________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
घणकडियकडिच्छाए- अन्योऽन्यं शाखान्प्रवेशाद् बहल | घत्तेह-प्रक्षिपत। जम्बू. २४०। निरन्तरच्छायः। औप०६।
घत्थं- ग्रस्त-अभिभूतम्। आव० ५८८ घणकरणं-घनकरणं-यथायोगं निधत्तिरूपतया घत्थे- गृहीताः। पिण्ड० ४७। निकाचना-रूपतया वा व्यवस्थापनम्। पिण्ड०४१। घत्थो- ग्रस्तः। मरण | घणकुड्डा-घनकड्या-पक्वेष्टकादिमयभित्तिकाः। बहः । घन-घनतपः। उत्त०६०१|स्त्यानो हिमशिलावत्। स्था० ३१० आ।
१७७ वाद्यकशब्दविशेषः। स्था०६३। हस्ततालकं घणगणियभावणा-घनगणितभावना। जीवा० ३२५१ साला-दि। आचा० ४१२। घणघणाइय- घनघनायितः घणघणायितः
घनकडियकडच्छाए-कटः सजातोऽस्येति कटितःघणघणायितरूपः। जम्बू. १४४१
कटान्त-रेणोपरि आवृत इत्यर्थः कटितश्चासौ कटश्च घणदंतदीवे- अन्तरद्वीपविशेषः। स्था० २२६।
कटितकटः घना-निविडा कटिततटस्येवाधो भूमौ छाया घणदंता-घनदन्तनामा अन्तरद्वीपः। प्रज्ञा० ५०। घनकटितकटच्छायः। जीवा. १८७ घणदन्तो-घनदन्तः-अन्तरदद्वीपविशेषः। जीवा० १४४।। घनतपः-षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया घणमुइं-जस्स मुइंगस्स घणसद्दसारित्थो सद्दो सो श्रेण्या गुणितो-घनो भवति, आगतं चतुःषष्ठिः ६४ घणमुई। निशी. १७१ आ।
स्थापना तु पूर्विकैव नवरं बाहल्यतोऽपि घणमुइंग- मेघसदृशध्वनिर्मुरजः। जम्बू०६३।
पदचतुष्टयात्मकत्वं विशेषः, एतद्पलक्षितं तपो घनतप घणमुयंगो-घनमृदङ्गः-घनसमानध्वनिर्यो मृदङ्गः। उच्यते। उत्त०६०११ जीवा० २१७। पटुना पुरुषेण प्रवादितः घनसमानध्वनिर्यो | घनपरिमंडलं- चत्वारिंशत्प्रदेशावगाढं मृदङ्गः। जीवा० १६२
चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एव विंशतेरुपरि घणवट्टे-सर्वतः समं घनवृत्तम्। भग०८६१|
तथैवान्या विंशतिरवस्थाप्यते। प्रज्ञा० १२१ घणवाए-घनवातः-घनपरिणामो वातो
घनोदधि-धनः-स्त्यानो हिमशिलावत् उदधिःरत्नप्रभापृथिव्याद्य-घोवर्ती। जीवा० २९। घनवातो- जलनिचयः स-चासौ चेति घनोदधिः। स्था० १७७ घनपरिमाणो रत्नप्रभापृथि-व्यादयभोवत्र्ती। प्रज्ञा० ३०, । घनोपलः-करकः। प्रज्ञा०२८।
घम्मपक्कं-धर्मपक्वम्। विपा०८० घणवाय-घनवातः-अत्यन्तघनः पृथिवाद्याधारतया घम्मो -घर्मः। आव० ३४९। व्यव-स्थितः हिमपटलकल्पः। आचा०७४।
घय-धर्मः। आव. ३४९। घणवाया- रत्नप्रभायधोवर्तिनां घनोदधिनां विमानानां | घय-घृतवरः-क्षीरोदसमुद्रानन्तरं द्वीपः। प्रज्ञा० २०७। वाऽऽधारा हिमपटलकल्पा वायवो घनवातः। उत्त०६९४| द्वीप-विशेषः। अनुयो० ९०। घृतं-आज्यम्। दशवे. १८० घणसंताणिया- घनस्तानिका-घनतन्तुका। ओघ० ११८५ | घृतवि-क्रयी, कर्मजायां बुद्धौ दृष्टान्तः। नन्दी० १६५ घणसंमद्दे- घनसम्मर्दः-यत्र चन्द्रः सूर्यो वा ग्रहस्य | घयउरा-घृतपूर्णाः। उत्त० २१०। नक्षत्रस्य वा मध्ये गच्छति स योगः। सूर्य २३३। घटकुडो-घृतकुटः-घृतकुम्भः । आव० ३१०| घणोदधिवलए-घनोदधिवलयः-वलयाकारघनोदधिरूपः। | घयणं-भाण्डः, औत्पत्तिकीबद्धौ दृष्टान्तः। नन्दी. १५३। जीवा० ९५
घयणो-घृतान्नः। आव० ४१९। भाण्डः। बृह० २१३। घत्तह-यतध्वम्। तन्दु।
घयपुण्णो-घृतपूर्णाः। उत्त० २०९। घत्तामो-क्षिमापः-दिशो दिशि विकीर्णसैन्यं कर्मः | घयमंडो-घतमण्डः-घतसारः। जीवा० ३५४॥ जम्बू. २३३
घयमेहे-घृतवत् स्निग्धो मेघो घृतमेघः। जम्बू. १७४। घत्तिय-प्रेरितः। ओघ० १३७५
घयवरो-घृतवरः द्वीपविशेषः, घृतोदकवाप्यादियोगाद् घत्तिहामि- यतिष्ये। विपा० ८३॥
घृतवर्णदेवस्वामीकत्वाच्च दवीपः। जीवा० ३५४
اواوا
मुनि दीपरत्नसागरजी रचित
[132]
"आगम-सागर-कोषः" [२]