________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
प्रथमः। शिष्यः। सम० १५२।।
यस्याः सा गोपुरसंस्थिता। सूर्य० ६९। गोथूभो- गोस्तूपः-भुजगेन्द्रस्यावासपर्वतः। जीवा० ३१११ | गोपेन्द्रवाचकः- द्रव्यानुयोगे परपक्षनिवर्तकः। दशवै० ५३। प्रथमो वेलन्धरनागराजः, भुजगेन्द्रो भुजगराजः। जीवा. | गोप्पतं- गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमम्। ३११
स्था० २७९ गोदत्ता- ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये द्वितीया। | गोप्पहेलिया- गोप्रहेल्या। आचा०४१११ उत्त० ३७९
गोफण- गोफणः-प्रस्तरप्रक्षेपकोदवरकम्पितः गोदासे- गणविशेषः। स्था०४५११
शस्त्रविशेषः। आव०६१३। गोदुह- गोदोहिका। स्था० २९९।
गोफणा- चम्मदवरगमया। निशी० १०५आ। चर्मदवगोदोहिका- गोर्दोहनं गोदोहिका। स्था० ३०२।
रकमयी। बृह० ६८ ॥ गोदोहिकासनं-आसनविशेषः। उत्त०६०७।
गोबर- गोमयः। बृह. २७० आ। गोदोहिया- गोदोहिका। आव. २२७।
गोबहुल- शरवणसन्निवेशे ब्राह्मणविशेषः। भग० ६६० गोदोही- गोदोहिका। आव०६४८१
गोबहु-लः-प्रचुरगोमान् शरवणसन्निवेशे गोधमो-अनाचारः। निशी० ११३ आ।
ब्राह्मणविशेषः। आव० १९९। गोध-अलसः। उत्त० २६२। व्यवहारी। दशवै०५६। गोब्बरगाम- गूर्बरग्रामः-मगधाविषये ग्रामः। आव० ३५५ गोधणं- गोधनं-गवादिद्रव्यम्। आव० ८२५॥
गोबरग्रामः-ग्रामविशेषः। आव० २१२। वइरिसगामासन्नं। गोधा-गोधा। प्रश्न म्लेच्छविशेषः। प्रज्ञा० ५५ बृह. २१७ आ। सन्निवेशः, इन्द्राग्निवायुभूतिगणधराणां गोधिका-वाद्यविशेषः। स्था० ३९५)
जन्मभूमिः। आव० २५५ गोधूमजंतगं- गोधूमयन्त्रकम्। उत्त० २२३।
गोभत्तं- गोभक्तं छगणादि। आव. ९१। गोधूमो-गोधूमः-धान्यविशेषः। आव०८५५।
गोभत्तकलंदयं- | निशी. ९१ आ। गोधेरकः- गोणसहा। उत्त०६९९।
गोभूमी-सदा गावश्चरति यत्र तेन गोभूमिः। आव० २११। गोनिषधिका-यस्यां तु गोरिवोपवेशनं सा। स्था० २९९। गोमंडलं- गोवर्गः। बृह. १५७ आ। उपवेशनविशेषः। बृह. २०० अ।
गोमए- गोमयं-छगणम्। भग० २१३। गोपालओ- गोपालकः-अज्ञातोदाहरणे प्रद्योतलघुपुत्रः। गोमड- गोमृतः-मृतगोदेहः। जीवा० १०६। आव०६९९
गोमयं- गोकरिसो गोमयं। निशी. २६५आ। गोपालगिरि- गिरिविशेषः। जम्बू. १६८१ भग० ३०७ | गोमयकीडगो- गोमयकीटकः-चतुरिन्द्रियजन्तुविशेषः। गोपुच्छसंठाणसंठिया- गोपुच्छस्येव संस्थानं
जीवा० ३२॥ गोपुच्छसंस्थानं तेन संस्थिता
गोमयकीडा- चतुरिन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। गोपुच्छसंस्थानसंस्थिताऊर्वीकृतगोपुच्छा-कारा। गोमाणसिआ-गोमानस्यः-शय्यारूपाः स्थानविशेषाः। जीवा. १७८१
जम्बू० ३२६| गोपुट्ठए- गोपृष्ठायत्पतितम्। भग० ६८०
गोमाणसिया- गोमानस्यः शय्याः। जीवा. २०४, ३५९। गोपुर- प्राकारद्वारम्। जीवा० २५८। गोपुरं-पुरद्वारम्। राज०६२। गोमानसिकाः शय्यारूपाः-स्थानविशेषाः। सूर्य०६९। औप० ३प्रश्न. ८1 जीवा० २६९। प्रतोली। जीवा० २३० ज्ञाता० २२२प्रतोलीद्वाराणां परस्परतोऽन्तराणि। गोमाणसीओ- शय्याः। जम्बू०४९। अनुयो० १५९। गोभिः पूर्यन्त इति गोपुराणि
गोमाणुसी- गोमानुषी-शय्यारूपा। जीवा० ३६३। प्रतोलीद्वाराणि। उत्त० ३११|
गोमाणुसी- गोमानुषी-शय्यारूपा। जीवा० ३६३। गोपुरसंठिओ- गोपुरसंस्थितः। जीवा० २७९।
गोमायुः- श्रृगालः। प्रज्ञा० २५४। आचा० १६७। गोपुर
पुरदवारस्येव-संस्थितं संस्थानं | गोमिज्जए- गोमेज्जकः-मणिभेदः। प्रज्ञा. २७। उत्त.
मुनि दीपरत्नसागरजी रचित
[126]
"आगम-सागर-कोषः" [२]