Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
२७३।
| चंगेरी-चङ्गेरी-ग्रथितपुष्पसशिखाकरूपा। प्रज्ञा० ५४२। घोलिओ-घूर्णितः। आव० ३०३।
महतीकाष्ठापात्री बृहत्पट्टलिका वा। प्रश्न.1 घोलियया-घोलितका दधिघट इव पट इव वा। औप० ८७ | चंगोडए-नाणककोष्ठागारम्। बृह. ९३ आ। घोषविशुद्धिकरणता
चंचरिकः- भ्रमरः। प्रज्ञा० ३६१| उदात्तानुदात्तादिस्वरशुद्धिविधायिता। उत्त० ३९। चंचलायमाणं-चञ्चलायमानं सौदामिनीयमानं घोषातकी- कटुकवल्ली विशेषः। नन्दी० ७७।
कान्तिझा-त्कारेणेत्यर्थः। जम्बू. २०२२ घोसं-नर्दितम्। ज्ञाता० १६१। देवविमानविशेषः। सम० | चंचले- चञ्चलः-अनवस्थितचेतः। प्रज्ञा० ९६। विमुक्त१२, १७। ज्ञाता०२५११ गोउलं। निशी. ७०आ। घोषः- स्थैर्यम्। ज्ञाता० १३८१ गोकुलम् उत्त०६०५। बृह. १८१ आ। बृह. १८३ अ। चंचा-सप्तमदशा। निशी. २८ आ। घोषः-शब्दः। उपा० २५। उदत्तादिः। भग० १७ घोषः- | चंचु- चञ्चुः-शुकचञ्जः। जम्बू० ३६५। अनुनादः। जम्बू. ११७। गोष्ठः। स्था० ८५
चंचुच्चियं- चञ्चुरितं-कुटिलगमनं, अथवा चञ्चुःघोषः-दशमो दक्षिणनिकायेन्द्रः। भग० १५७। जीवा० शुकचञ्चुस्त-द्वद्वक्रतयेत्यर्थः, उच्चितं-उच्चिताकरणं१७०| स्तनितकुमाराणामधिपतिः। प्रज्ञा० ९४। निनादः। पादस्योत्पादनं चंचुच्चितम्। जम्बू. २६५। चञ्चुरितंजीवा. २०७४
कुटिलगमनम्। शुक-चञ्चुस्तद्वद्वक्रतयेत्यर्थः, घोसगसद्दो-घोषकशब्दः। आव० ४२४।
उच्चितं-उच्चताकरणं पादस्य उच्चितं वा-उत्पाटनं घोसण-घोषणं। आव० ११५४
पादस्यैवं चञ्चूच्चितम्। औप०७०। जम्बू. ५३०| घोसवई-घोषवती सेनाविशेषः। आव०५१४।
चञ्चुरितं-कुटिलगमनम्। चञ्चुः-शुकचञ्चुघोसवती-घोषवती-प्रद्योतराज्ञो वीणा। आव०६७४। स्तदवदवक्रतया उच्चितं-उच्चताकरणं पादस्योत्पाटनं घोससम-घोषा-उदात्तादयस्तैर्वाचनाचार्याभिहितघोषैः वा (शुक) पादस्येवेतिचञ्चूच्चितम्। भग० ४८० सम-घोषसमम्। अनुयो० १५)
चंचुमालइय- पुलकिता। भग० ५४१। पुलकितः। औप० घोसा- निनादः। जम्बू० ५३|
ર૪. घोसाइ-घोषा-गोष्ठानि। स्था० ८६)
चंड-रौद्रः। भग०४८४ चण्डः-कोपनः परुषभाषी वा। घोसाडइ-वल्लीविशेषः। प्रज्ञा० ३२
उत्त०४९। चण्डः-चारभटवृत्त्याश्रयणतः। उत्त०४३४| घोसाडए-घोषातकी। प्रज्ञा०६३४।
क्रोधः। भक्त० चण्डं-झगिति व्यापकत्वात्। ज्ञाता० घोसाइयं-घोषातकम्। प्रज्ञा० ३७।
१६२। चण्डारौद्रा। भग० १६७, २३१, ४२७। चण्डत्वं घोसाडिफलं-घोषातकीफलम्। प्रज्ञा० ३६४।
संरम्भा-रब्धत्वात्। ज्ञाता०९९| चण्डः उत्कटरोषत्वात्। घोसाडियाकुसुम-घोषातकीकुसुमम्। जम्बू० ३४। जीवा० ज्ञाता०२३८५
चंडकोसिओ-चण्डकौशिकः। आव० १९६। प्रद्वेषे सर्पघोसेह-घोषयत-करुत। ज्ञाता० १०३
विशेषः। आव० ४०५। चंडकौशिकः-येन कर्मणां क्षये घ्राणं- पोथः। जम्बू० २३७)
कृतेऽवाप्तं सामायिकम्। आव० ३४७ __-x-x-x
दृष्टिविषसर्पविशेषः। आचा० २५५ नन्दी.१६७।
चंडगं-समूहः। आव० ६७१। चंकमंत-चङ्क्रममाणः। ज्ञाता० २२१।
चंडतिव्व- चण्डतीव्रः अत्यर्थतीव्रः। ज्ञाता० १६२ चंकमणं-चक्रमणं-गमनम्। आव० ५२९।
चंडपिंगल-मोहान्निदानकृत्। भक्त० चण्डपिङ्गलःचंकमणगं- प्रचङ्क्रमणकं-भ्रमणम्। ज्ञाता०४१।
अर्थोदा-हरणे चोरः। आव०४५२। चंकमणिया-चङ्क्रमणिका-गतागतादिका। आव० ५५८
चंडप्रदयोतः- उज्जयिन्यधिपतिः। नन्दी. १६६। प्रश्न. चंगबेरे- चङ्गबेरा-काष्ठपात्री। दशवै० २१८ चंगिकं-औदारिकम्। ओघ०९०१
१९११
९०
मुनि दीपरत्नसागरजी रचित
[135]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200