SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गोड-गोडः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. १४१ | गोतित्थसंठाणसंठिए-गोतीर्थसंसथानसंस्थितः-क्रमेण गोड्ड-पौल्यं-गौल्यरसोपेतं मधुरसोपेतमितियावत्। नीचैर्नीचैस्तरमदवेधस्य भावात्। जीवा० ३२५ भग०७४८1 गोतिपाला-गुल्मिकाः। ओघ. २२३। गोण-बलीवर्दः। बृह. २४७ आ। ओघ० ९७। आव० २२६। गोत्त- गूयते-शब्द्यते उच्चावचैः शब्दैर्यत् तद् गोत्रंगौणं-गुणनिष्पन्नम्। प्रश्न०६। गोणाः-गावः। जम्बू० उच्चनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः, १२४१ प्रश्न. ७ गोणः-गौः। प्रज्ञा. २५२। गौः। ओघ. तद्विपाकवेद्यं कर्मापि गोत्रम्, २०१| निशी. २अ। गवः। आव० १९०,८२९] यद्वाकर्मणोऽपादानविवक्षा गूयते शब्द्यते उच्चावचैः गोणपोतलओ- गोपेतः। आव. १९८१ शब्दैरात्मा यस्मात् कर्मणः उदयाद् गोत्रम्। प्रज्ञा० गोणपोयए- गोणपोतकौ-गोपुत्रको। उपा०४९। ४५४। प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोणसं- गोनसं-सर्पजातिविशेषम्। व्यव० २३ अ। गोत्रम्। जम्बू. ५००। सज्ञा। आव० २७९। अभिधानम्, गोणस- गोणसः-निष्फणादिविशेषः। प्रश्न. ७ कर्मवि-शेषः। स्था०४५५) गां-वाचं त्रायतेगोणसखइयं- गोनसभक्षितम्। आव०७६४। अर्थाविसंवादनतः पालयतीति, समस्तागमाधारभूतः। गोणसहा- गोधरेकः। उत्त० ६९९) सूत्र. २३५। गोत्रशब्दो नाम-पर्यायः। उत्त० १८१| गोणसा-मुकुली-अहिभेदविशेषः। प्रज्ञा० ४६। गौतमगोत्रादि। ज्ञाता०२२० गोणा-बलीवर्दाः। उत्त० ५४८। गोणा प्रकाशकाद्यपुरुषाभिधानतस्तदपत्यसन्तानो गोत्रम्। विखुरचतुष्पदविशेषः। जीवा० ३८१ प्रज्ञा० ४५ गावः। सूर्य० १५० प्रश्न० ३८१ गोत्ता- इतराणि त्वितराणि नामानि। स्था० ३८९। गोणाई- गवादीनि। ओघ० १४२॥ तथावि-धैकैकपुरुषप्रभवा मनुष्यसन्तानाः गोणादिचमढणा-बलीवर्दादिपादप्रहारादिः। ओघ०८१।। उत्तरगोत्रापेक्षया। स्था० ३९० गोणी- गौः। आव० ९६| | गोत्तासए– गोत्रासकः-हस्तिनापुरे भीमकूटग्राहिदारकः। गोण्णं- गुणादागतं गौणं, व्युपत्तिनिमित्तं द्रव्यादिरूपं विपा. ५० गुणमधि-कृत्य यद्वस्तुनि प्रवृत्तं नाम तद गौणनाम। | गोत्थुभ- गोस्तुभः-लवणसमुद्रमध्ये पूर्वस्यां दिशि पिण्ड० ४। गुणनिष्पन्नम्। बृह. २४८ अ। नागराजा-वासर्पवतः। भग० १४४। गोण्णनाम- गुणैर्निष्पन्नं गौणं तच्च तन्नामंच | गोथुभत्ति- कौस्तुभाभिधानो यो मणिविशेषः। सम. गौणनाम। आचा० १९६| १५८ गोतम-भक्तिकर्तव्यतायां दृष्टान्तः। व्यव. १७२ आ। गोथभा- गोस्तुपा-दक्षिणपश्चिमरतिकरपर्वतस्यापरस्यां गोतमगोत्ते- गौतमगोत्रम्। सूर्य. १५०| शक्र-देवेन्द्रस्य नवमिकाऽग्रमहिष्या राजधानी। स्था० गोतमा- गोतमस्यापत्यानि गौतमाः क्षत्रियादयः। स्था० २३१। जीवा० ३६५। पूर्वदिग्भाव्यञ्जनपर्वतस्य अपरस्यां ३९० गौतमः-प्रथमो गणधरः। अनुत्त० ३। ज्ञाता० दिशि पुष्करिणीविशेषः। जीवा० ३६४। ११४ पाश्चात्याञ्जनपर्वतस्य पाश्चात्यायां पुष्करिणीविशेषः। लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद् स्था० २३०१ वृष-भकोपायतः कणभिक्षाग्रही। ज्ञाता० १९५४ | गोथूभे- गोस्तुभः-प्राच्यां लवणसमुद्रमध्यवर्तिनो गोतित्थं-गोतीर्थ-तडागादिष्विव प्रवेशमार्गरूपो नीचो वेलन्धरना-गराजनिवासभूतपर्वतस्य नीचतरो भूदेशः। जीवा० ३०८क्रमेण नीचो नीचतरः पौरस्त्याच्चरमान्तादपसृत्य वडवा-मुखस्य प्रवेशमार्गः। जीवा० ३२३२ प्रज्ञा०४१३। गवांतीर्थ महापातालकलशस्य पाश्चात्यश्चरमान्तो येन व्यवधातडागादाववतार-मार्गो गोतीर्थं, ततो गोतीर्थमिव नेन भवति। सम०७१। वेलन्धरनागराजस्य गोतीर्थ-अवतारवतीभूमिः। स्था० ४८० आवासपर्वतः। देवविशेषः। स्था० २२६। श्रेयांसनाथस्य मुनि दीपरत्नसागरजी रचित [125] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy