० ३०३। गोरीपाडलगोरा- गौरी या पाटला गोवती- गोपतिः-गवेन्द्रः। ज्ञाता० १६१। पुष्पजातिविशेषस्तद्वद्ये गौरास्ते गौरीपाटलागौराः। गोवतीते- गोव्रतिकः-गोश्चयानकारी। ज्ञाता० १९५१ ज्ञाता०२३१॥ गोवल्लं- गोवल्लायनं-पूर्वाफाल्गुन्या गोत्रम्। जम्बू. गोरुवं-गौः। आव. १८९। ५०० गोरे- गोधूमः। बृह. १२६ अ। | गोवल्लायणसगोत्ते- पूर्वाफाल्गुनीनक्षत्रस्य गोत्रम्। सूर्य गोल-देशान्तरेऽवज्ञासंसूचकः। आचा० ३८८१ गोलः-तत्त- | १५०| जम्बू. ५००। देशप्रसिद्धितो नैष्ठादिवाचकोऽयं शब्दः श्वा वा। दशवैः | गोवाटादि-कईमः। स्था० २१९। २१५ साधोरुपमानम्। दशवै. १९| गोले-नानादेशापेक्षया | गोवालो-यो गाः पालयति गोपालः। उत्त०४९५। गोपालः। गौरवक-त्सितादिगर्भमन्त्रणवचनमिदम्। दशवै० २१६) आव०४१८१ ज्ञाता० १६७। वृत्तपिण्डः। स्था० २७२। गोलकः-वर्तुलः | गोवलकंचु- गोवालकञ्चुकम्। बृह० १०९ अ। पाषाणादिमयः। अनुत्त०१४॥ गोवालकंचुगो-गोवालकञ्चुकः। बृह० २१७* गोलगो- गोलकः-जन्तुमयो वर्तृलाकारः। आव० ४१९। गोवालगमाया– गोपालकमाता शिवा, श्रृगालिनी। आव० आव०४२२ गोलछाया- गोलमात्रस्य छाया गोलच्छाया। सूर्य ९५ | गोवाला- गोपालाः-राजा। नन्दी० १५१। गोलपुंजछाया- गोलानां पुजो गोलपुञ्जो गोत्कर। गोवाली-गोपाली-संवरोदाहरणे श्रीपार्श्वस्वामिसाध्वी। इत्यर्थः, तस्य छाया गोलपुञ्जच्छाया। सूर्य. ९५१ आव०७१४। वल्लीविशेषः। प्रज्ञा० ३२ गोलय- गोलकः-वृत्तोपलः। जम्बू. ३२६। पिण्डकः। उत्त० | गोविंद- गोविन्दः। आव०७१३। भिक्षुविशेषः। नि० ३९ ५३० अ। श्रावकविशेषः। व्यव० १७९ अ। ६७५ मुनि दीपरत्नसागरजी रचित [128] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200