Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 130
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text]] ग्रामकूटः- ग्रामे महत्तरः। निशी. १७६ आ। घंटियाजाल-घण्टिकाजालं किकिणीवृन्दम्। भग० ४७८1 ग्रामणीः-आधाकर्मपरिहरणे वणिग। पिण्ड०७२ घंतु- घातुकः-हननशील इति। उत्त० ४३९। ग्रामभोगिकः- ग्रामनगरपतिः। ओघ० ४६। ठक्क्रः । घंसण-चन्दनस्येव घर्षणम्। आव. २७३। आव. २३८१ घंसिका-अनुरङ्गा यानविशेषः। बृह. १२५ आ। ग्रामरक्ष-त्रिकचत्वारादिव्यवस्थितं शक्तिकुन्तादिहस्ता घंसित्ता-घृष्ट्व। आव० ८३१| उपचर-न्ति। आचा० ३०८ घंसियगा-घर्षितकाश्चन्दनमिव द्दषदि। औप० ८७। ग्रामेण-जनसमूहेन। सम०५३। घओदए-घृतोदकं-बादरः अप्कायिकविशेषः। प्रज्ञा० २८१ ग्रामेयकः- ग्राम्यः। नन्दी०१४९। घटकः-भाजनविधिविशेषः। जीवा. २६६) ग्राहः-अभिलाषः। आव० ८१४। घटकारः-स्वविज्ञानप्रकर्षप्राप्तः। नन्दी. १६५१ ग्राहणाकुशलः- यो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, | घटखर्पर - कपालः। आचा० ३१११ व्याख्याप्रायोग्यः सूरिः। आचा० ३। घटना-अप्रात्प्रानां संयमयोगानां प्राप्तये घटना। भग. ग्राह्यवाक्यः- सर्वत्रास्खलिताज्ञः, व्याख्याप्रायोग्यः ८४८ सूरिः। आचा० २। घटाभोज्यं- महत्तरानुमहत्तरादिर्बहिरावासितः। व्यव० ग्रीवा- लोकपुरुषस्य त्रयोदशरज्जूपरिवर्तीप्रदेशः। उत्त. ३६२। ७०२। कोटा। प्रश्न. ५६। आचा० ३८१ घटिकालयादीनि-येष्वतिसम्पीडिताङ्गा गैवेयकाणि-लोकपुरुषग्रीवास्थाने भवानि विमानानि। दुःखमाकृष्यमाणाः-बहिर्निष्क्रामन्ति जन्तवः। उत्त. आव०४०१ २४७। -X-x-x घट्टइ-सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति। भग. १८३। घट्टते-परस्परं संघट्टमाप्नोति। जीवा० ३०७१ घंघसालगिहे-घङ्घशालागृहेः। पिण्ड० १०५ घट्टए-लिप्तपात्रमसृणताकारकः पाषाणः। बृह० २५३ अ। घंघशाला- शालाविशेषः। आचा० ३०९, ४०२१ सम० ३८ घट्टग-घट्टकः येन पाषाणकेन पात्रं नवलेपं मसृणं क्रियते। घयशाला- अनाथमण्डपम्। ओघ० २००। बृहच्छाला। ओघ. १४४। पाषाणकः येन पत्रिकं सद घृष्यते । ओघ. आव० ६५४। घट्टनं धर्मकथनं वा तत्राव्यतिरिक्ता १३०| घट्टकः। स्था० ३३९। बहकार्प-टिकासेविता वसतिर्घघशाला। व्यव० २५अ। घट्टगरइतं-घट्टकेन रचितं-मसृणितं-घृष्टम्। ओघ. १४५ घंटलोह-घंटालोहः-यस्मिन्नेव दिने यत्र लोहे घंटाकृता घट्टण-घट्टन खजागतिः। प्रज्ञा० ३२९। आव०७९१] तल्लोहं तस्मिन्नेव दिने विनष्टम्। व्यव. २०२ अ। चालकम्। दशवै०१५२। पिण्ड. १७१। चलनम्। ओघ. घंटा-सियालो। बृह. ११९ अ। किकिण्यपेक्षया १३६। आहननम्। ओघ० ५२ घट्टनं-मिथञ्चालनम्। किञ्चिन्म-हत्यो घण्टाः। जीवा० १८१। जम्बू० २३ दशवै. २२८ सजातीत्यादिन चालनम्। दशवै. १५४| घंटाजालं-किङ्किण्यपेक्षया किञ्चन्महती घण्टा घट्टनानिजालादीनि चलनानि। ओघ. १८११ आव. १४० तज्जालम्। जीवा. १८११ घट्टणया-वकगतेः प्रथमो भेदः। घट्टनता। प्रज्ञा० ३२८१ घंटापासगा-घण्टापाा -घण्टैकदेशविशेषाः। जम्ब०५३ घट्टनता-अक्ष्णि रजः प्रविष्ठं मर्दित्वा घंटापासो- घण्टापाचः। जीवा. २०७। दुःखयितुमारब्धम्, स्वयमेवाक्ष्णि गले वा किञ्चत्सा घंटिआ-घण्टिकाः-घण्टावादकाः। जम्बू. १८२ घण्टिका लुकादि उत्थितं घट्टयति। आव० ४०५ घर्घरिकाः। जम्बू० १०६। घट्टणा-घट्टना-चलनम्। ओघ. २२॥ घंटिकयक्षः- कुलदेवता। बृह० २१५अ। घट्टनता- अक्षिकणुकादेः। आचा० २५५। घंटिक्करग-स्थालः। निशी० ९१ अ। घट्टना-कदर्थना। आचा. २६३ घंटिया-घण्टिकाः। प्रश्न. १५९| भूषणविधिविशेषः। घट्टयंतं- वस्त्वन्तरं स्पृशन्तम्। स्था० ३८५ जीवा० २६९। क्षुद्रघण्टाः । जम्बू० ५२९। मुनि दीपरत्नसागरजी रचित [130] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200