SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] प्रथमः। शिष्यः। सम० १५२।। यस्याः सा गोपुरसंस्थिता। सूर्य० ६९। गोथूभो- गोस्तूपः-भुजगेन्द्रस्यावासपर्वतः। जीवा० ३१११ | गोपेन्द्रवाचकः- द्रव्यानुयोगे परपक्षनिवर्तकः। दशवै० ५३। प्रथमो वेलन्धरनागराजः, भुजगेन्द्रो भुजगराजः। जीवा. | गोप्पतं- गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमम्। ३११ स्था० २७९ गोदत्ता- ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये द्वितीया। | गोप्पहेलिया- गोप्रहेल्या। आचा०४१११ उत्त० ३७९ गोफण- गोफणः-प्रस्तरप्रक्षेपकोदवरकम्पितः गोदासे- गणविशेषः। स्था०४५११ शस्त्रविशेषः। आव०६१३। गोदुह- गोदोहिका। स्था० २९९। गोफणा- चम्मदवरगमया। निशी० १०५आ। चर्मदवगोदोहिका- गोर्दोहनं गोदोहिका। स्था० ३०२। रकमयी। बृह० ६८ ॥ गोदोहिकासनं-आसनविशेषः। उत्त०६०७। गोबर- गोमयः। बृह. २७० आ। गोदोहिया- गोदोहिका। आव. २२७। गोबहुल- शरवणसन्निवेशे ब्राह्मणविशेषः। भग० ६६० गोदोही- गोदोहिका। आव०६४८१ गोबहु-लः-प्रचुरगोमान् शरवणसन्निवेशे गोधमो-अनाचारः। निशी० ११३ आ। ब्राह्मणविशेषः। आव० १९९। गोध-अलसः। उत्त० २६२। व्यवहारी। दशवै०५६। गोब्बरगाम- गूर्बरग्रामः-मगधाविषये ग्रामः। आव० ३५५ गोधणं- गोधनं-गवादिद्रव्यम्। आव० ८२५॥ गोबरग्रामः-ग्रामविशेषः। आव० २१२। वइरिसगामासन्नं। गोधा-गोधा। प्रश्न म्लेच्छविशेषः। प्रज्ञा० ५५ बृह. २१७ आ। सन्निवेशः, इन्द्राग्निवायुभूतिगणधराणां गोधिका-वाद्यविशेषः। स्था० ३९५) जन्मभूमिः। आव० २५५ गोधूमजंतगं- गोधूमयन्त्रकम्। उत्त० २२३। गोभत्तं- गोभक्तं छगणादि। आव. ९१। गोधूमो-गोधूमः-धान्यविशेषः। आव०८५५। गोभत्तकलंदयं- | निशी. ९१ आ। गोधेरकः- गोणसहा। उत्त०६९९। गोभूमी-सदा गावश्चरति यत्र तेन गोभूमिः। आव० २११। गोनिषधिका-यस्यां तु गोरिवोपवेशनं सा। स्था० २९९। गोमंडलं- गोवर्गः। बृह. १५७ आ। उपवेशनविशेषः। बृह. २०० अ। गोमए- गोमयं-छगणम्। भग० २१३। गोपालओ- गोपालकः-अज्ञातोदाहरणे प्रद्योतलघुपुत्रः। गोमड- गोमृतः-मृतगोदेहः। जीवा० १०६। आव०६९९ गोमयं- गोकरिसो गोमयं। निशी. २६५आ। गोपालगिरि- गिरिविशेषः। जम्बू. १६८१ भग० ३०७ | गोमयकीडगो- गोमयकीटकः-चतुरिन्द्रियजन्तुविशेषः। गोपुच्छसंठाणसंठिया- गोपुच्छस्येव संस्थानं जीवा० ३२॥ गोपुच्छसंस्थानं तेन संस्थिता गोमयकीडा- चतुरिन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। गोपुच्छसंस्थानसंस्थिताऊर्वीकृतगोपुच्छा-कारा। गोमाणसिआ-गोमानस्यः-शय्यारूपाः स्थानविशेषाः। जीवा. १७८१ जम्बू० ३२६| गोपुट्ठए- गोपृष्ठायत्पतितम्। भग० ६८० गोमाणसिया- गोमानस्यः शय्याः। जीवा. २०४, ३५९। गोपुर- प्राकारद्वारम्। जीवा० २५८। गोपुरं-पुरद्वारम्। राज०६२। गोमानसिकाः शय्यारूपाः-स्थानविशेषाः। सूर्य०६९। औप० ३प्रश्न. ८1 जीवा० २६९। प्रतोली। जीवा० २३० ज्ञाता० २२२प्रतोलीद्वाराणां परस्परतोऽन्तराणि। गोमाणसीओ- शय्याः। जम्बू०४९। अनुयो० १५९। गोभिः पूर्यन्त इति गोपुराणि गोमाणुसी- गोमानुषी-शय्यारूपा। जीवा० ३६३। प्रतोलीद्वाराणि। उत्त० ३११| गोमाणुसी- गोमानुषी-शय्यारूपा। जीवा० ३६३। गोपुरसंठिओ- गोपुरसंस्थितः। जीवा० २७९। गोमायुः- श्रृगालः। प्रज्ञा० २५४। आचा० १६७। गोपुर पुरदवारस्येव-संस्थितं संस्थानं | गोमिज्जए- गोमेज्जकः-मणिभेदः। प्रज्ञा. २७। उत्त. मुनि दीपरत्नसागरजी रचित [126] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy