________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
ग्रामकूटः- ग्रामे महत्तरः। निशी. १७६ आ।
घंटियाजाल-घण्टिकाजालं किकिणीवृन्दम्। भग० ४७८1 ग्रामणीः-आधाकर्मपरिहरणे वणिग। पिण्ड०७२ घंतु- घातुकः-हननशील इति। उत्त० ४३९। ग्रामभोगिकः- ग्रामनगरपतिः। ओघ० ४६। ठक्क्रः । घंसण-चन्दनस्येव घर्षणम्। आव. २७३। आव. २३८१
घंसिका-अनुरङ्गा यानविशेषः। बृह. १२५ आ। ग्रामरक्ष-त्रिकचत्वारादिव्यवस्थितं शक्तिकुन्तादिहस्ता घंसित्ता-घृष्ट्व। आव० ८३१| उपचर-न्ति। आचा० ३०८
घंसियगा-घर्षितकाश्चन्दनमिव द्दषदि। औप० ८७। ग्रामेण-जनसमूहेन। सम०५३।
घओदए-घृतोदकं-बादरः अप्कायिकविशेषः। प्रज्ञा० २८१ ग्रामेयकः- ग्राम्यः। नन्दी०१४९।
घटकः-भाजनविधिविशेषः। जीवा. २६६) ग्राहः-अभिलाषः। आव० ८१४।
घटकारः-स्वविज्ञानप्रकर्षप्राप्तः। नन्दी. १६५१ ग्राहणाकुशलः- यो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, | घटखर्पर - कपालः। आचा० ३१११ व्याख्याप्रायोग्यः सूरिः। आचा० ३।
घटना-अप्रात्प्रानां संयमयोगानां प्राप्तये घटना। भग. ग्राह्यवाक्यः- सर्वत्रास्खलिताज्ञः, व्याख्याप्रायोग्यः
८४८ सूरिः। आचा० २।
घटाभोज्यं- महत्तरानुमहत्तरादिर्बहिरावासितः। व्यव० ग्रीवा- लोकपुरुषस्य त्रयोदशरज्जूपरिवर्तीप्रदेशः। उत्त. ३६२। ७०२। कोटा। प्रश्न. ५६। आचा० ३८१
घटिकालयादीनि-येष्वतिसम्पीडिताङ्गा गैवेयकाणि-लोकपुरुषग्रीवास्थाने भवानि विमानानि। दुःखमाकृष्यमाणाः-बहिर्निष्क्रामन्ति जन्तवः। उत्त. आव०४०१
२४७। -X-x-x
घट्टइ-सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति। भग.
१८३। घट्टते-परस्परं संघट्टमाप्नोति। जीवा० ३०७१ घंघसालगिहे-घङ्घशालागृहेः। पिण्ड० १०५
घट्टए-लिप्तपात्रमसृणताकारकः पाषाणः। बृह० २५३ अ। घंघशाला- शालाविशेषः। आचा० ३०९, ४०२१ सम० ३८
घट्टग-घट्टकः येन पाषाणकेन पात्रं नवलेपं मसृणं क्रियते। घयशाला- अनाथमण्डपम्। ओघ० २००। बृहच्छाला।
ओघ. १४४। पाषाणकः येन पत्रिकं सद घृष्यते । ओघ. आव० ६५४। घट्टनं धर्मकथनं वा तत्राव्यतिरिक्ता
१३०| घट्टकः। स्था० ३३९। बहकार्प-टिकासेविता वसतिर्घघशाला। व्यव० २५अ।
घट्टगरइतं-घट्टकेन रचितं-मसृणितं-घृष्टम्। ओघ. १४५ घंटलोह-घंटालोहः-यस्मिन्नेव दिने यत्र लोहे घंटाकृता
घट्टण-घट्टन खजागतिः। प्रज्ञा० ३२९। आव०७९१] तल्लोहं तस्मिन्नेव दिने विनष्टम्। व्यव. २०२ अ।
चालकम्। दशवै०१५२। पिण्ड. १७१। चलनम्। ओघ. घंटा-सियालो। बृह. ११९ अ। किकिण्यपेक्षया
१३६। आहननम्। ओघ० ५२ घट्टनं-मिथञ्चालनम्। किञ्चिन्म-हत्यो घण्टाः। जीवा० १८१। जम्बू० २३
दशवै. २२८ सजातीत्यादिन चालनम्। दशवै. १५४| घंटाजालं-किङ्किण्यपेक्षया किञ्चन्महती घण्टा
घट्टनानिजालादीनि चलनानि। ओघ. १८११ आव. १४० तज्जालम्। जीवा. १८११
घट्टणया-वकगतेः प्रथमो भेदः। घट्टनता। प्रज्ञा० ३२८१ घंटापासगा-घण्टापाा -घण्टैकदेशविशेषाः। जम्ब०५३
घट्टनता-अक्ष्णि रजः प्रविष्ठं मर्दित्वा घंटापासो- घण्टापाचः। जीवा. २०७।
दुःखयितुमारब्धम्, स्वयमेवाक्ष्णि गले वा किञ्चत्सा घंटिआ-घण्टिकाः-घण्टावादकाः। जम्बू. १८२ घण्टिका
लुकादि उत्थितं घट्टयति। आव० ४०५ घर्घरिकाः। जम्बू० १०६।
घट्टणा-घट्टना-चलनम्। ओघ. २२॥ घंटिकयक्षः- कुलदेवता। बृह० २१५अ।
घट्टनता- अक्षिकणुकादेः। आचा० २५५। घंटिक्करग-स्थालः। निशी० ९१ अ।
घट्टना-कदर्थना। आचा. २६३ घंटिया-घण्टिकाः। प्रश्न. १५९| भूषणविधिविशेषः।
घट्टयंतं- वस्त्वन्तरं स्पृशन्तम्। स्था० ३८५ जीवा० २६९। क्षुद्रघण्टाः । जम्बू० ५२९।
मुनि दीपरत्नसागरजी रचित
[130]
"आगम-सागर-कोषः" [२]