Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 127
________________ [Type text] ६८९ | गोमिनि- गोमिनि-नानादेशापेक्षया आगम- सागर - कोषः ( भाग :- २) गौरवकुत्सादिगर्भमामन्त्र-णवचनम्। दशकै २१६ गोमिय- गोमिकः- गोमान् प्रश्न. ३८] गोम्मिकगौल्मिक:- गुप्तिपालः। प्रश्न० ५६ ॥ गोमिया - किया । निशी० १४० अ । दंडपासिया । निशी० १९४ अ । ठाणइल्ला | निशी० ११ आ । गोमुत्तिअदड्ढ - गोमूत्रदग्धः- गोमूत्रसहितं स्थानम् । ओघ० ५४ | गोमुत्तियवहो- गोमूत्रिकाव्यूहःगोमूत्रिकाकारसैन्यविन्यासविशेषः । प्रश्न० ४७ | गोमुत्तिया गोचर्यामभिग्रहविशेषः। निशी १२अ उत्त० ६०५ | गोमुह- गोमुखनामा अन्तरद्वीपः । प्रज्ञा० ५०। गोमुखः अन्तरद्वीपविशेषः । जीवा० १४४ | गोमुहदीव अन्तरद्वीपविशेषः स्था० २२६| गोमुहिए- गोमुखवदुरः प्रच्छाकत्वेन कृतानि गोमुखितानि ज्ञाता० २३७ गोमुह- गोमुखी काहिला यस्या मुखे गो श्रृङ्गादिवस्तु दीयत इति। अनुयो० १२९१ काहला स्था० ३९५ गोमूत्रिका - यस्यां तु वामग्रहाद्दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोमूत्राकारत्वात् गोचर भूमिरपि । बृह० २५७ अ प्रजा० ४७३१ गोमूत्रिकाबन्धः- मुद्रिकाबन्धः । ओघ० १४५। गोमेज्ज- गोमेयकः रत्नविशेषः । जीवा० २०४१ गोमेज्जए गोमेज्जकः । जीवा० २३ गोमेदकः पृथिवी भेदः । आचा० २९| गोमेयकं - रत्नविशेषः । उत्त० ४५१ । गोम्मिए गौल्मिक:-शुल्कपालः । बृह० २२८ अ गोम्मिय गुप्तिपालकः प्रश्न. ३७॥ गोमिया - बद्धस्थाना आरक्षकाः । बृह० १०६ आ । बद्धस्थाना मार्गरक्षकाः। बृह० ८३ अ । गुल्मेन समुदायेन चरन्तीति गौल्मिकाः स्थानरक्षपालः । बृह० २९० अ० गॉल्मिकाः ये राज्ञः पुरुषाः स्थानकं बद्ध्वा पन्थानं रक्षन्ति । बृह० ८३ अ गोम्ही कर्णश्रृगाली अनुयो० २१४१ कण्णसियाली। निशी ० १६३ अ । त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ जीवा. मुनि दीपरत्नसागरजी रचित [Type text] ३२| कर्णसियालिया । प्रज्ञा० ४२ | गोय- गास्त्रायत इति गोत्रं - मौनं वाक्संयमः, जन्तूनां जी - वितम्। सूत्र० २४९। गीयते शब्दयते उच्चावचैः शब्दैः कु लालादिव मृद्द्रव्यमत आत्मेति गोत्रम् । उत्तः ६४१। गुण-निष्पन्नम्। भग० ११५ अन्वर्थिकम्। भग० ५६१। गोत्र- गुणनिष्पन्नः । निर० ७ गोत्रं अन्वर्थः । राज० १३ सरीरं । दशवै० ५९। गोत्रं - आन्वर्थिकीसञ्ज्ञा । विपा० ४२ ॥ गोयम- प्रथमो गणधरः। निशी० ७७ अ । स्थविर विशेषः । निशी ० २०७ आ । गौतमं रोहीणिगोत्रम् । जम्बू० ५००| गौतमः अन्तकृदशानां प्रथमवर्गस्य प्रथमम ध्ययनम् । अन्त॰ १। कुमारविशेषः। अन्त० २| भक्तिबहुमा तृतीयभङ्गे दृष्टान्तः निशी• ८अ हस्वोबलिवर्दस्तेन गृहीतपादपतनादिविचित्रशिक्षेण जनचित्ताक्षेपदक्षेण भिक्षामट-न्ति ये ते गौतमः औप०८९| एषणासमितिदृष्टान्ते घिग्जा तीयश्चक्रकरः । आव ० ६१६। प्रतीच्यां दिशि लवणसमुद्राधिपसुस्थितनामदेवावासभूतो द्वीपविशेषः। प्रज्ञा० ११४ गोव्र-तिका गृहीतशिक्षं लघुकायं वृषभमुपादाय धान्याद्यर्थ प्रतिगृह-मटन्ति ते गौतमाः । सूत्र० १५४१ निशी. उपरा गोयमकेसिज्जं - उत्तराध्ययनेषु त्रिंशत्तममध्ययनम् । सम० ६४ | गोयमदीव - गौतमद्वीपः द्वीपविशेषः । सम० ७९ । गोयमसामी- गौतमस्वामी, प्रथमो गणधरः, । आव० ६५। ज्ञाता० १७०, १७१, १७८, २२६ । अन्त० २२ गोयर- गोचर:- भिक्षाग्रहणविधिलक्षणः सम० १०७| नन्दी० २१० भिक्षाटनम् । ज्ञाता० ६९ गोचर:भिक्षाटनम् । भग० १२२१ गोरिव चरणं गोभरः । उत्त० ११६ । गोरिव चरणं गोचर - उत्तमाधममध्यम कुलेष्वरक्तद्विष्टस्य भिक्षाटनम् । दशकै १६३| गोयरग्गपविट्ठो- गोरिव चरणं गोचरस्तस्यार्ग्य-प्रधानं तस्मिन् प्रविष्टः गोचराग्रप्रविष्टः । उत्त० ११६ | गोयरचरिया- गोश्र्चरणं गोचरः चरणं चर्या गोचर इव चर्या गोचरचर्या भिक्षाचर्या आव• ५७ गोयरतिअ - गोचरत्रिकं त्रिकालभिक्षाटनम् ओघ० ६५| गोयारिया गोचरचर्या निशी ९अ गोयावरी - गोदावरी नदीविशेषः । व्यव० १९३ अ । [127] *आगम - सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200