Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 125
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गोड-गोडः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. १४१ | गोतित्थसंठाणसंठिए-गोतीर्थसंसथानसंस्थितः-क्रमेण गोड्ड-पौल्यं-गौल्यरसोपेतं मधुरसोपेतमितियावत्। नीचैर्नीचैस्तरमदवेधस्य भावात्। जीवा० ३२५ भग०७४८1 गोतिपाला-गुल्मिकाः। ओघ. २२३। गोण-बलीवर्दः। बृह. २४७ आ। ओघ० ९७। आव० २२६। गोत्त- गूयते-शब्द्यते उच्चावचैः शब्दैर्यत् तद् गोत्रंगौणं-गुणनिष्पन्नम्। प्रश्न०६। गोणाः-गावः। जम्बू० उच्चनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः, १२४१ प्रश्न. ७ गोणः-गौः। प्रज्ञा. २५२। गौः। ओघ. तद्विपाकवेद्यं कर्मापि गोत्रम्, २०१| निशी. २अ। गवः। आव० १९०,८२९] यद्वाकर्मणोऽपादानविवक्षा गूयते शब्द्यते उच्चावचैः गोणपोतलओ- गोपेतः। आव. १९८१ शब्दैरात्मा यस्मात् कर्मणः उदयाद् गोत्रम्। प्रज्ञा० गोणपोयए- गोणपोतकौ-गोपुत्रको। उपा०४९। ४५४। प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोणसं- गोनसं-सर्पजातिविशेषम्। व्यव० २३ अ। गोत्रम्। जम्बू. ५००। सज्ञा। आव० २७९। अभिधानम्, गोणस- गोणसः-निष्फणादिविशेषः। प्रश्न. ७ कर्मवि-शेषः। स्था०४५५) गां-वाचं त्रायतेगोणसखइयं- गोनसभक्षितम्। आव०७६४। अर्थाविसंवादनतः पालयतीति, समस्तागमाधारभूतः। गोणसहा- गोधरेकः। उत्त० ६९९) सूत्र. २३५। गोत्रशब्दो नाम-पर्यायः। उत्त० १८१| गोणसा-मुकुली-अहिभेदविशेषः। प्रज्ञा० ४६। गौतमगोत्रादि। ज्ञाता०२२० गोणा-बलीवर्दाः। उत्त० ५४८। गोणा प्रकाशकाद्यपुरुषाभिधानतस्तदपत्यसन्तानो गोत्रम्। विखुरचतुष्पदविशेषः। जीवा० ३८१ प्रज्ञा० ४५ गावः। सूर्य० १५० प्रश्न० ३८१ गोत्ता- इतराणि त्वितराणि नामानि। स्था० ३८९। गोणाई- गवादीनि। ओघ० १४२॥ तथावि-धैकैकपुरुषप्रभवा मनुष्यसन्तानाः गोणादिचमढणा-बलीवर्दादिपादप्रहारादिः। ओघ०८१।। उत्तरगोत्रापेक्षया। स्था० ३९० गोणी- गौः। आव० ९६| | गोत्तासए– गोत्रासकः-हस्तिनापुरे भीमकूटग्राहिदारकः। गोण्णं- गुणादागतं गौणं, व्युपत्तिनिमित्तं द्रव्यादिरूपं विपा. ५० गुणमधि-कृत्य यद्वस्तुनि प्रवृत्तं नाम तद गौणनाम। | गोत्थुभ- गोस्तुभः-लवणसमुद्रमध्ये पूर्वस्यां दिशि पिण्ड० ४। गुणनिष्पन्नम्। बृह. २४८ अ। नागराजा-वासर्पवतः। भग० १४४। गोण्णनाम- गुणैर्निष्पन्नं गौणं तच्च तन्नामंच | गोथुभत्ति- कौस्तुभाभिधानो यो मणिविशेषः। सम. गौणनाम। आचा० १९६| १५८ गोतम-भक्तिकर्तव्यतायां दृष्टान्तः। व्यव. १७२ आ। गोथभा- गोस्तुपा-दक्षिणपश्चिमरतिकरपर्वतस्यापरस्यां गोतमगोत्ते- गौतमगोत्रम्। सूर्य. १५०| शक्र-देवेन्द्रस्य नवमिकाऽग्रमहिष्या राजधानी। स्था० गोतमा- गोतमस्यापत्यानि गौतमाः क्षत्रियादयः। स्था० २३१। जीवा० ३६५। पूर्वदिग्भाव्यञ्जनपर्वतस्य अपरस्यां ३९० गौतमः-प्रथमो गणधरः। अनुत्त० ३। ज्ञाता० दिशि पुष्करिणीविशेषः। जीवा० ३६४। ११४ पाश्चात्याञ्जनपर्वतस्य पाश्चात्यायां पुष्करिणीविशेषः। लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद् स्था० २३०१ वृष-भकोपायतः कणभिक्षाग्रही। ज्ञाता० १९५४ | गोथूभे- गोस्तुभः-प्राच्यां लवणसमुद्रमध्यवर्तिनो गोतित्थं-गोतीर्थ-तडागादिष्विव प्रवेशमार्गरूपो नीचो वेलन्धरना-गराजनिवासभूतपर्वतस्य नीचतरो भूदेशः। जीवा० ३०८क्रमेण नीचो नीचतरः पौरस्त्याच्चरमान्तादपसृत्य वडवा-मुखस्य प्रवेशमार्गः। जीवा० ३२३२ प्रज्ञा०४१३। गवांतीर्थ महापातालकलशस्य पाश्चात्यश्चरमान्तो येन व्यवधातडागादाववतार-मार्गो गोतीर्थं, ततो गोतीर्थमिव नेन भवति। सम०७१। वेलन्धरनागराजस्य गोतीर्थ-अवतारवतीभूमिः। स्था० ४८० आवासपर्वतः। देवविशेषः। स्था० २२६। श्रेयांसनाथस्य मुनि दीपरत्नसागरजी रचित [125] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200