________________
[Type text]
गोविंददत्त - गोपेन्द्रदत्तः सद्व्यवहारकाचार्यः। तगरायामाचार्यस्याष्टमः शिष्यः । व्यव. २५६अ। गोविंदनिज्जुत्ति हेतुशास्त्रभेदः । बृह० १४२ अ गोविंदवायगो-मिच्छादिट्ठी व्रतेसु पच्छा
समत्तपडिवत्तस्स सम्म आउडुस मूलं निशी० १२६ अ निशी० पृ० ८३ अ । गोविन्दवाचकः मूलप्रायश्चित्ते दृष्टान्तः। व्यव० १०३ आ । वाचकविशेषः । निशी० २९३ |
आगम- सागर - कोषः (भाग:-२ )
आ ।
गोवृषः- बलीवर्दविशेषः । बृह० २१३ अ । गोव्रतिका:- गोचर्यानुकारिणः। अनुयो० २५ गोशालः- आजीविकमतप्रवर्त्तकः । नन्दी० २३९ |
गोशालकः- जिनोपसर्गकारीनिह्नवः । विपा० ६४॥ सूत्र
३८६ | ज्ञाता० १६२| उत्त० ४७ |
गोशीर्ष- चन्दनविशेषः । सम० १३८ ।
गोशीर्षचन्दनं - चन्दनविशेषः । ज्ञाता० १२८ गोसंखी- गोशखी कौटुम्बिक आभीराणामधिपतिः ।
आव० २१२ |
गोसंखो (ख) डी- उज्जूहिगा । निशी. ७१ अ गोसंधिओ गोसन्धिकः-गोष्ठाधिपः । आव० ८६३ | गोस- गोषः-प्रत्यूषः। आव० ७८१ । प्रातः । व्यव० २३६ । गोसाल- मङ्खलिपुत्रः । भग० ६५२, ६६० आव० १९९ । गोसालसिस्सा - आजीवगा। निशी० ९८अ । गोसाला - गोणादि जत्थ चिट्ठति सा गोसाला | निशी० २६५अ
गोसीस - गोशीर्ष - उत्तमचन्दनविशेषः । प्रश्न० १३५ ॥ चन्दन विशेषः । जीवा २२७ गोशीर्षनामकचन्दनम्। प्रज्ञा० ८६ |
गोसीसचंदणं- गोशीर्षचन्दनम् । आव० ११६ गोसीसावलिसंठिते- गोशीर्षावलिसंस्थितं गोः शीर्ष गोशीर्ष तस्यावली- तत्पुद्गलानां दीर्घरुपा श्रेणिः तत्समं संस्थानम्। सूर्य॰ १२९।
गोसे - प्रातः । व्यव० २३५॥ उदयमादिच्चे | निशी० ७७अ । गोषो- प्रत्यूषः । आव० ३५१|
गोस्तूपा - समुद्रमध्यवर्तिनः पर्वतविशेषाः प्रश्न. ९६ गोष्ठानि - घोषाः । स्था०८त गोष्ठामाहिलः– मिथ्यादर्शनशल्ये दृष्टान्तः । आव० ५७९ । स्वाग्रहग्रस्तः कश्चित् । सूत्र० २३३ | गोष्ठामाहिलः ।
मुनि दीपरत्नसागरजी रचित
[Type text]
आचा० २०९ |
गोह- राजपुरुषः । उत्त० १७९ । गोधः- आरक्षः । आव० २९९, ३१६। उत्त० १६२| अधमः । आव० ४१५ | गोहः - जारः । ओघ० ४६१ दण्डिकः- आरक्षकः । आव• ६९२॥ कर्मकरः । दशवें० १८१| प्राकृतः । आव० ३०१ । उपपतिः । नन्दी० १४५| गोधः । दशवै० ८९ |
गोहा - गोधा । उत्त० ६९९ | गोधा
भुजपरिसर्पतिर्यग्योनिकः । जीवा० ४०|
गोहिआ चर्मावनद्धवाद्यविशेषः । दर्दरिकेत्यपरनाम्ना प्रसिद्धा । अनुयो० १२९|
गोहिका - भाण्डानां कक्षाहस्तगतातोद्यविशेषः । आचा०
४१२
गोहुम- गोधूमः धान्यविशेषः । ज्ञाता० २३१ दशवै० १२३ | औषधिविशेषः । प्रज्ञा० २३३
गोहे- गोधा सरीसृपविशेषः । भग० ३५६ । गोधा । आव० ९६ । व्यवहारी । दशवै० ५९|
गौतम :- रागद्वेषादिसहभावविरहितो गणधरविशेषः । उत्त० २४१ |
गौतमस्वामी - प्रथमगणधरः । आचा० २१ | गौतमादिः - सूत्रत आत्मागमवान् आव० ५७
गौरवं ऋद्धा नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया । सम० ९ गौरीपुत्रा भिक्षाका जम्बू० १४२१ गौर्गलिः- असञ्जातकिणस्कन्धः । आचा० ८७ ग्रन्थः- ग्रन्थ-काव्यं धर्मार्थकाममोक्षलक्षणपुरुषार्थनिबद्धं संस्कृतप्राकृतापभ्रंशसंकीर्णभाषानिबद्धं, गद्यपद्यगेयचीर्ण-पदबद्धं वा जम्बू. २५९| ग्रन्थविच्छेदविशेषः- वस्तु। नन्दी० २४१| ग्रहगृहीतः उन्मत्तः दृप्तः । पिण्ड० १६३ ग्रहणकं सूचकम्। उत्तः २४२
ग्रहणशिक्षा - प्रथा शिक्षा | नन्दी० २१० | ग्रहणाभ्यासः ।
आव० ८३३ | बृह० ६४ |
ग्रहणा - शिक्षा आसेवनात्मिका । उत्त० २८२ ग्रहदण्डाः– दण्डाकारव्यवस्थिता ग्रहा-ग्रहदण्डाः ते
चानर्थी पनिपातहेतुतया प्रतिषेध्या न स्वरूपतः । जीवा०
२८२
ग्रहगर्जितानि - ग्रहचारहेतुकानि गर्जितानि, इ स्वरूपतोऽपि प्रतिषेध्यानि जीवा० २८रा
[129]
*आगम - सागर- कोषः " [२]