________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
८९०
चारित्रे कशीलः। भग० ८९०
भव्यविशेषः। जीवा० ४४४॥ चरित्तधम्मे-चयरिक्तीकरणाच्चारित्रं तदेव
चरिमभव- चरमभवः-पश्चिमभवः। प्रज्ञा० १०८। धर्मश्चारित्रधर्मः। स्था० ५१५ चरित्रधर्म:
चरिमभवत्थ-चरमभवस्थः-भवचरमभागस्थः। भग. क्षान्त्यादिश्रमणधर्मः। स्था० १५४१
१८१ चरित्तधम्मो-चरन्त्यनिन्दितमनेनेति चरित्रं
चरिमा- वद्धमाणसामिणो सिस्सा। निशी. ३५३ अ। क्षयोपशमरूपं तस्य भावश्चारित्रं अशेषकर्मक्षयाय चरिमाचरमो-नारकभवेष स एव भवो येषां ते चरमाः, चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्मः। दशवै. नारक-भवस्य वा चरमसमये वर्तमानाश्चरमाः। भग० २३। प्राणातिपातादिनिवृत्तिरूपः। दशवै०१२०/
६०० चरित्तपज्जवे-चरित्रपर्यवाः-चारित्रभेदाः क्षायोपशमिका चरिय-चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्गः। इति। उत्त०५९
सम० १३७। चरिका-अष्टहस्तप्रमाणो मार्गः। राज०३। चरित्तपुलाए- पुलाकस्य तृतीयो भेदः,
चरितं-चेष्टनम्। प्रश्न. ६श चरितः-सेवितः। प्रश्न. ५१| मूलोत्तरगुणप्रतिसेवनया चारित्रं विराधयति। भग० चरितं-यवृत्तम्। दशवै० ३४।
चरियव्वगं-चरण-तणादनम्। आव. २२६। चरित्तपुलात- चारित्रपुलाकः-पुलाकस्य तृतीयो भेदः। चरिया-चरणं चर्या ग्रामानुग्रामविहरणात्मिका। उत्त. चारि-निस्सारत्वं य उपैति स पुलाकः। उत्त० २५६) ८३। नवमः परिषहः वर्जितालस्यो मूलोत्तर-गुणप्रतिसेवनातश्चरणप्लाकः। स्था० ३३७ ग्रामनगरकुलादिष्वनियतव-सतिर्निर्ममत्वः प्रतिमासं चरित्तभावभासा-चारित्रभावभाषा-भावभाषाभेदः, चारित्रं चर्यामाचरेदिति। आव०६५६। विहितक्रियासेवनम्। प्रतीत्योपयुक्तैर्या भाष्यते सा। दशवै. २०८।
उत्त० ८११ दशविधचक्रवालसामाचारी चरित्तविणओ-चारित्रादविनयः, चारित्रविनयः। दशवै. इच्छामिच्छेत्यादिका। सूत्र०८८ चरिका२४१।
नगरप्रकारयोर-न्तरालेऽष्टहस्तप्रमाणो मार्गः। प्रश्न.1 चरित्तवीरियं-असेसकम्मविदारणसामत्थं
अष्टहस्तप्रमाणो नगर प्राकारान्तरालमार्गः। औप० ३। खीरादिलद्धप्पाद-णसामत्थं च। निशी. १९ अ।
जीवा० २५८, २६९। ज्ञाता०२। चरिका। आव० ६४० चरित्तसंकिलेसे- चारित्रस्य सङ्क्लेशः अविशुद्धमानता स | चरिका-परिव्राजिका। व्यव. २०५आ। ग्रहप्राकारान्तरो चारित्रसङ्क्लेशः। स्था० ४८९।
हस्त्यादिप्रचारमार्गः। भग० २३८। नगरप्राकारान्तराले चरित्तायारे-चारित्राचारः-समितिगप्तिभेदोऽष्टधा। हस्ताष्टकमानो मार्गः। बृह. ५३।
स्था० ३२५। समितिगुप्तिरूपोऽष्टधा। स्था०६५। चरियाचरिए-चारित्राचारित्रं-देशविरतिः चरित्तिंदे-चरित्रेन्द्रः-यथाऽऽख्यातचारित्रः। स्था० १०४। | स्थूलप्राणातिपाता-दिनिवृत्तिलक्षणम्। आचा०६८। चरिमंत-चरमान्तः-अपान्तराललक्षणः। जीवा. ९४| चरियारए-चर्यारताःचरम-रूपः पर्यन्तः । जीवा. २८६।
निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः। आचा० ३६९। चरिमंतपएसा
चरिसामि-चरिष्यामि-अनुष्ठास्यामि। उत्त०४०९। चरिमाण्येवान्तवर्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशाः चरु- बलम्। निर० २७। स्थालीविशेषः। औप. ९४| चरु:चरिमान्तप्रदेशाः। भग० ३६६।
भाजनविशेषः। भग. ५२० चरिम-चरमोऽनन्तरभावी भवो यस्यासौ चरमः। राज. चरे-चरेः-आसेवस्व। उत्त०३४१| चरेत्-आसेवेत। उत्त. ४७। चरमः-यस्य चरमो भवः संभवी योग्यतयाऽपि सः, ५९। चरति-आचरति। दशवै० २५५। चरेत्-उद्युक्तो भव्यः। प्रज्ञा० १४३। चरमो भवो भविष्यति यस्य भवेत्। आचा० १२२१ विदध्यात्। आचा० १८०| चरेत्सोऽभेदाच्चरमो भव्यः। प्रज्ञा० ३९५ चरमसमयभावी- गच्छेत्। प्रवर्तेतेतियावत्। उत्त० ४३०| चतुर्थसमयभावीति। प्रज्ञा० ५९९। चरमभववान् चरेज्ज-चरेत्-सेवेत। भग० ३६८।
मुनि दीपरत्नसागरजी रचित
[148]
"आगम-सागर-कोषः" [२]