Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 126
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] प्रथमः। शिष्यः। सम० १५२।। यस्याः सा गोपुरसंस्थिता। सूर्य० ६९। गोथूभो- गोस्तूपः-भुजगेन्द्रस्यावासपर्वतः। जीवा० ३१११ | गोपेन्द्रवाचकः- द्रव्यानुयोगे परपक्षनिवर्तकः। दशवै० ५३। प्रथमो वेलन्धरनागराजः, भुजगेन्द्रो भुजगराजः। जीवा. | गोप्पतं- गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमम्। ३११ स्था० २७९ गोदत्ता- ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये द्वितीया। | गोप्पहेलिया- गोप्रहेल्या। आचा०४१११ उत्त० ३७९ गोफण- गोफणः-प्रस्तरप्रक्षेपकोदवरकम्पितः गोदासे- गणविशेषः। स्था०४५११ शस्त्रविशेषः। आव०६१३। गोदुह- गोदोहिका। स्था० २९९। गोफणा- चम्मदवरगमया। निशी० १०५आ। चर्मदवगोदोहिका- गोर्दोहनं गोदोहिका। स्था० ३०२। रकमयी। बृह० ६८ ॥ गोदोहिकासनं-आसनविशेषः। उत्त०६०७। गोबर- गोमयः। बृह. २७० आ। गोदोहिया- गोदोहिका। आव. २२७। गोबहुल- शरवणसन्निवेशे ब्राह्मणविशेषः। भग० ६६० गोदोही- गोदोहिका। आव०६४८१ गोबहु-लः-प्रचुरगोमान् शरवणसन्निवेशे गोधमो-अनाचारः। निशी० ११३ आ। ब्राह्मणविशेषः। आव० १९९। गोध-अलसः। उत्त० २६२। व्यवहारी। दशवै०५६। गोब्बरगाम- गूर्बरग्रामः-मगधाविषये ग्रामः। आव० ३५५ गोधणं- गोधनं-गवादिद्रव्यम्। आव० ८२५॥ गोबरग्रामः-ग्रामविशेषः। आव० २१२। वइरिसगामासन्नं। गोधा-गोधा। प्रश्न म्लेच्छविशेषः। प्रज्ञा० ५५ बृह. २१७ आ। सन्निवेशः, इन्द्राग्निवायुभूतिगणधराणां गोधिका-वाद्यविशेषः। स्था० ३९५) जन्मभूमिः। आव० २५५ गोधूमजंतगं- गोधूमयन्त्रकम्। उत्त० २२३। गोभत्तं- गोभक्तं छगणादि। आव. ९१। गोधूमो-गोधूमः-धान्यविशेषः। आव०८५५। गोभत्तकलंदयं- | निशी. ९१ आ। गोधेरकः- गोणसहा। उत्त०६९९। गोभूमी-सदा गावश्चरति यत्र तेन गोभूमिः। आव० २११। गोनिषधिका-यस्यां तु गोरिवोपवेशनं सा। स्था० २९९। गोमंडलं- गोवर्गः। बृह. १५७ आ। उपवेशनविशेषः। बृह. २०० अ। गोमए- गोमयं-छगणम्। भग० २१३। गोपालओ- गोपालकः-अज्ञातोदाहरणे प्रद्योतलघुपुत्रः। गोमड- गोमृतः-मृतगोदेहः। जीवा० १०६। आव०६९९ गोमयं- गोकरिसो गोमयं। निशी. २६५आ। गोपालगिरि- गिरिविशेषः। जम्बू. १६८१ भग० ३०७ | गोमयकीडगो- गोमयकीटकः-चतुरिन्द्रियजन्तुविशेषः। गोपुच्छसंठाणसंठिया- गोपुच्छस्येव संस्थानं जीवा० ३२॥ गोपुच्छसंस्थानं तेन संस्थिता गोमयकीडा- चतुरिन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। गोपुच्छसंस्थानसंस्थिताऊर्वीकृतगोपुच्छा-कारा। गोमाणसिआ-गोमानस्यः-शय्यारूपाः स्थानविशेषाः। जीवा. १७८१ जम्बू० ३२६| गोपुट्ठए- गोपृष्ठायत्पतितम्। भग० ६८० गोमाणसिया- गोमानस्यः शय्याः। जीवा. २०४, ३५९। गोपुर- प्राकारद्वारम्। जीवा० २५८। गोपुरं-पुरद्वारम्। राज०६२। गोमानसिकाः शय्यारूपाः-स्थानविशेषाः। सूर्य०६९। औप० ३प्रश्न. ८1 जीवा० २६९। प्रतोली। जीवा० २३० ज्ञाता० २२२प्रतोलीद्वाराणां परस्परतोऽन्तराणि। गोमाणसीओ- शय्याः। जम्बू०४९। अनुयो० १५९। गोभिः पूर्यन्त इति गोपुराणि गोमाणुसी- गोमानुषी-शय्यारूपा। जीवा० ३६३। प्रतोलीद्वाराणि। उत्त० ३११| गोमाणुसी- गोमानुषी-शय्यारूपा। जीवा० ३६३। गोपुरसंठिओ- गोपुरसंस्थितः। जीवा० २७९। गोमायुः- श्रृगालः। प्रज्ञा० २५४। आचा० १६७। गोपुर पुरदवारस्येव-संस्थितं संस्थानं | गोमिज्जए- गोमेज्जकः-मणिभेदः। प्रज्ञा. २७। उत्त. मुनि दीपरत्नसागरजी रचित [126] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200