________________
[Type text]
६८९ |
गोमिनि- गोमिनि-नानादेशापेक्षया
आगम- सागर - कोषः ( भाग :- २)
गौरवकुत्सादिगर्भमामन्त्र-णवचनम्। दशकै २१६ गोमिय- गोमिकः- गोमान् प्रश्न. ३८] गोम्मिकगौल्मिक:- गुप्तिपालः। प्रश्न० ५६ ॥
गोमिया - किया । निशी० १४० अ । दंडपासिया । निशी० १९४ अ । ठाणइल्ला | निशी० ११ आ ।
गोमुत्तिअदड्ढ - गोमूत्रदग्धः- गोमूत्रसहितं स्थानम् । ओघ० ५४ |
गोमुत्तियवहो- गोमूत्रिकाव्यूहःगोमूत्रिकाकारसैन्यविन्यासविशेषः । प्रश्न० ४७ | गोमुत्तिया गोचर्यामभिग्रहविशेषः। निशी १२अ
उत्त० ६०५ |
गोमुह- गोमुखनामा अन्तरद्वीपः । प्रज्ञा० ५०। गोमुखः अन्तरद्वीपविशेषः । जीवा० १४४ |
गोमुहदीव अन्तरद्वीपविशेषः स्था० २२६| गोमुहिए- गोमुखवदुरः प्रच्छाकत्वेन कृतानि गोमुखितानि ज्ञाता० २३७
गोमुह- गोमुखी काहिला यस्या मुखे गो श्रृङ्गादिवस्तु दीयत इति। अनुयो० १२९१ काहला स्था० ३९५ गोमूत्रिका - यस्यां तु वामग्रहाद्दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोमूत्राकारत्वात् गोचर भूमिरपि । बृह० २५७ अ प्रजा० ४७३१ गोमूत्रिकाबन्धः- मुद्रिकाबन्धः । ओघ० १४५। गोमेज्ज- गोमेयकः रत्नविशेषः । जीवा० २०४१ गोमेज्जए गोमेज्जकः । जीवा० २३ गोमेदकः पृथिवी भेदः । आचा० २९|
गोमेयकं - रत्नविशेषः । उत्त० ४५१ । गोम्मिए गौल्मिक:-शुल्कपालः । बृह० २२८ अ गोम्मिय गुप्तिपालकः प्रश्न. ३७॥ गोमिया - बद्धस्थाना आरक्षकाः । बृह० १०६ आ । बद्धस्थाना मार्गरक्षकाः। बृह० ८३ अ । गुल्मेन समुदायेन चरन्तीति गौल्मिकाः स्थानरक्षपालः । बृह० २९० अ० गॉल्मिकाः ये राज्ञः पुरुषाः स्थानकं बद्ध्वा पन्थानं रक्षन्ति । बृह० ८३ अ
गोम्ही कर्णश्रृगाली अनुयो० २१४१ कण्णसियाली। निशी ० १६३ अ । त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ जीवा.
मुनि दीपरत्नसागरजी रचित
[Type text]
३२| कर्णसियालिया । प्रज्ञा० ४२ |
गोय- गास्त्रायत इति गोत्रं - मौनं वाक्संयमः, जन्तूनां जी - वितम्। सूत्र० २४९। गीयते शब्दयते उच्चावचैः शब्दैः कु लालादिव मृद्द्रव्यमत आत्मेति गोत्रम् । उत्तः ६४१। गुण-निष्पन्नम्। भग० ११५ अन्वर्थिकम्। भग० ५६१। गोत्र- गुणनिष्पन्नः । निर० ७ गोत्रं अन्वर्थः । राज० १३ सरीरं । दशवै० ५९। गोत्रं - आन्वर्थिकीसञ्ज्ञा । विपा० ४२ ॥ गोयम- प्रथमो गणधरः। निशी० ७७ अ । स्थविर विशेषः । निशी ० २०७ आ । गौतमं रोहीणिगोत्रम् । जम्बू० ५००| गौतमः अन्तकृदशानां प्रथमवर्गस्य प्रथमम ध्ययनम् । अन्त॰ १। कुमारविशेषः। अन्त० २| भक्तिबहुमा तृतीयभङ्गे दृष्टान्तः निशी• ८अ हस्वोबलिवर्दस्तेन गृहीतपादपतनादिविचित्रशिक्षेण जनचित्ताक्षेपदक्षेण भिक्षामट-न्ति ये ते गौतमः औप०८९| एषणासमितिदृष्टान्ते घिग्जा तीयश्चक्रकरः । आव ० ६१६। प्रतीच्यां दिशि लवणसमुद्राधिपसुस्थितनामदेवावासभूतो द्वीपविशेषः। प्रज्ञा० ११४ गोव्र-तिका गृहीतशिक्षं लघुकायं वृषभमुपादाय धान्याद्यर्थ प्रतिगृह-मटन्ति ते गौतमाः । सूत्र० १५४१ निशी. उपरा
गोयमकेसिज्जं - उत्तराध्ययनेषु त्रिंशत्तममध्ययनम् ।
सम० ६४ |
गोयमदीव - गौतमद्वीपः द्वीपविशेषः । सम० ७९ । गोयमसामी- गौतमस्वामी, प्रथमो गणधरः, । आव० ६५।
ज्ञाता० १७०, १७१, १७८, २२६ । अन्त० २२ गोयर- गोचर:- भिक्षाग्रहणविधिलक्षणः सम० १०७| नन्दी० २१० भिक्षाटनम् । ज्ञाता० ६९ गोचर:भिक्षाटनम् । भग० १२२१ गोरिव चरणं गोभरः । उत्त० ११६ । गोरिव चरणं गोचर - उत्तमाधममध्यम कुलेष्वरक्तद्विष्टस्य भिक्षाटनम् । दशकै १६३| गोयरग्गपविट्ठो- गोरिव चरणं गोचरस्तस्यार्ग्य-प्रधानं तस्मिन् प्रविष्टः गोचराग्रप्रविष्टः । उत्त० ११६ | गोयरचरिया- गोश्र्चरणं गोचरः चरणं चर्या गोचर इव चर्या गोचरचर्या भिक्षाचर्या आव• ५७ गोयरतिअ - गोचरत्रिकं त्रिकालभिक्षाटनम् ओघ० ६५| गोयारिया गोचरचर्या निशी ९अ
गोयावरी - गोदावरी नदीविशेषः । व्यव० १९३ अ ।
[127]
*आगम - सागर- कोषः " [२]