________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
गोरक्खरा- एकखुरचतुष्पदविशेषः। प्रज्ञा० ४५१ | गोलव्वायणं- गोलव्यायनं-अनुराधागोत्रम्। जम्बू० ५००। गोरखुरो- गोरखुरः-एकखरचतुष्पदः। जीवा० ३८१ गोलांगूल-गोलागूलं-वानरः। भग० ५८२। गोरव- गौरवं-अशुभाध्यवसायविशेषः। प्रश्न०६२। ऊर्ध्वा- | गोलाकारे- गोलाकारः-वृत्ताः। सूर्य. २६७। धस्तिर्यग्गमनस्वभावः। स्था० ४३४।
गोलावलिछाया- गोलनामावलिर्गोलावलिस्तस्याः छाया गोरस- गोरसं-गोभक्तादि। आव० ९१। गोरसः। आव० गोलावलिच्छाया। सूर्य. ९५५ ३४३। सूत्र. २९३।
गोलिकाः- भण्डिकाः। स्था० ४१९। गोरसकुंड- गोरसकुण्डः। आव० ६४१।
गोलिगि-महियविक्कया। निशी० ४५ अ। गोरसदवा- गोरसद्रवः-दध्यादिपानकम्। पिण्ड० १५० गोलियधणुयं-गोलिकधन्ः। उत्त० २४५ गोरसघोवणं- गोरसधावनम्। आव०६२४१
गोलिया- गोलिका-गन्धप्रधाना शाला। व्यव० २४८। आ। गोरहत्ति- गोरहकः-कल्होटकः। आचा० ३९१।
मथितविक्रायकाः। बृह. १५४ आ। गोरहग- गोरथकः-कल्होडः। दशवै.२१७। कल्होडकः।। गोलियालिंग-अग्नेराश्रयविशेषः। जीवा. १२३ बृह. १३८ आ।
गोलोममेत्तो-अहस्तप्राप्या-गोलोममात्रा। निशी० ३१४१ गोरहसंठितो-पासातो। निशी० ६९ आ।
गोलोमा-द्वीन्द्रियजन्तुविशेषः। जीवा० ३१| प्रज्ञा०४१| गोरा-नदीपाषाणभृङ्गिका। बृह. १६२ आ। गोधूमा। गोल्लविसओ- गोल्लविषयः-गोल्लदेशः। आव० ४३३। निशी. २७ आ।
गौडविषयः-गौडदेशः। आव० ८३० गोरी- गौरी-कृष्णवासुदेवस्य राज्ञी। अन्त० १८१ गोल्हाफलं-बिम्बफलम्। प्रश्न० ८१जीवा० २७२। अन्तकृद्द-शानां पञ्चमवर्गस्य दवितीयमध्ययनम्। गोवगो- गोपः। आव० ३९० अन्त०१५। चत्वारि-महाविदयायां प्रथमा। आव० १४४। गोवग्गं- गोरूपाणि। स्था० ५०२। बलकोट्टज्येष्ठभार्या। उत्त० ३४५
गोवच्छय-गोवत्सः। उत्त० ३०३। गोरीपाडलगोरा- गौरी या पाटला
गोवती- गोपतिः-गवेन्द्रः। ज्ञाता० १६१। पुष्पजातिविशेषस्तद्वद्ये गौरास्ते गौरीपाटलागौराः। गोवतीते- गोव्रतिकः-गोश्चयानकारी। ज्ञाता० १९५१ ज्ञाता०२३१॥
गोवल्लं- गोवल्लायनं-पूर्वाफाल्गुन्या गोत्रम्। जम्बू. गोरुवं-गौः। आव. १८९।
५०० गोरे- गोधूमः। बृह. १२६ अ।
| गोवल्लायणसगोत्ते- पूर्वाफाल्गुनीनक्षत्रस्य गोत्रम्। सूर्य गोल-देशान्तरेऽवज्ञासंसूचकः। आचा० ३८८१ गोलः-तत्त- | १५०| जम्बू. ५००। देशप्रसिद्धितो नैष्ठादिवाचकोऽयं शब्दः श्वा वा। दशवैः | गोवाटादि-कईमः। स्था० २१९। २१५ साधोरुपमानम्। दशवै. १९| गोले-नानादेशापेक्षया | गोवालो-यो गाः पालयति गोपालः। उत्त०४९५। गोपालः। गौरवक-त्सितादिगर्भमन्त्रणवचनमिदम्। दशवै० २१६) आव०४१८१ ज्ञाता० १६७। वृत्तपिण्डः। स्था० २७२। गोलकः-वर्तुलः | गोवलकंचु- गोवालकञ्चुकम्। बृह० १०९ अ। पाषाणादिमयः। अनुत्त०१४॥
गोवालकंचुगो-गोवालकञ्चुकः। बृह० २१७* गोलगो- गोलकः-जन्तुमयो वर्तृलाकारः। आव० ४१९। गोवालगमाया– गोपालकमाता शिवा, श्रृगालिनी। आव०
आव०४२२ गोलछाया- गोलमात्रस्य छाया गोलच्छाया। सूर्य ९५ | गोवाला- गोपालाः-राजा। नन्दी० १५१। गोलपुंजछाया- गोलानां पुजो गोलपुञ्जो गोत्कर। गोवाली-गोपाली-संवरोदाहरणे श्रीपार्श्वस्वामिसाध्वी। इत्यर्थः, तस्य छाया गोलपुञ्जच्छाया। सूर्य. ९५१ आव०७१४। वल्लीविशेषः। प्रज्ञा० ३२ गोलय- गोलकः-वृत्तोपलः। जम्बू. ३२६। पिण्डकः। उत्त० | गोविंद- गोविन्दः। आव०७१३। भिक्षुविशेषः। नि० ३९ ५३०
अ। श्रावकविशेषः। व्यव० १७९ अ।
६७५
मुनि दीपरत्नसागरजी रचित
[128]
"आगम-सागर-कोषः" [२]